Conjugation tables of khaṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhaṇḍayāmi khaṇḍayāvaḥ khaṇḍayāmaḥ
Secondkhaṇḍayasi khaṇḍayathaḥ khaṇḍayatha
Thirdkhaṇḍayati khaṇḍayataḥ khaṇḍayanti


MiddleSingularDualPlural
Firstkhaṇḍaye khaṇḍayāvahe khaṇḍayāmahe
Secondkhaṇḍayase khaṇḍayethe khaṇḍayadhve
Thirdkhaṇḍayate khaṇḍayete khaṇḍayante


PassiveSingularDualPlural
Firstkhaṇḍye khaṇḍyāvahe khaṇḍyāmahe
Secondkhaṇḍyase khaṇḍyethe khaṇḍyadhve
Thirdkhaṇḍyate khaṇḍyete khaṇḍyante


Imperfect

ActiveSingularDualPlural
Firstakhaṇḍayam akhaṇḍayāva akhaṇḍayāma
Secondakhaṇḍayaḥ akhaṇḍayatam akhaṇḍayata
Thirdakhaṇḍayat akhaṇḍayatām akhaṇḍayan


MiddleSingularDualPlural
Firstakhaṇḍaye akhaṇḍayāvahi akhaṇḍayāmahi
Secondakhaṇḍayathāḥ akhaṇḍayethām akhaṇḍayadhvam
Thirdakhaṇḍayata akhaṇḍayetām akhaṇḍayanta


PassiveSingularDualPlural
Firstakhaṇḍye akhaṇḍyāvahi akhaṇḍyāmahi
Secondakhaṇḍyathāḥ akhaṇḍyethām akhaṇḍyadhvam
Thirdakhaṇḍyata akhaṇḍyetām akhaṇḍyanta


Optative

ActiveSingularDualPlural
Firstkhaṇḍayeyam khaṇḍayeva khaṇḍayema
Secondkhaṇḍayeḥ khaṇḍayetam khaṇḍayeta
Thirdkhaṇḍayet khaṇḍayetām khaṇḍayeyuḥ


MiddleSingularDualPlural
Firstkhaṇḍayeya khaṇḍayevahi khaṇḍayemahi
Secondkhaṇḍayethāḥ khaṇḍayeyāthām khaṇḍayedhvam
Thirdkhaṇḍayeta khaṇḍayeyātām khaṇḍayeran


PassiveSingularDualPlural
Firstkhaṇḍyeya khaṇḍyevahi khaṇḍyemahi
Secondkhaṇḍyethāḥ khaṇḍyeyāthām khaṇḍyedhvam
Thirdkhaṇḍyeta khaṇḍyeyātām khaṇḍyeran


Imperative

ActiveSingularDualPlural
Firstkhaṇḍayāni khaṇḍayāva khaṇḍayāma
Secondkhaṇḍaya khaṇḍayatam khaṇḍayata
Thirdkhaṇḍayatu khaṇḍayatām khaṇḍayantu


MiddleSingularDualPlural
Firstkhaṇḍayai khaṇḍayāvahai khaṇḍayāmahai
Secondkhaṇḍayasva khaṇḍayethām khaṇḍayadhvam
Thirdkhaṇḍayatām khaṇḍayetām khaṇḍayantām


PassiveSingularDualPlural
Firstkhaṇḍyai khaṇḍyāvahai khaṇḍyāmahai
Secondkhaṇḍyasva khaṇḍyethām khaṇḍyadhvam
Thirdkhaṇḍyatām khaṇḍyetām khaṇḍyantām


Future

ActiveSingularDualPlural
Firstkhaṇḍayiṣyāmi khaṇḍayiṣyāvaḥ khaṇḍayiṣyāmaḥ
Secondkhaṇḍayiṣyasi khaṇḍayiṣyathaḥ khaṇḍayiṣyatha
Thirdkhaṇḍayiṣyati khaṇḍayiṣyataḥ khaṇḍayiṣyanti


MiddleSingularDualPlural
Firstkhaṇḍayiṣye khaṇḍayiṣyāvahe khaṇḍayiṣyāmahe
Secondkhaṇḍayiṣyase khaṇḍayiṣyethe khaṇḍayiṣyadhve
Thirdkhaṇḍayiṣyate khaṇḍayiṣyete khaṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhaṇḍayitāsmi khaṇḍayitāsvaḥ khaṇḍayitāsmaḥ
Secondkhaṇḍayitāsi khaṇḍayitāsthaḥ khaṇḍayitāstha
Thirdkhaṇḍayitā khaṇḍayitārau khaṇḍayitāraḥ

Participles

Past Passive Participle
khaṇḍita m. n. khaṇḍitā f.

Past Active Participle
khaṇḍitavat m. n. khaṇḍitavatī f.

Present Active Participle
khaṇḍayat m. n. khaṇḍayantī f.

Present Middle Participle
khaṇḍayamāna m. n. khaṇḍayamānā f.

Present Passive Participle
khaṇḍyamāna m. n. khaṇḍyamānā f.

Future Active Participle
khaṇḍayiṣyat m. n. khaṇḍayiṣyantī f.

Future Middle Participle
khaṇḍayiṣyamāṇa m. n. khaṇḍayiṣyamāṇā f.

Future Passive Participle
khaṇḍya m. n. khaṇḍyā f.

Future Passive Participle
khaṇḍanīya m. n. khaṇḍanīyā f.

Indeclinable forms

Infinitive
khaṇḍayitum

Absolutive
khaṇḍayitvā

Absolutive
-khaṇḍya

Periphrastic Perfect
khaṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria