Conjugation tables of ?kheṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkheṭayāmi kheṭayāvaḥ kheṭayāmaḥ
Secondkheṭayasi kheṭayathaḥ kheṭayatha
Thirdkheṭayati kheṭayataḥ kheṭayanti


MiddleSingularDualPlural
Firstkheṭaye kheṭayāvahe kheṭayāmahe
Secondkheṭayase kheṭayethe kheṭayadhve
Thirdkheṭayate kheṭayete kheṭayante


PassiveSingularDualPlural
Firstkheṭye kheṭyāvahe kheṭyāmahe
Secondkheṭyase kheṭyethe kheṭyadhve
Thirdkheṭyate kheṭyete kheṭyante


Imperfect

ActiveSingularDualPlural
Firstakheṭayam akheṭayāva akheṭayāma
Secondakheṭayaḥ akheṭayatam akheṭayata
Thirdakheṭayat akheṭayatām akheṭayan


MiddleSingularDualPlural
Firstakheṭaye akheṭayāvahi akheṭayāmahi
Secondakheṭayathāḥ akheṭayethām akheṭayadhvam
Thirdakheṭayata akheṭayetām akheṭayanta


PassiveSingularDualPlural
Firstakheṭye akheṭyāvahi akheṭyāmahi
Secondakheṭyathāḥ akheṭyethām akheṭyadhvam
Thirdakheṭyata akheṭyetām akheṭyanta


Optative

ActiveSingularDualPlural
Firstkheṭayeyam kheṭayeva kheṭayema
Secondkheṭayeḥ kheṭayetam kheṭayeta
Thirdkheṭayet kheṭayetām kheṭayeyuḥ


MiddleSingularDualPlural
Firstkheṭayeya kheṭayevahi kheṭayemahi
Secondkheṭayethāḥ kheṭayeyāthām kheṭayedhvam
Thirdkheṭayeta kheṭayeyātām kheṭayeran


PassiveSingularDualPlural
Firstkheṭyeya kheṭyevahi kheṭyemahi
Secondkheṭyethāḥ kheṭyeyāthām kheṭyedhvam
Thirdkheṭyeta kheṭyeyātām kheṭyeran


Imperative

ActiveSingularDualPlural
Firstkheṭayāni kheṭayāva kheṭayāma
Secondkheṭaya kheṭayatam kheṭayata
Thirdkheṭayatu kheṭayatām kheṭayantu


MiddleSingularDualPlural
Firstkheṭayai kheṭayāvahai kheṭayāmahai
Secondkheṭayasva kheṭayethām kheṭayadhvam
Thirdkheṭayatām kheṭayetām kheṭayantām


PassiveSingularDualPlural
Firstkheṭyai kheṭyāvahai kheṭyāmahai
Secondkheṭyasva kheṭyethām kheṭyadhvam
Thirdkheṭyatām kheṭyetām kheṭyantām


Future

ActiveSingularDualPlural
Firstkheṭayiṣyāmi kheṭayiṣyāvaḥ kheṭayiṣyāmaḥ
Secondkheṭayiṣyasi kheṭayiṣyathaḥ kheṭayiṣyatha
Thirdkheṭayiṣyati kheṭayiṣyataḥ kheṭayiṣyanti


MiddleSingularDualPlural
Firstkheṭayiṣye kheṭayiṣyāvahe kheṭayiṣyāmahe
Secondkheṭayiṣyase kheṭayiṣyethe kheṭayiṣyadhve
Thirdkheṭayiṣyate kheṭayiṣyete kheṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkheṭayitāsmi kheṭayitāsvaḥ kheṭayitāsmaḥ
Secondkheṭayitāsi kheṭayitāsthaḥ kheṭayitāstha
Thirdkheṭayitā kheṭayitārau kheṭayitāraḥ

Participles

Past Passive Participle
kheṭita m. n. kheṭitā f.

Past Active Participle
kheṭitavat m. n. kheṭitavatī f.

Present Active Participle
kheṭayat m. n. kheṭayantī f.

Present Middle Participle
kheṭayamāna m. n. kheṭayamānā f.

Present Passive Participle
kheṭyamāna m. n. kheṭyamānā f.

Future Active Participle
kheṭayiṣyat m. n. kheṭayiṣyantī f.

Future Middle Participle
kheṭayiṣyamāṇa m. n. kheṭayiṣyamāṇā f.

Future Passive Participle
kheṭayitavya m. n. kheṭayitavyā f.

Future Passive Participle
kheṭya m. n. kheṭyā f.

Future Passive Participle
kheṭanīya m. n. kheṭanīyā f.

Indeclinable forms

Infinitive
kheṭayitum

Absolutive
kheṭayitvā

Absolutive
-kheṭya

Periphrastic Perfect
kheṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria