Conjugation tables of ?kav

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkavāmi kavāvaḥ kavāmaḥ
Secondkavasi kavathaḥ kavatha
Thirdkavati kavataḥ kavanti


MiddleSingularDualPlural
Firstkave kavāvahe kavāmahe
Secondkavase kavethe kavadhve
Thirdkavate kavete kavante


PassiveSingularDualPlural
Firstkavye kavyāvahe kavyāmahe
Secondkavyase kavyethe kavyadhve
Thirdkavyate kavyete kavyante


Imperfect

ActiveSingularDualPlural
Firstakavam akavāva akavāma
Secondakavaḥ akavatam akavata
Thirdakavat akavatām akavan


MiddleSingularDualPlural
Firstakave akavāvahi akavāmahi
Secondakavathāḥ akavethām akavadhvam
Thirdakavata akavetām akavanta


PassiveSingularDualPlural
Firstakavye akavyāvahi akavyāmahi
Secondakavyathāḥ akavyethām akavyadhvam
Thirdakavyata akavyetām akavyanta


Optative

ActiveSingularDualPlural
Firstkaveyam kaveva kavema
Secondkaveḥ kavetam kaveta
Thirdkavet kavetām kaveyuḥ


MiddleSingularDualPlural
Firstkaveya kavevahi kavemahi
Secondkavethāḥ kaveyāthām kavedhvam
Thirdkaveta kaveyātām kaveran


PassiveSingularDualPlural
Firstkavyeya kavyevahi kavyemahi
Secondkavyethāḥ kavyeyāthām kavyedhvam
Thirdkavyeta kavyeyātām kavyeran


Imperative

ActiveSingularDualPlural
Firstkavāni kavāva kavāma
Secondkava kavatam kavata
Thirdkavatu kavatām kavantu


MiddleSingularDualPlural
Firstkavai kavāvahai kavāmahai
Secondkavasva kavethām kavadhvam
Thirdkavatām kavetām kavantām


PassiveSingularDualPlural
Firstkavyai kavyāvahai kavyāmahai
Secondkavyasva kavyethām kavyadhvam
Thirdkavyatām kavyetām kavyantām


Future

ActiveSingularDualPlural
Firstkaviṣyāmi kaviṣyāvaḥ kaviṣyāmaḥ
Secondkaviṣyasi kaviṣyathaḥ kaviṣyatha
Thirdkaviṣyati kaviṣyataḥ kaviṣyanti


MiddleSingularDualPlural
Firstkaviṣye kaviṣyāvahe kaviṣyāmahe
Secondkaviṣyase kaviṣyethe kaviṣyadhve
Thirdkaviṣyate kaviṣyete kaviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkavitāsmi kavitāsvaḥ kavitāsmaḥ
Secondkavitāsi kavitāsthaḥ kavitāstha
Thirdkavitā kavitārau kavitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāva cakava cakaviva cakavima
Secondcakavitha cakavathuḥ cakava
Thirdcakāva cakavatuḥ cakavuḥ


MiddleSingularDualPlural
Firstcakave cakavivahe cakavimahe
Secondcakaviṣe cakavāthe cakavidhve
Thirdcakave cakavāte cakavire


Benedictive

ActiveSingularDualPlural
Firstkavyāsam kavyāsva kavyāsma
Secondkavyāḥ kavyāstam kavyāsta
Thirdkavyāt kavyāstām kavyāsuḥ

Participles

Past Passive Participle
kavta m. n. kavtā f.

Past Active Participle
kavtavat m. n. kavtavatī f.

Present Active Participle
kavat m. n. kavantī f.

Present Middle Participle
kavamāna m. n. kavamānā f.

Present Passive Participle
kavyamāna m. n. kavyamānā f.

Future Active Participle
kaviṣyat m. n. kaviṣyantī f.

Future Middle Participle
kaviṣyamāṇa m. n. kaviṣyamāṇā f.

Future Passive Participle
kavitavya m. n. kavitavyā f.

Future Passive Participle
kāvya m. n. kāvyā f.

Future Passive Participle
kavanīya m. n. kavanīyā f.

Perfect Active Participle
cakavvas m. n. cakavuṣī f.

Perfect Middle Participle
cakavāna m. n. cakavānā f.

Indeclinable forms

Infinitive
kavitum

Absolutive
kavtvā

Absolutive
-kavya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria