Conjugation tables of ?khaṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhaṭāmi khaṭāvaḥ khaṭāmaḥ
Secondkhaṭasi khaṭathaḥ khaṭatha
Thirdkhaṭati khaṭataḥ khaṭanti


MiddleSingularDualPlural
Firstkhaṭe khaṭāvahe khaṭāmahe
Secondkhaṭase khaṭethe khaṭadhve
Thirdkhaṭate khaṭete khaṭante


PassiveSingularDualPlural
Firstkhaṭye khaṭyāvahe khaṭyāmahe
Secondkhaṭyase khaṭyethe khaṭyadhve
Thirdkhaṭyate khaṭyete khaṭyante


Imperfect

ActiveSingularDualPlural
Firstakhaṭam akhaṭāva akhaṭāma
Secondakhaṭaḥ akhaṭatam akhaṭata
Thirdakhaṭat akhaṭatām akhaṭan


MiddleSingularDualPlural
Firstakhaṭe akhaṭāvahi akhaṭāmahi
Secondakhaṭathāḥ akhaṭethām akhaṭadhvam
Thirdakhaṭata akhaṭetām akhaṭanta


PassiveSingularDualPlural
Firstakhaṭye akhaṭyāvahi akhaṭyāmahi
Secondakhaṭyathāḥ akhaṭyethām akhaṭyadhvam
Thirdakhaṭyata akhaṭyetām akhaṭyanta


Optative

ActiveSingularDualPlural
Firstkhaṭeyam khaṭeva khaṭema
Secondkhaṭeḥ khaṭetam khaṭeta
Thirdkhaṭet khaṭetām khaṭeyuḥ


MiddleSingularDualPlural
Firstkhaṭeya khaṭevahi khaṭemahi
Secondkhaṭethāḥ khaṭeyāthām khaṭedhvam
Thirdkhaṭeta khaṭeyātām khaṭeran


PassiveSingularDualPlural
Firstkhaṭyeya khaṭyevahi khaṭyemahi
Secondkhaṭyethāḥ khaṭyeyāthām khaṭyedhvam
Thirdkhaṭyeta khaṭyeyātām khaṭyeran


Imperative

ActiveSingularDualPlural
Firstkhaṭāni khaṭāva khaṭāma
Secondkhaṭa khaṭatam khaṭata
Thirdkhaṭatu khaṭatām khaṭantu


MiddleSingularDualPlural
Firstkhaṭai khaṭāvahai khaṭāmahai
Secondkhaṭasva khaṭethām khaṭadhvam
Thirdkhaṭatām khaṭetām khaṭantām


PassiveSingularDualPlural
Firstkhaṭyai khaṭyāvahai khaṭyāmahai
Secondkhaṭyasva khaṭyethām khaṭyadhvam
Thirdkhaṭyatām khaṭyetām khaṭyantām


Future

ActiveSingularDualPlural
Firstkhaṭiṣyāmi khaṭiṣyāvaḥ khaṭiṣyāmaḥ
Secondkhaṭiṣyasi khaṭiṣyathaḥ khaṭiṣyatha
Thirdkhaṭiṣyati khaṭiṣyataḥ khaṭiṣyanti


MiddleSingularDualPlural
Firstkhaṭiṣye khaṭiṣyāvahe khaṭiṣyāmahe
Secondkhaṭiṣyase khaṭiṣyethe khaṭiṣyadhve
Thirdkhaṭiṣyate khaṭiṣyete khaṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhaṭitāsmi khaṭitāsvaḥ khaṭitāsmaḥ
Secondkhaṭitāsi khaṭitāsthaḥ khaṭitāstha
Thirdkhaṭitā khaṭitārau khaṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakhāṭa cakhaṭa cakhaṭiva cakhaṭima
Secondcakhaṭitha cakhaṭathuḥ cakhaṭa
Thirdcakhāṭa cakhaṭatuḥ cakhaṭuḥ


MiddleSingularDualPlural
Firstcakhaṭe cakhaṭivahe cakhaṭimahe
Secondcakhaṭiṣe cakhaṭāthe cakhaṭidhve
Thirdcakhaṭe cakhaṭāte cakhaṭire


Benedictive

ActiveSingularDualPlural
Firstkhaṭyāsam khaṭyāsva khaṭyāsma
Secondkhaṭyāḥ khaṭyāstam khaṭyāsta
Thirdkhaṭyāt khaṭyāstām khaṭyāsuḥ

Participles

Past Passive Participle
khaṭṭa m. n. khaṭṭā f.

Past Active Participle
khaṭṭavat m. n. khaṭṭavatī f.

Present Active Participle
khaṭat m. n. khaṭantī f.

Present Middle Participle
khaṭamāna m. n. khaṭamānā f.

Present Passive Participle
khaṭyamāna m. n. khaṭyamānā f.

Future Active Participle
khaṭiṣyat m. n. khaṭiṣyantī f.

Future Middle Participle
khaṭiṣyamāṇa m. n. khaṭiṣyamāṇā f.

Future Passive Participle
khaṭitavya m. n. khaṭitavyā f.

Future Passive Participle
khāṭya m. n. khāṭyā f.

Future Passive Participle
khaṭanīya m. n. khaṭanīyā f.

Perfect Active Participle
cakhaṭvas m. n. cakhaṭuṣī f.

Perfect Middle Participle
cakhaṭāna m. n. cakhaṭānā f.

Indeclinable forms

Infinitive
khaṭitum

Absolutive
khaṭṭvā

Absolutive
-khaṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria