Conjugation tables of ?kaś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaśāmi kaśāvaḥ kaśāmaḥ
Secondkaśasi kaśathaḥ kaśatha
Thirdkaśati kaśataḥ kaśanti


MiddleSingularDualPlural
Firstkaśe kaśāvahe kaśāmahe
Secondkaśase kaśethe kaśadhve
Thirdkaśate kaśete kaśante


PassiveSingularDualPlural
Firstkaśye kaśyāvahe kaśyāmahe
Secondkaśyase kaśyethe kaśyadhve
Thirdkaśyate kaśyete kaśyante


Imperfect

ActiveSingularDualPlural
Firstakaśam akaśāva akaśāma
Secondakaśaḥ akaśatam akaśata
Thirdakaśat akaśatām akaśan


MiddleSingularDualPlural
Firstakaśe akaśāvahi akaśāmahi
Secondakaśathāḥ akaśethām akaśadhvam
Thirdakaśata akaśetām akaśanta


PassiveSingularDualPlural
Firstakaśye akaśyāvahi akaśyāmahi
Secondakaśyathāḥ akaśyethām akaśyadhvam
Thirdakaśyata akaśyetām akaśyanta


Optative

ActiveSingularDualPlural
Firstkaśeyam kaśeva kaśema
Secondkaśeḥ kaśetam kaśeta
Thirdkaśet kaśetām kaśeyuḥ


MiddleSingularDualPlural
Firstkaśeya kaśevahi kaśemahi
Secondkaśethāḥ kaśeyāthām kaśedhvam
Thirdkaśeta kaśeyātām kaśeran


PassiveSingularDualPlural
Firstkaśyeya kaśyevahi kaśyemahi
Secondkaśyethāḥ kaśyeyāthām kaśyedhvam
Thirdkaśyeta kaśyeyātām kaśyeran


Imperative

ActiveSingularDualPlural
Firstkaśāni kaśāva kaśāma
Secondkaśa kaśatam kaśata
Thirdkaśatu kaśatām kaśantu


MiddleSingularDualPlural
Firstkaśai kaśāvahai kaśāmahai
Secondkaśasva kaśethām kaśadhvam
Thirdkaśatām kaśetām kaśantām


PassiveSingularDualPlural
Firstkaśyai kaśyāvahai kaśyāmahai
Secondkaśyasva kaśyethām kaśyadhvam
Thirdkaśyatām kaśyetām kaśyantām


Future

ActiveSingularDualPlural
Firstkaśiṣyāmi kaśiṣyāvaḥ kaśiṣyāmaḥ
Secondkaśiṣyasi kaśiṣyathaḥ kaśiṣyatha
Thirdkaśiṣyati kaśiṣyataḥ kaśiṣyanti


MiddleSingularDualPlural
Firstkaśiṣye kaśiṣyāvahe kaśiṣyāmahe
Secondkaśiṣyase kaśiṣyethe kaśiṣyadhve
Thirdkaśiṣyate kaśiṣyete kaśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaśitāsmi kaśitāsvaḥ kaśitāsmaḥ
Secondkaśitāsi kaśitāsthaḥ kaśitāstha
Thirdkaśitā kaśitārau kaśitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāśa cakaśa cakaśiva cakaśima
Secondcakaśitha cakaśathuḥ cakaśa
Thirdcakāśa cakaśatuḥ cakaśuḥ


MiddleSingularDualPlural
Firstcakaśe cakaśivahe cakaśimahe
Secondcakaśiṣe cakaśāthe cakaśidhve
Thirdcakaśe cakaśāte cakaśire


Benedictive

ActiveSingularDualPlural
Firstkaśyāsam kaśyāsva kaśyāsma
Secondkaśyāḥ kaśyāstam kaśyāsta
Thirdkaśyāt kaśyāstām kaśyāsuḥ

Participles

Past Passive Participle
kaṣṭa m. n. kaṣṭā f.

Past Active Participle
kaṣṭavat m. n. kaṣṭavatī f.

Present Active Participle
kaśat m. n. kaśantī f.

Present Middle Participle
kaśamāna m. n. kaśamānā f.

Present Passive Participle
kaśyamāna m. n. kaśyamānā f.

Future Active Participle
kaśiṣyat m. n. kaśiṣyantī f.

Future Middle Participle
kaśiṣyamāṇa m. n. kaśiṣyamāṇā f.

Future Passive Participle
kaśitavya m. n. kaśitavyā f.

Future Passive Participle
kāśya m. n. kāśyā f.

Future Passive Participle
kaśanīya m. n. kaśanīyā f.

Perfect Active Participle
cakaśvas m. n. cakaśuṣī f.

Perfect Middle Participle
cakaśāna m. n. cakaśānā f.

Indeclinable forms

Infinitive
kaśitum

Absolutive
kaṣṭvā

Absolutive
-kaśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria