Conjugation tables of ?khaj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhajāmi khajāvaḥ khajāmaḥ
Secondkhajasi khajathaḥ khajatha
Thirdkhajati khajataḥ khajanti


MiddleSingularDualPlural
Firstkhaje khajāvahe khajāmahe
Secondkhajase khajethe khajadhve
Thirdkhajate khajete khajante


PassiveSingularDualPlural
Firstkhajye khajyāvahe khajyāmahe
Secondkhajyase khajyethe khajyadhve
Thirdkhajyate khajyete khajyante


Imperfect

ActiveSingularDualPlural
Firstakhajam akhajāva akhajāma
Secondakhajaḥ akhajatam akhajata
Thirdakhajat akhajatām akhajan


MiddleSingularDualPlural
Firstakhaje akhajāvahi akhajāmahi
Secondakhajathāḥ akhajethām akhajadhvam
Thirdakhajata akhajetām akhajanta


PassiveSingularDualPlural
Firstakhajye akhajyāvahi akhajyāmahi
Secondakhajyathāḥ akhajyethām akhajyadhvam
Thirdakhajyata akhajyetām akhajyanta


Optative

ActiveSingularDualPlural
Firstkhajeyam khajeva khajema
Secondkhajeḥ khajetam khajeta
Thirdkhajet khajetām khajeyuḥ


MiddleSingularDualPlural
Firstkhajeya khajevahi khajemahi
Secondkhajethāḥ khajeyāthām khajedhvam
Thirdkhajeta khajeyātām khajeran


PassiveSingularDualPlural
Firstkhajyeya khajyevahi khajyemahi
Secondkhajyethāḥ khajyeyāthām khajyedhvam
Thirdkhajyeta khajyeyātām khajyeran


Imperative

ActiveSingularDualPlural
Firstkhajāni khajāva khajāma
Secondkhaja khajatam khajata
Thirdkhajatu khajatām khajantu


MiddleSingularDualPlural
Firstkhajai khajāvahai khajāmahai
Secondkhajasva khajethām khajadhvam
Thirdkhajatām khajetām khajantām


PassiveSingularDualPlural
Firstkhajyai khajyāvahai khajyāmahai
Secondkhajyasva khajyethām khajyadhvam
Thirdkhajyatām khajyetām khajyantām


Future

ActiveSingularDualPlural
Firstkhajiṣyāmi khajiṣyāvaḥ khajiṣyāmaḥ
Secondkhajiṣyasi khajiṣyathaḥ khajiṣyatha
Thirdkhajiṣyati khajiṣyataḥ khajiṣyanti


MiddleSingularDualPlural
Firstkhajiṣye khajiṣyāvahe khajiṣyāmahe
Secondkhajiṣyase khajiṣyethe khajiṣyadhve
Thirdkhajiṣyate khajiṣyete khajiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhajitāsmi khajitāsvaḥ khajitāsmaḥ
Secondkhajitāsi khajitāsthaḥ khajitāstha
Thirdkhajitā khajitārau khajitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakhāja cakhaja cakhajiva cakhajima
Secondcakhajitha cakhajathuḥ cakhaja
Thirdcakhāja cakhajatuḥ cakhajuḥ


MiddleSingularDualPlural
Firstcakhaje cakhajivahe cakhajimahe
Secondcakhajiṣe cakhajāthe cakhajidhve
Thirdcakhaje cakhajāte cakhajire


Benedictive

ActiveSingularDualPlural
Firstkhajyāsam khajyāsva khajyāsma
Secondkhajyāḥ khajyāstam khajyāsta
Thirdkhajyāt khajyāstām khajyāsuḥ

Participles

Past Passive Participle
khakta m. n. khaktā f.

Past Active Participle
khaktavat m. n. khaktavatī f.

Present Active Participle
khajat m. n. khajantī f.

Present Middle Participle
khajamāna m. n. khajamānā f.

Present Passive Participle
khajyamāna m. n. khajyamānā f.

Future Active Participle
khajiṣyat m. n. khajiṣyantī f.

Future Middle Participle
khajiṣyamāṇa m. n. khajiṣyamāṇā f.

Future Passive Participle
khajitavya m. n. khajitavyā f.

Future Passive Participle
khājya m. n. khājyā f.

Future Passive Participle
khajanīya m. n. khajanīyā f.

Perfect Active Participle
cakhajvas m. n. cakhajuṣī f.

Perfect Middle Participle
cakhajāna m. n. cakhajānā f.

Indeclinable forms

Infinitive
khajitum

Absolutive
khaktvā

Absolutive
-khajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria