Conjugation tables of ?khac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhacñāmi khacñīvaḥ khacñīmaḥ
Secondkhacñāsi khacñīthaḥ khacñītha
Thirdkhacñāti khacñītaḥ khacnanti


MiddleSingularDualPlural
Firstkhacne khacñīvahe khacñīmahe
Secondkhacñīṣe khacnāthe khacñīdhve
Thirdkhacñīte khacnāte khacnate


PassiveSingularDualPlural
Firstkhacye khacyāvahe khacyāmahe
Secondkhacyase khacyethe khacyadhve
Thirdkhacyate khacyete khacyante


Imperfect

ActiveSingularDualPlural
Firstakhacñām akhacñīva akhacñīma
Secondakhacñāḥ akhacñītam akhacñīta
Thirdakhacñāt akhacñītām akhacnan


MiddleSingularDualPlural
Firstakhacni akhacñīvahi akhacñīmahi
Secondakhacñīthāḥ akhacnāthām akhacñīdhvam
Thirdakhacñīta akhacnātām akhacnata


PassiveSingularDualPlural
Firstakhacye akhacyāvahi akhacyāmahi
Secondakhacyathāḥ akhacyethām akhacyadhvam
Thirdakhacyata akhacyetām akhacyanta


Optative

ActiveSingularDualPlural
Firstkhacñīyām khacñīyāva khacñīyāma
Secondkhacñīyāḥ khacñīyātam khacñīyāta
Thirdkhacñīyāt khacñīyātām khacñīyuḥ


MiddleSingularDualPlural
Firstkhacnīya khacnīvahi khacnīmahi
Secondkhacnīthāḥ khacnīyāthām khacnīdhvam
Thirdkhacnīta khacnīyātām khacnīran


PassiveSingularDualPlural
Firstkhacyeya khacyevahi khacyemahi
Secondkhacyethāḥ khacyeyāthām khacyedhvam
Thirdkhacyeta khacyeyātām khacyeran


Imperative

ActiveSingularDualPlural
Firstkhacñāni khacñāva khacñāma
Secondkhacāna khacñītam khacñīta
Thirdkhacñātu khacñītām khacnantu


MiddleSingularDualPlural
Firstkhacñai khacñāvahai khacñāmahai
Secondkhacñīṣva khacnāthām khacñīdhvam
Thirdkhacñītām khacnātām khacnatām


PassiveSingularDualPlural
Firstkhacyai khacyāvahai khacyāmahai
Secondkhacyasva khacyethām khacyadhvam
Thirdkhacyatām khacyetām khacyantām


Future

ActiveSingularDualPlural
Firstkhaciṣyāmi khaciṣyāvaḥ khaciṣyāmaḥ
Secondkhaciṣyasi khaciṣyathaḥ khaciṣyatha
Thirdkhaciṣyati khaciṣyataḥ khaciṣyanti


MiddleSingularDualPlural
Firstkhaciṣye khaciṣyāvahe khaciṣyāmahe
Secondkhaciṣyase khaciṣyethe khaciṣyadhve
Thirdkhaciṣyate khaciṣyete khaciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhacitāsmi khacitāsvaḥ khacitāsmaḥ
Secondkhacitāsi khacitāsthaḥ khacitāstha
Thirdkhacitā khacitārau khacitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakhāca cakhaca cakhaciva cakhacima
Secondcakhacitha cakhacathuḥ cakhaca
Thirdcakhāca cakhacatuḥ cakhacuḥ


MiddleSingularDualPlural
Firstcakhace cakhacivahe cakhacimahe
Secondcakhaciṣe cakhacāthe cakhacidhve
Thirdcakhace cakhacāte cakhacire


Benedictive

ActiveSingularDualPlural
Firstkhacyāsam khacyāsva khacyāsma
Secondkhacyāḥ khacyāstam khacyāsta
Thirdkhacyāt khacyāstām khacyāsuḥ

Participles

Past Passive Participle
khakta m. n. khaktā f.

Past Active Participle
khaktavat m. n. khaktavatī f.

Present Active Participle
khacnat m. n. khacnatī f.

Present Middle Participle
khacnāna m. n. khacnānā f.

Present Passive Participle
khacyamāna m. n. khacyamānā f.

Future Active Participle
khaciṣyat m. n. khaciṣyantī f.

Future Middle Participle
khaciṣyamāṇa m. n. khaciṣyamāṇā f.

Future Passive Participle
khacitavya m. n. khacitavyā f.

Future Passive Participle
khācya m. n. khācyā f.

Future Passive Participle
khacanīya m. n. khacanīyā f.

Perfect Active Participle
cakhacvas m. n. cakhacuṣī f.

Perfect Middle Participle
cakhacāna m. n. cakhacānā f.

Indeclinable forms

Infinitive
khacitum

Absolutive
khaktvā

Absolutive
-khacya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria