Conjugation tables of ?khac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhacayāmi khacayāvaḥ khacayāmaḥ
Secondkhacayasi khacayathaḥ khacayatha
Thirdkhacayati khacayataḥ khacayanti


MiddleSingularDualPlural
Firstkhacaye khacayāvahe khacayāmahe
Secondkhacayase khacayethe khacayadhve
Thirdkhacayate khacayete khacayante


PassiveSingularDualPlural
Firstkhacye khacyāvahe khacyāmahe
Secondkhacyase khacyethe khacyadhve
Thirdkhacyate khacyete khacyante


Imperfect

ActiveSingularDualPlural
Firstakhacayam akhacayāva akhacayāma
Secondakhacayaḥ akhacayatam akhacayata
Thirdakhacayat akhacayatām akhacayan


MiddleSingularDualPlural
Firstakhacaye akhacayāvahi akhacayāmahi
Secondakhacayathāḥ akhacayethām akhacayadhvam
Thirdakhacayata akhacayetām akhacayanta


PassiveSingularDualPlural
Firstakhacye akhacyāvahi akhacyāmahi
Secondakhacyathāḥ akhacyethām akhacyadhvam
Thirdakhacyata akhacyetām akhacyanta


Optative

ActiveSingularDualPlural
Firstkhacayeyam khacayeva khacayema
Secondkhacayeḥ khacayetam khacayeta
Thirdkhacayet khacayetām khacayeyuḥ


MiddleSingularDualPlural
Firstkhacayeya khacayevahi khacayemahi
Secondkhacayethāḥ khacayeyāthām khacayedhvam
Thirdkhacayeta khacayeyātām khacayeran


PassiveSingularDualPlural
Firstkhacyeya khacyevahi khacyemahi
Secondkhacyethāḥ khacyeyāthām khacyedhvam
Thirdkhacyeta khacyeyātām khacyeran


Imperative

ActiveSingularDualPlural
Firstkhacayāni khacayāva khacayāma
Secondkhacaya khacayatam khacayata
Thirdkhacayatu khacayatām khacayantu


MiddleSingularDualPlural
Firstkhacayai khacayāvahai khacayāmahai
Secondkhacayasva khacayethām khacayadhvam
Thirdkhacayatām khacayetām khacayantām


PassiveSingularDualPlural
Firstkhacyai khacyāvahai khacyāmahai
Secondkhacyasva khacyethām khacyadhvam
Thirdkhacyatām khacyetām khacyantām


Future

ActiveSingularDualPlural
Firstkhacayiṣyāmi khacayiṣyāvaḥ khacayiṣyāmaḥ
Secondkhacayiṣyasi khacayiṣyathaḥ khacayiṣyatha
Thirdkhacayiṣyati khacayiṣyataḥ khacayiṣyanti


MiddleSingularDualPlural
Firstkhacayiṣye khacayiṣyāvahe khacayiṣyāmahe
Secondkhacayiṣyase khacayiṣyethe khacayiṣyadhve
Thirdkhacayiṣyate khacayiṣyete khacayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhacayitāsmi khacayitāsvaḥ khacayitāsmaḥ
Secondkhacayitāsi khacayitāsthaḥ khacayitāstha
Thirdkhacayitā khacayitārau khacayitāraḥ

Participles

Past Passive Participle
khacita m. n. khacitā f.

Past Active Participle
khacitavat m. n. khacitavatī f.

Present Active Participle
khacayat m. n. khacayantī f.

Present Middle Participle
khacayamāna m. n. khacayamānā f.

Present Passive Participle
khacyamāna m. n. khacyamānā f.

Future Active Participle
khacayiṣyat m. n. khacayiṣyantī f.

Future Middle Participle
khacayiṣyamāṇa m. n. khacayiṣyamāṇā f.

Future Passive Participle
khacayitavya m. n. khacayitavyā f.

Future Passive Participle
khacya m. n. khacyā f.

Future Passive Participle
khacanīya m. n. khacanīyā f.

Indeclinable forms

Infinitive
khacayitum

Absolutive
khacayitvā

Absolutive
-khacayya

Periphrastic Perfect
khacayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria