Conjugation tables of ?khai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhāyāmi khāyāvaḥ khāyāmaḥ
Secondkhāyasi khāyathaḥ khāyatha
Thirdkhāyati khāyataḥ khāyanti


MiddleSingularDualPlural
Firstkhāye khāyāvahe khāyāmahe
Secondkhāyase khāyethe khāyadhve
Thirdkhāyate khāyete khāyante


PassiveSingularDualPlural
Firstkhīye khīyāvahe khīyāmahe
Secondkhīyase khīyethe khīyadhve
Thirdkhīyate khīyete khīyante


Imperfect

ActiveSingularDualPlural
Firstakhāyam akhāyāva akhāyāma
Secondakhāyaḥ akhāyatam akhāyata
Thirdakhāyat akhāyatām akhāyan


MiddleSingularDualPlural
Firstakhāye akhāyāvahi akhāyāmahi
Secondakhāyathāḥ akhāyethām akhāyadhvam
Thirdakhāyata akhāyetām akhāyanta


PassiveSingularDualPlural
Firstakhīye akhīyāvahi akhīyāmahi
Secondakhīyathāḥ akhīyethām akhīyadhvam
Thirdakhīyata akhīyetām akhīyanta


Optative

ActiveSingularDualPlural
Firstkhāyeyam khāyeva khāyema
Secondkhāyeḥ khāyetam khāyeta
Thirdkhāyet khāyetām khāyeyuḥ


MiddleSingularDualPlural
Firstkhāyeya khāyevahi khāyemahi
Secondkhāyethāḥ khāyeyāthām khāyedhvam
Thirdkhāyeta khāyeyātām khāyeran


PassiveSingularDualPlural
Firstkhīyeya khīyevahi khīyemahi
Secondkhīyethāḥ khīyeyāthām khīyedhvam
Thirdkhīyeta khīyeyātām khīyeran


Imperative

ActiveSingularDualPlural
Firstkhāyāni khāyāva khāyāma
Secondkhāya khāyatam khāyata
Thirdkhāyatu khāyatām khāyantu


MiddleSingularDualPlural
Firstkhāyai khāyāvahai khāyāmahai
Secondkhāyasva khāyethām khāyadhvam
Thirdkhāyatām khāyetām khāyantām


PassiveSingularDualPlural
Firstkhīyai khīyāvahai khīyāmahai
Secondkhīyasva khīyethām khīyadhvam
Thirdkhīyatām khīyetām khīyantām


Future

ActiveSingularDualPlural
Firstkhaiṣyāmi khaiṣyāvaḥ khaiṣyāmaḥ
Secondkhaiṣyasi khaiṣyathaḥ khaiṣyatha
Thirdkhaiṣyati khaiṣyataḥ khaiṣyanti


MiddleSingularDualPlural
Firstkhaiṣye khaiṣyāvahe khaiṣyāmahe
Secondkhaiṣyase khaiṣyethe khaiṣyadhve
Thirdkhaiṣyate khaiṣyete khaiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhātāsmi khātāsvaḥ khātāsmaḥ
Secondkhātāsi khātāsthaḥ khātāstha
Thirdkhātā khātārau khātāraḥ


Perfect

ActiveSingularDualPlural
Firstcakhau cakhiva cakhima
Secondcakhitha cakhātha cakhathuḥ cakha
Thirdcakhau cakhatuḥ cakhuḥ


MiddleSingularDualPlural
Firstcakhe cakhivahe cakhimahe
Secondcakhiṣe cakhāthe cakhidhve
Thirdcakhe cakhāte cakhire


Benedictive

ActiveSingularDualPlural
Firstkhīyāsam khīyāsva khīyāsma
Secondkhīyāḥ khīyāstam khīyāsta
Thirdkhīyāt khīyāstām khīyāsuḥ

Participles

Past Passive Participle
khīta m. n. khītā f.

Past Active Participle
khītavat m. n. khītavatī f.

Present Active Participle
khāyat m. n. khāyantī f.

Present Middle Participle
khāyamāna m. n. khāyamānā f.

Present Passive Participle
khīyamāna m. n. khīyamānā f.

Future Active Participle
khaiṣyat m. n. khaiṣyantī f.

Future Middle Participle
khaiṣyamāṇa m. n. khaiṣyamāṇā f.

Future Passive Participle
khātavya m. n. khātavyā f.

Future Passive Participle
kheya m. n. kheyā f.

Future Passive Participle
khāyanīya m. n. khāyanīyā f.

Perfect Active Participle
cakhivas m. n. cakhuṣī f.

Perfect Middle Participle
cakhāna m. n. cakhānā f.

Indeclinable forms

Infinitive
khātum

Absolutive
khītvā

Absolutive
-khīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria