Conjugation tables of ?khuṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhuṇḍāmi khuṇḍāvaḥ khuṇḍāmaḥ
Secondkhuṇḍasi khuṇḍathaḥ khuṇḍatha
Thirdkhuṇḍati khuṇḍataḥ khuṇḍanti


MiddleSingularDualPlural
Firstkhuṇḍe khuṇḍāvahe khuṇḍāmahe
Secondkhuṇḍase khuṇḍethe khuṇḍadhve
Thirdkhuṇḍate khuṇḍete khuṇḍante


PassiveSingularDualPlural
Firstkhuṇḍye khuṇḍyāvahe khuṇḍyāmahe
Secondkhuṇḍyase khuṇḍyethe khuṇḍyadhve
Thirdkhuṇḍyate khuṇḍyete khuṇḍyante


Imperfect

ActiveSingularDualPlural
Firstakhuṇḍam akhuṇḍāva akhuṇḍāma
Secondakhuṇḍaḥ akhuṇḍatam akhuṇḍata
Thirdakhuṇḍat akhuṇḍatām akhuṇḍan


MiddleSingularDualPlural
Firstakhuṇḍe akhuṇḍāvahi akhuṇḍāmahi
Secondakhuṇḍathāḥ akhuṇḍethām akhuṇḍadhvam
Thirdakhuṇḍata akhuṇḍetām akhuṇḍanta


PassiveSingularDualPlural
Firstakhuṇḍye akhuṇḍyāvahi akhuṇḍyāmahi
Secondakhuṇḍyathāḥ akhuṇḍyethām akhuṇḍyadhvam
Thirdakhuṇḍyata akhuṇḍyetām akhuṇḍyanta


Optative

ActiveSingularDualPlural
Firstkhuṇḍeyam khuṇḍeva khuṇḍema
Secondkhuṇḍeḥ khuṇḍetam khuṇḍeta
Thirdkhuṇḍet khuṇḍetām khuṇḍeyuḥ


MiddleSingularDualPlural
Firstkhuṇḍeya khuṇḍevahi khuṇḍemahi
Secondkhuṇḍethāḥ khuṇḍeyāthām khuṇḍedhvam
Thirdkhuṇḍeta khuṇḍeyātām khuṇḍeran


PassiveSingularDualPlural
Firstkhuṇḍyeya khuṇḍyevahi khuṇḍyemahi
Secondkhuṇḍyethāḥ khuṇḍyeyāthām khuṇḍyedhvam
Thirdkhuṇḍyeta khuṇḍyeyātām khuṇḍyeran


Imperative

ActiveSingularDualPlural
Firstkhuṇḍāni khuṇḍāva khuṇḍāma
Secondkhuṇḍa khuṇḍatam khuṇḍata
Thirdkhuṇḍatu khuṇḍatām khuṇḍantu


MiddleSingularDualPlural
Firstkhuṇḍai khuṇḍāvahai khuṇḍāmahai
Secondkhuṇḍasva khuṇḍethām khuṇḍadhvam
Thirdkhuṇḍatām khuṇḍetām khuṇḍantām


PassiveSingularDualPlural
Firstkhuṇḍyai khuṇḍyāvahai khuṇḍyāmahai
Secondkhuṇḍyasva khuṇḍyethām khuṇḍyadhvam
Thirdkhuṇḍyatām khuṇḍyetām khuṇḍyantām


Future

ActiveSingularDualPlural
Firstkhuṇḍiṣyāmi khuṇḍiṣyāvaḥ khuṇḍiṣyāmaḥ
Secondkhuṇḍiṣyasi khuṇḍiṣyathaḥ khuṇḍiṣyatha
Thirdkhuṇḍiṣyati khuṇḍiṣyataḥ khuṇḍiṣyanti


MiddleSingularDualPlural
Firstkhuṇḍiṣye khuṇḍiṣyāvahe khuṇḍiṣyāmahe
Secondkhuṇḍiṣyase khuṇḍiṣyethe khuṇḍiṣyadhve
Thirdkhuṇḍiṣyate khuṇḍiṣyete khuṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhuṇḍitāsmi khuṇḍitāsvaḥ khuṇḍitāsmaḥ
Secondkhuṇḍitāsi khuṇḍitāsthaḥ khuṇḍitāstha
Thirdkhuṇḍitā khuṇḍitārau khuṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukhuṇḍa cukhuṇḍiva cukhuṇḍima
Secondcukhuṇḍitha cukhuṇḍathuḥ cukhuṇḍa
Thirdcukhuṇḍa cukhuṇḍatuḥ cukhuṇḍuḥ


MiddleSingularDualPlural
Firstcukhuṇḍe cukhuṇḍivahe cukhuṇḍimahe
Secondcukhuṇḍiṣe cukhuṇḍāthe cukhuṇḍidhve
Thirdcukhuṇḍe cukhuṇḍāte cukhuṇḍire


Benedictive

ActiveSingularDualPlural
Firstkhuṇḍyāsam khuṇḍyāsva khuṇḍyāsma
Secondkhuṇḍyāḥ khuṇḍyāstam khuṇḍyāsta
Thirdkhuṇḍyāt khuṇḍyāstām khuṇḍyāsuḥ

Participles

Past Passive Participle
khuṇḍita m. n. khuṇḍitā f.

Past Active Participle
khuṇḍitavat m. n. khuṇḍitavatī f.

Present Active Participle
khuṇḍat m. n. khuṇḍantī f.

Present Middle Participle
khuṇḍamāna m. n. khuṇḍamānā f.

Present Passive Participle
khuṇḍyamāna m. n. khuṇḍyamānā f.

Future Active Participle
khuṇḍiṣyat m. n. khuṇḍiṣyantī f.

Future Middle Participle
khuṇḍiṣyamāṇa m. n. khuṇḍiṣyamāṇā f.

Future Passive Participle
khuṇḍitavya m. n. khuṇḍitavyā f.

Future Passive Participle
khuṇḍya m. n. khuṇḍyā f.

Future Passive Participle
khuṇḍanīya m. n. khuṇḍanīyā f.

Perfect Active Participle
cukhuṇḍvas m. n. cukhuṇḍuṣī f.

Perfect Middle Participle
cukhuṇḍāna m. n. cukhuṇḍānā f.

Indeclinable forms

Infinitive
khuṇḍitum

Absolutive
khuṇḍitvā

Absolutive
-khuṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria