Conjugation tables of khaṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhaṇḍāmi khaṇḍāvaḥ khaṇḍāmaḥ
Secondkhaṇḍasi khaṇḍathaḥ khaṇḍatha
Thirdkhaṇḍati khaṇḍataḥ khaṇḍanti


MiddleSingularDualPlural
Firstkhaṇḍe khaṇḍāvahe khaṇḍāmahe
Secondkhaṇḍase khaṇḍethe khaṇḍadhve
Thirdkhaṇḍate khaṇḍete khaṇḍante


Imperfect

ActiveSingularDualPlural
Firstakhaṇḍam akhaṇḍāva akhaṇḍāma
Secondakhaṇḍaḥ akhaṇḍatam akhaṇḍata
Thirdakhaṇḍat akhaṇḍatām akhaṇḍan


MiddleSingularDualPlural
Firstakhaṇḍe akhaṇḍāvahi akhaṇḍāmahi
Secondakhaṇḍathāḥ akhaṇḍethām akhaṇḍadhvam
Thirdakhaṇḍata akhaṇḍetām akhaṇḍanta


Optative

ActiveSingularDualPlural
Firstkhaṇḍeyam khaṇḍeva khaṇḍema
Secondkhaṇḍeḥ khaṇḍetam khaṇḍeta
Thirdkhaṇḍet khaṇḍetām khaṇḍeyuḥ


MiddleSingularDualPlural
Firstkhaṇḍeya khaṇḍevahi khaṇḍemahi
Secondkhaṇḍethāḥ khaṇḍeyāthām khaṇḍedhvam
Thirdkhaṇḍeta khaṇḍeyātām khaṇḍeran


Imperative

ActiveSingularDualPlural
Firstkhaṇḍāni khaṇḍāva khaṇḍāma
Secondkhaṇḍa khaṇḍatam khaṇḍata
Thirdkhaṇḍatu khaṇḍatām khaṇḍantu


MiddleSingularDualPlural
Firstkhaṇḍai khaṇḍāvahai khaṇḍāmahai
Secondkhaṇḍasva khaṇḍethām khaṇḍadhvam
Thirdkhaṇḍatām khaṇḍetām khaṇḍantām


Future

ActiveSingularDualPlural
Firstkhaṇḍiṣyāmi khaṇḍiṣyāvaḥ khaṇḍiṣyāmaḥ
Secondkhaṇḍiṣyasi khaṇḍiṣyathaḥ khaṇḍiṣyatha
Thirdkhaṇḍiṣyati khaṇḍiṣyataḥ khaṇḍiṣyanti


MiddleSingularDualPlural
Firstkhaṇḍiṣye khaṇḍiṣyāvahe khaṇḍiṣyāmahe
Secondkhaṇḍiṣyase khaṇḍiṣyethe khaṇḍiṣyadhve
Thirdkhaṇḍiṣyate khaṇḍiṣyete khaṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhaṇḍitāsmi khaṇḍitāsvaḥ khaṇḍitāsmaḥ
Secondkhaṇḍitāsi khaṇḍitāsthaḥ khaṇḍitāstha
Thirdkhaṇḍitā khaṇḍitārau khaṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakhaṇḍa cakhaṇḍiva cakhaṇḍima
Secondcakhaṇḍitha cakhaṇḍathuḥ cakhaṇḍa
Thirdcakhaṇḍa cakhaṇḍatuḥ cakhaṇḍuḥ


MiddleSingularDualPlural
Firstcakhaṇḍe cakhaṇḍivahe cakhaṇḍimahe
Secondcakhaṇḍiṣe cakhaṇḍāthe cakhaṇḍidhve
Thirdcakhaṇḍe cakhaṇḍāte cakhaṇḍire


Benedictive

ActiveSingularDualPlural
Firstkhaṇḍyāsam khaṇḍyāsva khaṇḍyāsma
Secondkhaṇḍyāḥ khaṇḍyāstam khaṇḍyāsta
Thirdkhaṇḍyāt khaṇḍyāstām khaṇḍyāsuḥ

Participles

Past Passive Participle
khaṇḍita m. n. khaṇḍitā f.

Past Active Participle
khaṇḍitavat m. n. khaṇḍitavatī f.

Present Active Participle
khaṇḍat m. n. khaṇḍantī f.

Present Middle Participle
khaṇḍamāna m. n. khaṇḍamānā f.

Future Active Participle
khaṇḍiṣyat m. n. khaṇḍiṣyantī f.

Future Middle Participle
khaṇḍiṣyamāṇa m. n. khaṇḍiṣyamāṇā f.

Perfect Active Participle
cakhaṇḍvas m. n. cakhaṇḍuṣī f.

Perfect Middle Participle
cakhaṇḍāna m. n. cakhaṇḍānā f.

Indeclinable forms

Infinitive
khaṇḍitum

Absolutive
khaṇḍitvā

Absolutive
-khaṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria