Conjugation tables of ?khuṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhuṇḍayāmi khuṇḍayāvaḥ khuṇḍayāmaḥ
Secondkhuṇḍayasi khuṇḍayathaḥ khuṇḍayatha
Thirdkhuṇḍayati khuṇḍayataḥ khuṇḍayanti


MiddleSingularDualPlural
Firstkhuṇḍaye khuṇḍayāvahe khuṇḍayāmahe
Secondkhuṇḍayase khuṇḍayethe khuṇḍayadhve
Thirdkhuṇḍayate khuṇḍayete khuṇḍayante


PassiveSingularDualPlural
Firstkhuṇḍye khuṇḍyāvahe khuṇḍyāmahe
Secondkhuṇḍyase khuṇḍyethe khuṇḍyadhve
Thirdkhuṇḍyate khuṇḍyete khuṇḍyante


Imperfect

ActiveSingularDualPlural
Firstakhuṇḍayam akhuṇḍayāva akhuṇḍayāma
Secondakhuṇḍayaḥ akhuṇḍayatam akhuṇḍayata
Thirdakhuṇḍayat akhuṇḍayatām akhuṇḍayan


MiddleSingularDualPlural
Firstakhuṇḍaye akhuṇḍayāvahi akhuṇḍayāmahi
Secondakhuṇḍayathāḥ akhuṇḍayethām akhuṇḍayadhvam
Thirdakhuṇḍayata akhuṇḍayetām akhuṇḍayanta


PassiveSingularDualPlural
Firstakhuṇḍye akhuṇḍyāvahi akhuṇḍyāmahi
Secondakhuṇḍyathāḥ akhuṇḍyethām akhuṇḍyadhvam
Thirdakhuṇḍyata akhuṇḍyetām akhuṇḍyanta


Optative

ActiveSingularDualPlural
Firstkhuṇḍayeyam khuṇḍayeva khuṇḍayema
Secondkhuṇḍayeḥ khuṇḍayetam khuṇḍayeta
Thirdkhuṇḍayet khuṇḍayetām khuṇḍayeyuḥ


MiddleSingularDualPlural
Firstkhuṇḍayeya khuṇḍayevahi khuṇḍayemahi
Secondkhuṇḍayethāḥ khuṇḍayeyāthām khuṇḍayedhvam
Thirdkhuṇḍayeta khuṇḍayeyātām khuṇḍayeran


PassiveSingularDualPlural
Firstkhuṇḍyeya khuṇḍyevahi khuṇḍyemahi
Secondkhuṇḍyethāḥ khuṇḍyeyāthām khuṇḍyedhvam
Thirdkhuṇḍyeta khuṇḍyeyātām khuṇḍyeran


Imperative

ActiveSingularDualPlural
Firstkhuṇḍayāni khuṇḍayāva khuṇḍayāma
Secondkhuṇḍaya khuṇḍayatam khuṇḍayata
Thirdkhuṇḍayatu khuṇḍayatām khuṇḍayantu


MiddleSingularDualPlural
Firstkhuṇḍayai khuṇḍayāvahai khuṇḍayāmahai
Secondkhuṇḍayasva khuṇḍayethām khuṇḍayadhvam
Thirdkhuṇḍayatām khuṇḍayetām khuṇḍayantām


PassiveSingularDualPlural
Firstkhuṇḍyai khuṇḍyāvahai khuṇḍyāmahai
Secondkhuṇḍyasva khuṇḍyethām khuṇḍyadhvam
Thirdkhuṇḍyatām khuṇḍyetām khuṇḍyantām


Future

ActiveSingularDualPlural
Firstkhuṇḍayiṣyāmi khuṇḍayiṣyāvaḥ khuṇḍayiṣyāmaḥ
Secondkhuṇḍayiṣyasi khuṇḍayiṣyathaḥ khuṇḍayiṣyatha
Thirdkhuṇḍayiṣyati khuṇḍayiṣyataḥ khuṇḍayiṣyanti


MiddleSingularDualPlural
Firstkhuṇḍayiṣye khuṇḍayiṣyāvahe khuṇḍayiṣyāmahe
Secondkhuṇḍayiṣyase khuṇḍayiṣyethe khuṇḍayiṣyadhve
Thirdkhuṇḍayiṣyate khuṇḍayiṣyete khuṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhuṇḍayitāsmi khuṇḍayitāsvaḥ khuṇḍayitāsmaḥ
Secondkhuṇḍayitāsi khuṇḍayitāsthaḥ khuṇḍayitāstha
Thirdkhuṇḍayitā khuṇḍayitārau khuṇḍayitāraḥ

Participles

Past Passive Participle
khuṇḍita m. n. khuṇḍitā f.

Past Active Participle
khuṇḍitavat m. n. khuṇḍitavatī f.

Present Active Participle
khuṇḍayat m. n. khuṇḍayantī f.

Present Middle Participle
khuṇḍayamāna m. n. khuṇḍayamānā f.

Present Passive Participle
khuṇḍyamāna m. n. khuṇḍyamānā f.

Future Active Participle
khuṇḍayiṣyat m. n. khuṇḍayiṣyantī f.

Future Middle Participle
khuṇḍayiṣyamāṇa m. n. khuṇḍayiṣyamāṇā f.

Future Passive Participle
khuṇḍayitavya m. n. khuṇḍayitavyā f.

Future Passive Participle
khuṇḍya m. n. khuṇḍyā f.

Future Passive Participle
khuṇḍanīya m. n. khuṇḍanīyā f.

Indeclinable forms

Infinitive
khuṇḍayitum

Absolutive
khuṇḍayitvā

Absolutive
-khuṇḍya

Periphrastic Perfect
khuṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria