Conjugation tables of ?khaṭṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhaṭṭayāmi khaṭṭayāvaḥ khaṭṭayāmaḥ
Secondkhaṭṭayasi khaṭṭayathaḥ khaṭṭayatha
Thirdkhaṭṭayati khaṭṭayataḥ khaṭṭayanti


MiddleSingularDualPlural
Firstkhaṭṭaye khaṭṭayāvahe khaṭṭayāmahe
Secondkhaṭṭayase khaṭṭayethe khaṭṭayadhve
Thirdkhaṭṭayate khaṭṭayete khaṭṭayante


PassiveSingularDualPlural
Firstkhaṭṭye khaṭṭyāvahe khaṭṭyāmahe
Secondkhaṭṭyase khaṭṭyethe khaṭṭyadhve
Thirdkhaṭṭyate khaṭṭyete khaṭṭyante


Imperfect

ActiveSingularDualPlural
Firstakhaṭṭayam akhaṭṭayāva akhaṭṭayāma
Secondakhaṭṭayaḥ akhaṭṭayatam akhaṭṭayata
Thirdakhaṭṭayat akhaṭṭayatām akhaṭṭayan


MiddleSingularDualPlural
Firstakhaṭṭaye akhaṭṭayāvahi akhaṭṭayāmahi
Secondakhaṭṭayathāḥ akhaṭṭayethām akhaṭṭayadhvam
Thirdakhaṭṭayata akhaṭṭayetām akhaṭṭayanta


PassiveSingularDualPlural
Firstakhaṭṭye akhaṭṭyāvahi akhaṭṭyāmahi
Secondakhaṭṭyathāḥ akhaṭṭyethām akhaṭṭyadhvam
Thirdakhaṭṭyata akhaṭṭyetām akhaṭṭyanta


Optative

ActiveSingularDualPlural
Firstkhaṭṭayeyam khaṭṭayeva khaṭṭayema
Secondkhaṭṭayeḥ khaṭṭayetam khaṭṭayeta
Thirdkhaṭṭayet khaṭṭayetām khaṭṭayeyuḥ


MiddleSingularDualPlural
Firstkhaṭṭayeya khaṭṭayevahi khaṭṭayemahi
Secondkhaṭṭayethāḥ khaṭṭayeyāthām khaṭṭayedhvam
Thirdkhaṭṭayeta khaṭṭayeyātām khaṭṭayeran


PassiveSingularDualPlural
Firstkhaṭṭyeya khaṭṭyevahi khaṭṭyemahi
Secondkhaṭṭyethāḥ khaṭṭyeyāthām khaṭṭyedhvam
Thirdkhaṭṭyeta khaṭṭyeyātām khaṭṭyeran


Imperative

ActiveSingularDualPlural
Firstkhaṭṭayāni khaṭṭayāva khaṭṭayāma
Secondkhaṭṭaya khaṭṭayatam khaṭṭayata
Thirdkhaṭṭayatu khaṭṭayatām khaṭṭayantu


MiddleSingularDualPlural
Firstkhaṭṭayai khaṭṭayāvahai khaṭṭayāmahai
Secondkhaṭṭayasva khaṭṭayethām khaṭṭayadhvam
Thirdkhaṭṭayatām khaṭṭayetām khaṭṭayantām


PassiveSingularDualPlural
Firstkhaṭṭyai khaṭṭyāvahai khaṭṭyāmahai
Secondkhaṭṭyasva khaṭṭyethām khaṭṭyadhvam
Thirdkhaṭṭyatām khaṭṭyetām khaṭṭyantām


Future

ActiveSingularDualPlural
Firstkhaṭṭayiṣyāmi khaṭṭayiṣyāvaḥ khaṭṭayiṣyāmaḥ
Secondkhaṭṭayiṣyasi khaṭṭayiṣyathaḥ khaṭṭayiṣyatha
Thirdkhaṭṭayiṣyati khaṭṭayiṣyataḥ khaṭṭayiṣyanti


MiddleSingularDualPlural
Firstkhaṭṭayiṣye khaṭṭayiṣyāvahe khaṭṭayiṣyāmahe
Secondkhaṭṭayiṣyase khaṭṭayiṣyethe khaṭṭayiṣyadhve
Thirdkhaṭṭayiṣyate khaṭṭayiṣyete khaṭṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhaṭṭayitāsmi khaṭṭayitāsvaḥ khaṭṭayitāsmaḥ
Secondkhaṭṭayitāsi khaṭṭayitāsthaḥ khaṭṭayitāstha
Thirdkhaṭṭayitā khaṭṭayitārau khaṭṭayitāraḥ

Participles

Past Passive Participle
khaṭṭita m. n. khaṭṭitā f.

Past Active Participle
khaṭṭitavat m. n. khaṭṭitavatī f.

Present Active Participle
khaṭṭayat m. n. khaṭṭayantī f.

Present Middle Participle
khaṭṭayamāna m. n. khaṭṭayamānā f.

Present Passive Participle
khaṭṭyamāna m. n. khaṭṭyamānā f.

Future Active Participle
khaṭṭayiṣyat m. n. khaṭṭayiṣyantī f.

Future Middle Participle
khaṭṭayiṣyamāṇa m. n. khaṭṭayiṣyamāṇā f.

Future Passive Participle
khaṭṭayitavya m. n. khaṭṭayitavyā f.

Future Passive Participle
khaṭṭya m. n. khaṭṭyā f.

Future Passive Participle
khaṭṭanīya m. n. khaṭṭanīyā f.

Indeclinable forms

Infinitive
khaṭṭayitum

Absolutive
khaṭṭayitvā

Absolutive
-khaṭṭya

Periphrastic Perfect
khaṭṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria