Conjugation tables of kal

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkalayāmi kalayāvaḥ kalayāmaḥ
Secondkalayasi kalayathaḥ kalayatha
Thirdkalayati kalayataḥ kalayanti


MiddleSingularDualPlural
Firstkalaye kalayāvahe kalayāmahe
Secondkalayase kalayethe kalayadhve
Thirdkalayate kalayete kalayante


PassiveSingularDualPlural
Firstkalye kalyāvahe kalyāmahe
Secondkalyase kalyethe kalyadhve
Thirdkalyate kalyete kalyante


Imperfect

ActiveSingularDualPlural
Firstakalayam akalayāva akalayāma
Secondakalayaḥ akalayatam akalayata
Thirdakalayat akalayatām akalayan


MiddleSingularDualPlural
Firstakalaye akalayāvahi akalayāmahi
Secondakalayathāḥ akalayethām akalayadhvam
Thirdakalayata akalayetām akalayanta


PassiveSingularDualPlural
Firstakalye akalyāvahi akalyāmahi
Secondakalyathāḥ akalyethām akalyadhvam
Thirdakalyata akalyetām akalyanta


Optative

ActiveSingularDualPlural
Firstkalayeyam kalayeva kalayema
Secondkalayeḥ kalayetam kalayeta
Thirdkalayet kalayetām kalayeyuḥ


MiddleSingularDualPlural
Firstkalayeya kalayevahi kalayemahi
Secondkalayethāḥ kalayeyāthām kalayedhvam
Thirdkalayeta kalayeyātām kalayeran


PassiveSingularDualPlural
Firstkalyeya kalyevahi kalyemahi
Secondkalyethāḥ kalyeyāthām kalyedhvam
Thirdkalyeta kalyeyātām kalyeran


Imperative

ActiveSingularDualPlural
Firstkalayāni kalayāva kalayāma
Secondkalaya kalayatam kalayata
Thirdkalayatu kalayatām kalayantu


MiddleSingularDualPlural
Firstkalayai kalayāvahai kalayāmahai
Secondkalayasva kalayethām kalayadhvam
Thirdkalayatām kalayetām kalayantām


PassiveSingularDualPlural
Firstkalyai kalyāvahai kalyāmahai
Secondkalyasva kalyethām kalyadhvam
Thirdkalyatām kalyetām kalyantām


Future

ActiveSingularDualPlural
Firstkalayiṣyāmi kalayiṣyāvaḥ kalayiṣyāmaḥ
Secondkalayiṣyasi kalayiṣyathaḥ kalayiṣyatha
Thirdkalayiṣyati kalayiṣyataḥ kalayiṣyanti


MiddleSingularDualPlural
Firstkalayiṣye kalayiṣyāvahe kalayiṣyāmahe
Secondkalayiṣyase kalayiṣyethe kalayiṣyadhve
Thirdkalayiṣyate kalayiṣyete kalayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkalayitāsmi kalayitāsvaḥ kalayitāsmaḥ
Secondkalayitāsi kalayitāsthaḥ kalayitāstha
Thirdkalayitā kalayitārau kalayitāraḥ

Participles

Past Passive Participle
kalita m. n. kalitā f.

Past Active Participle
kalitavat m. n. kalitavatī f.

Present Active Participle
kalayat m. n. kalayantī f.

Present Middle Participle
kalayamāna m. n. kalayamānā f.

Present Passive Participle
kalyamāna m. n. kalyamānā f.

Future Active Participle
kalayiṣyat m. n. kalayiṣyantī f.

Future Middle Participle
kalayiṣyamāṇa m. n. kalayiṣyamāṇā f.

Future Passive Participle
kalayitavya m. n. kalayitavyā f.

Future Passive Participle
kalya m. n. kalyā f.

Future Passive Participle
kalanīya m. n. kalanīyā f.

Indeclinable forms

Infinitive
kalayitum

Absolutive
kalayitvā

Absolutive
-kalayya

Periphrastic Perfect
kalayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkālayāmi kālayāvaḥ kālayāmaḥ
Secondkālayasi kālayathaḥ kālayatha
Thirdkālayati kālayataḥ kālayanti


MiddleSingularDualPlural
Firstkālaye kālayāvahe kālayāmahe
Secondkālayase kālayethe kālayadhve
Thirdkālayate kālayete kālayante


PassiveSingularDualPlural
Firstkālye kālyāvahe kālyāmahe
Secondkālyase kālyethe kālyadhve
Thirdkālyate kālyete kālyante


Imperfect

ActiveSingularDualPlural
Firstakālayam akālayāva akālayāma
Secondakālayaḥ akālayatam akālayata
Thirdakālayat akālayatām akālayan


MiddleSingularDualPlural
Firstakālaye akālayāvahi akālayāmahi
Secondakālayathāḥ akālayethām akālayadhvam
Thirdakālayata akālayetām akālayanta


PassiveSingularDualPlural
Firstakālye akālyāvahi akālyāmahi
Secondakālyathāḥ akālyethām akālyadhvam
Thirdakālyata akālyetām akālyanta


Optative

ActiveSingularDualPlural
Firstkālayeyam kālayeva kālayema
Secondkālayeḥ kālayetam kālayeta
Thirdkālayet kālayetām kālayeyuḥ


MiddleSingularDualPlural
Firstkālayeya kālayevahi kālayemahi
Secondkālayethāḥ kālayeyāthām kālayedhvam
Thirdkālayeta kālayeyātām kālayeran


PassiveSingularDualPlural
Firstkālyeya kālyevahi kālyemahi
Secondkālyethāḥ kālyeyāthām kālyedhvam
Thirdkālyeta kālyeyātām kālyeran


Imperative

ActiveSingularDualPlural
Firstkālayāni kālayāva kālayāma
Secondkālaya kālayatam kālayata
Thirdkālayatu kālayatām kālayantu


MiddleSingularDualPlural
Firstkālayai kālayāvahai kālayāmahai
Secondkālayasva kālayethām kālayadhvam
Thirdkālayatām kālayetām kālayantām


PassiveSingularDualPlural
Firstkālyai kālyāvahai kālyāmahai
Secondkālyasva kālyethām kālyadhvam
Thirdkālyatām kālyetām kālyantām


Future

ActiveSingularDualPlural
Firstkālayiṣyāmi kālayiṣyāvaḥ kālayiṣyāmaḥ
Secondkālayiṣyasi kālayiṣyathaḥ kālayiṣyatha
Thirdkālayiṣyati kālayiṣyataḥ kālayiṣyanti


MiddleSingularDualPlural
Firstkālayiṣye kālayiṣyāvahe kālayiṣyāmahe
Secondkālayiṣyase kālayiṣyethe kālayiṣyadhve
Thirdkālayiṣyate kālayiṣyete kālayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkālayitāsmi kālayitāsvaḥ kālayitāsmaḥ
Secondkālayitāsi kālayitāsthaḥ kālayitāstha
Thirdkālayitā kālayitārau kālayitāraḥ

Participles

Past Passive Participle
kālita m. n. kālitā f.

Past Active Participle
kālitavat m. n. kālitavatī f.

Present Active Participle
kālayat m. n. kālayantī f.

Present Middle Participle
kālayamāna m. n. kālayamānā f.

Present Passive Participle
kālyamāna m. n. kālyamānā f.

Future Active Participle
kālayiṣyat m. n. kālayiṣyantī f.

Future Middle Participle
kālayiṣyamāṇa m. n. kālayiṣyamāṇā f.

Future Passive Participle
kālya m. n. kālyā f.

Future Passive Participle
kālanīya m. n. kālanīyā f.

Future Passive Participle
kālayitavya m. n. kālayitavyā f.

Indeclinable forms

Infinitive
kālayitum

Absolutive
kālayitvā

Absolutive
-kālayya

Periphrastic Perfect
kālayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria