Conjugation tables of ?khoḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhoḍāmi khoḍāvaḥ khoḍāmaḥ
Secondkhoḍasi khoḍathaḥ khoḍatha
Thirdkhoḍati khoḍataḥ khoḍanti


MiddleSingularDualPlural
Firstkhoḍe khoḍāvahe khoḍāmahe
Secondkhoḍase khoḍethe khoḍadhve
Thirdkhoḍate khoḍete khoḍante


PassiveSingularDualPlural
Firstkhoḍye khoḍyāvahe khoḍyāmahe
Secondkhoḍyase khoḍyethe khoḍyadhve
Thirdkhoḍyate khoḍyete khoḍyante


Imperfect

ActiveSingularDualPlural
Firstakhoḍam akhoḍāva akhoḍāma
Secondakhoḍaḥ akhoḍatam akhoḍata
Thirdakhoḍat akhoḍatām akhoḍan


MiddleSingularDualPlural
Firstakhoḍe akhoḍāvahi akhoḍāmahi
Secondakhoḍathāḥ akhoḍethām akhoḍadhvam
Thirdakhoḍata akhoḍetām akhoḍanta


PassiveSingularDualPlural
Firstakhoḍye akhoḍyāvahi akhoḍyāmahi
Secondakhoḍyathāḥ akhoḍyethām akhoḍyadhvam
Thirdakhoḍyata akhoḍyetām akhoḍyanta


Optative

ActiveSingularDualPlural
Firstkhoḍeyam khoḍeva khoḍema
Secondkhoḍeḥ khoḍetam khoḍeta
Thirdkhoḍet khoḍetām khoḍeyuḥ


MiddleSingularDualPlural
Firstkhoḍeya khoḍevahi khoḍemahi
Secondkhoḍethāḥ khoḍeyāthām khoḍedhvam
Thirdkhoḍeta khoḍeyātām khoḍeran


PassiveSingularDualPlural
Firstkhoḍyeya khoḍyevahi khoḍyemahi
Secondkhoḍyethāḥ khoḍyeyāthām khoḍyedhvam
Thirdkhoḍyeta khoḍyeyātām khoḍyeran


Imperative

ActiveSingularDualPlural
Firstkhoḍāni khoḍāva khoḍāma
Secondkhoḍa khoḍatam khoḍata
Thirdkhoḍatu khoḍatām khoḍantu


MiddleSingularDualPlural
Firstkhoḍai khoḍāvahai khoḍāmahai
Secondkhoḍasva khoḍethām khoḍadhvam
Thirdkhoḍatām khoḍetām khoḍantām


PassiveSingularDualPlural
Firstkhoḍyai khoḍyāvahai khoḍyāmahai
Secondkhoḍyasva khoḍyethām khoḍyadhvam
Thirdkhoḍyatām khoḍyetām khoḍyantām


Future

ActiveSingularDualPlural
Firstkhoḍiṣyāmi khoḍiṣyāvaḥ khoḍiṣyāmaḥ
Secondkhoḍiṣyasi khoḍiṣyathaḥ khoḍiṣyatha
Thirdkhoḍiṣyati khoḍiṣyataḥ khoḍiṣyanti


MiddleSingularDualPlural
Firstkhoḍiṣye khoḍiṣyāvahe khoḍiṣyāmahe
Secondkhoḍiṣyase khoḍiṣyethe khoḍiṣyadhve
Thirdkhoḍiṣyate khoḍiṣyete khoḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhoḍitāsmi khoḍitāsvaḥ khoḍitāsmaḥ
Secondkhoḍitāsi khoḍitāsthaḥ khoḍitāstha
Thirdkhoḍitā khoḍitārau khoḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakhoḍa cakhoḍiva cakhoḍima
Secondcakhoḍitha cakhoḍathuḥ cakhoḍa
Thirdcakhoḍa cakhoḍatuḥ cakhoḍuḥ


MiddleSingularDualPlural
Firstcakhoḍe cakhoḍivahe cakhoḍimahe
Secondcakhoḍiṣe cakhoḍāthe cakhoḍidhve
Thirdcakhoḍe cakhoḍāte cakhoḍire


Benedictive

ActiveSingularDualPlural
Firstkhoḍyāsam khoḍyāsva khoḍyāsma
Secondkhoḍyāḥ khoḍyāstam khoḍyāsta
Thirdkhoḍyāt khoḍyāstām khoḍyāsuḥ

Participles

Past Passive Participle
khoṭṭa m. n. khoṭṭā f.

Past Active Participle
khoṭṭavat m. n. khoṭṭavatī f.

Present Active Participle
khoḍat m. n. khoḍantī f.

Present Middle Participle
khoḍamāna m. n. khoḍamānā f.

Present Passive Participle
khoḍyamāna m. n. khoḍyamānā f.

Future Active Participle
khoḍiṣyat m. n. khoḍiṣyantī f.

Future Middle Participle
khoḍiṣyamāṇa m. n. khoḍiṣyamāṇā f.

Future Passive Participle
khoḍitavya m. n. khoḍitavyā f.

Future Passive Participle
khoḍya m. n. khoḍyā f.

Future Passive Participle
khoḍanīya m. n. khoḍanīyā f.

Perfect Active Participle
cakhoḍvas m. n. cakhoḍuṣī f.

Perfect Middle Participle
cakhoḍāna m. n. cakhoḍānā f.

Indeclinable forms

Infinitive
khoḍitum

Absolutive
khoṭṭvā

Absolutive
-khoḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria