Conjugation tables of kal

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkalāmi kalāvaḥ kalāmaḥ
Secondkalasi kalathaḥ kalatha
Thirdkalati kalataḥ kalanti


MiddleSingularDualPlural
Firstkale kalāvahe kalāmahe
Secondkalase kalethe kaladhve
Thirdkalate kalete kalante


PassiveSingularDualPlural
Firstkalye kalyāvahe kalyāmahe
Secondkalyase kalyethe kalyadhve
Thirdkalyate kalyete kalyante


Imperfect

ActiveSingularDualPlural
Firstakalam akalāva akalāma
Secondakalaḥ akalatam akalata
Thirdakalat akalatām akalan


MiddleSingularDualPlural
Firstakale akalāvahi akalāmahi
Secondakalathāḥ akalethām akaladhvam
Thirdakalata akaletām akalanta


PassiveSingularDualPlural
Firstakalye akalyāvahi akalyāmahi
Secondakalyathāḥ akalyethām akalyadhvam
Thirdakalyata akalyetām akalyanta


Optative

ActiveSingularDualPlural
Firstkaleyam kaleva kalema
Secondkaleḥ kaletam kaleta
Thirdkalet kaletām kaleyuḥ


MiddleSingularDualPlural
Firstkaleya kalevahi kalemahi
Secondkalethāḥ kaleyāthām kaledhvam
Thirdkaleta kaleyātām kaleran


PassiveSingularDualPlural
Firstkalyeya kalyevahi kalyemahi
Secondkalyethāḥ kalyeyāthām kalyedhvam
Thirdkalyeta kalyeyātām kalyeran


Imperative

ActiveSingularDualPlural
Firstkalāni kalāva kalāma
Secondkala kalatam kalata
Thirdkalatu kalatām kalantu


MiddleSingularDualPlural
Firstkalai kalāvahai kalāmahai
Secondkalasva kalethām kaladhvam
Thirdkalatām kaletām kalantām


PassiveSingularDualPlural
Firstkalyai kalyāvahai kalyāmahai
Secondkalyasva kalyethām kalyadhvam
Thirdkalyatām kalyetām kalyantām


Future

ActiveSingularDualPlural
Firstkaliṣyāmi kaliṣyāvaḥ kaliṣyāmaḥ
Secondkaliṣyasi kaliṣyathaḥ kaliṣyatha
Thirdkaliṣyati kaliṣyataḥ kaliṣyanti


MiddleSingularDualPlural
Firstkaliṣye kaliṣyāvahe kaliṣyāmahe
Secondkaliṣyase kaliṣyethe kaliṣyadhve
Thirdkaliṣyate kaliṣyete kaliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkalitāsmi kalitāsvaḥ kalitāsmaḥ
Secondkalitāsi kalitāsthaḥ kalitāstha
Thirdkalitā kalitārau kalitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāla cakala cakaliva cakalima
Secondcakalitha cakalathuḥ cakala
Thirdcakāla cakalatuḥ cakaluḥ


MiddleSingularDualPlural
Firstcakale cakalivahe cakalimahe
Secondcakaliṣe cakalāthe cakalidhve
Thirdcakale cakalāte cakalire


Benedictive

ActiveSingularDualPlural
Firstkalyāsam kalyāsva kalyāsma
Secondkalyāḥ kalyāstam kalyāsta
Thirdkalyāt kalyāstām kalyāsuḥ

Participles

Past Passive Participle
kalita m. n. kalitā f.

Past Active Participle
kalitavat m. n. kalitavatī f.

Present Active Participle
kalat m. n. kalantī f.

Present Middle Participle
kalamāna m. n. kalamānā f.

Present Passive Participle
kalyamāna m. n. kalyamānā f.

Future Active Participle
kaliṣyat m. n. kaliṣyantī f.

Future Middle Participle
kaliṣyamāṇa m. n. kaliṣyamāṇā f.

Future Passive Participle
kalitavya m. n. kalitavyā f.

Future Passive Participle
kālya m. n. kālyā f.

Future Passive Participle
kalanīya m. n. kalanīyā f.

Perfect Active Participle
cakalvas m. n. cakaluṣī f.

Perfect Middle Participle
cakalāna m. n. cakalānā f.

Indeclinable forms

Infinitive
kalitum

Absolutive
kalitvā

Absolutive
-kalya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkālayāmi kālayāvaḥ kālayāmaḥ
Secondkālayasi kālayathaḥ kālayatha
Thirdkālayati kālayataḥ kālayanti


MiddleSingularDualPlural
Firstkālaye kālayāvahe kālayāmahe
Secondkālayase kālayethe kālayadhve
Thirdkālayate kālayete kālayante


PassiveSingularDualPlural
Firstkālye kālyāvahe kālyāmahe
Secondkālyase kālyethe kālyadhve
Thirdkālyate kālyete kālyante


Imperfect

ActiveSingularDualPlural
Firstakālayam akālayāva akālayāma
Secondakālayaḥ akālayatam akālayata
Thirdakālayat akālayatām akālayan


MiddleSingularDualPlural
Firstakālaye akālayāvahi akālayāmahi
Secondakālayathāḥ akālayethām akālayadhvam
Thirdakālayata akālayetām akālayanta


PassiveSingularDualPlural
Firstakālye akālyāvahi akālyāmahi
Secondakālyathāḥ akālyethām akālyadhvam
Thirdakālyata akālyetām akālyanta


Optative

ActiveSingularDualPlural
Firstkālayeyam kālayeva kālayema
Secondkālayeḥ kālayetam kālayeta
Thirdkālayet kālayetām kālayeyuḥ


MiddleSingularDualPlural
Firstkālayeya kālayevahi kālayemahi
Secondkālayethāḥ kālayeyāthām kālayedhvam
Thirdkālayeta kālayeyātām kālayeran


PassiveSingularDualPlural
Firstkālyeya kālyevahi kālyemahi
Secondkālyethāḥ kālyeyāthām kālyedhvam
Thirdkālyeta kālyeyātām kālyeran


Imperative

ActiveSingularDualPlural
Firstkālayāni kālayāva kālayāma
Secondkālaya kālayatam kālayata
Thirdkālayatu kālayatām kālayantu


MiddleSingularDualPlural
Firstkālayai kālayāvahai kālayāmahai
Secondkālayasva kālayethām kālayadhvam
Thirdkālayatām kālayetām kālayantām


PassiveSingularDualPlural
Firstkālyai kālyāvahai kālyāmahai
Secondkālyasva kālyethām kālyadhvam
Thirdkālyatām kālyetām kālyantām


Future

ActiveSingularDualPlural
Firstkālayiṣyāmi kālayiṣyāvaḥ kālayiṣyāmaḥ
Secondkālayiṣyasi kālayiṣyathaḥ kālayiṣyatha
Thirdkālayiṣyati kālayiṣyataḥ kālayiṣyanti


MiddleSingularDualPlural
Firstkālayiṣye kālayiṣyāvahe kālayiṣyāmahe
Secondkālayiṣyase kālayiṣyethe kālayiṣyadhve
Thirdkālayiṣyate kālayiṣyete kālayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkālayitāsmi kālayitāsvaḥ kālayitāsmaḥ
Secondkālayitāsi kālayitāsthaḥ kālayitāstha
Thirdkālayitā kālayitārau kālayitāraḥ

Participles

Past Passive Participle
kālita m. n. kālitā f.

Past Active Participle
kālitavat m. n. kālitavatī f.

Present Active Participle
kālayat m. n. kālayantī f.

Present Middle Participle
kālayamāna m. n. kālayamānā f.

Present Passive Participle
kālyamāna m. n. kālyamānā f.

Future Active Participle
kālayiṣyat m. n. kālayiṣyantī f.

Future Middle Participle
kālayiṣyamāṇa m. n. kālayiṣyamāṇā f.

Future Passive Participle
kālya m. n. kālyā f.

Future Passive Participle
kālanīya m. n. kālanīyā f.

Future Passive Participle
kālayitavya m. n. kālayitavyā f.

Indeclinable forms

Infinitive
kālayitum

Absolutive
kālayitvā

Absolutive
-kālayya

Periphrastic Perfect
kālayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria