Conjugation tables of ?khac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhacāmi khacāvaḥ khacāmaḥ
Secondkhacasi khacathaḥ khacatha
Thirdkhacati khacataḥ khacanti


MiddleSingularDualPlural
Firstkhace khacāvahe khacāmahe
Secondkhacase khacethe khacadhve
Thirdkhacate khacete khacante


PassiveSingularDualPlural
Firstkhacye khacyāvahe khacyāmahe
Secondkhacyase khacyethe khacyadhve
Thirdkhacyate khacyete khacyante


Imperfect

ActiveSingularDualPlural
Firstakhacam akhacāva akhacāma
Secondakhacaḥ akhacatam akhacata
Thirdakhacat akhacatām akhacan


MiddleSingularDualPlural
Firstakhace akhacāvahi akhacāmahi
Secondakhacathāḥ akhacethām akhacadhvam
Thirdakhacata akhacetām akhacanta


PassiveSingularDualPlural
Firstakhacye akhacyāvahi akhacyāmahi
Secondakhacyathāḥ akhacyethām akhacyadhvam
Thirdakhacyata akhacyetām akhacyanta


Optative

ActiveSingularDualPlural
Firstkhaceyam khaceva khacema
Secondkhaceḥ khacetam khaceta
Thirdkhacet khacetām khaceyuḥ


MiddleSingularDualPlural
Firstkhaceya khacevahi khacemahi
Secondkhacethāḥ khaceyāthām khacedhvam
Thirdkhaceta khaceyātām khaceran


PassiveSingularDualPlural
Firstkhacyeya khacyevahi khacyemahi
Secondkhacyethāḥ khacyeyāthām khacyedhvam
Thirdkhacyeta khacyeyātām khacyeran


Imperative

ActiveSingularDualPlural
Firstkhacāni khacāva khacāma
Secondkhaca khacatam khacata
Thirdkhacatu khacatām khacantu


MiddleSingularDualPlural
Firstkhacai khacāvahai khacāmahai
Secondkhacasva khacethām khacadhvam
Thirdkhacatām khacetām khacantām


PassiveSingularDualPlural
Firstkhacyai khacyāvahai khacyāmahai
Secondkhacyasva khacyethām khacyadhvam
Thirdkhacyatām khacyetām khacyantām


Future

ActiveSingularDualPlural
Firstkhaciṣyāmi khaciṣyāvaḥ khaciṣyāmaḥ
Secondkhaciṣyasi khaciṣyathaḥ khaciṣyatha
Thirdkhaciṣyati khaciṣyataḥ khaciṣyanti


MiddleSingularDualPlural
Firstkhaciṣye khaciṣyāvahe khaciṣyāmahe
Secondkhaciṣyase khaciṣyethe khaciṣyadhve
Thirdkhaciṣyate khaciṣyete khaciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhacitāsmi khacitāsvaḥ khacitāsmaḥ
Secondkhacitāsi khacitāsthaḥ khacitāstha
Thirdkhacitā khacitārau khacitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakhāca cakhaca cakhaciva cakhacima
Secondcakhacitha cakhacathuḥ cakhaca
Thirdcakhāca cakhacatuḥ cakhacuḥ


MiddleSingularDualPlural
Firstcakhace cakhacivahe cakhacimahe
Secondcakhaciṣe cakhacāthe cakhacidhve
Thirdcakhace cakhacāte cakhacire


Benedictive

ActiveSingularDualPlural
Firstkhacyāsam khacyāsva khacyāsma
Secondkhacyāḥ khacyāstam khacyāsta
Thirdkhacyāt khacyāstām khacyāsuḥ

Participles

Past Passive Participle
khakta m. n. khaktā f.

Past Active Participle
khaktavat m. n. khaktavatī f.

Present Active Participle
khacat m. n. khacantī f.

Present Middle Participle
khacamāna m. n. khacamānā f.

Present Passive Participle
khacyamāna m. n. khacyamānā f.

Future Active Participle
khaciṣyat m. n. khaciṣyantī f.

Future Middle Participle
khaciṣyamāṇa m. n. khaciṣyamāṇā f.

Future Passive Participle
khacitavya m. n. khacitavyā f.

Future Passive Participle
khācya m. n. khācyā f.

Future Passive Participle
khacanīya m. n. khacanīyā f.

Perfect Active Participle
cakhacvas m. n. cakhacuṣī f.

Perfect Middle Participle
cakhacāna m. n. cakhacānā f.

Indeclinable forms

Infinitive
khacitum

Absolutive
khaktvā

Absolutive
-khacya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria