Conjugation tables of ?kāñc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkāñcāmi kāñcāvaḥ kāñcāmaḥ
Secondkāñcasi kāñcathaḥ kāñcatha
Thirdkāñcati kāñcataḥ kāñcanti


MiddleSingularDualPlural
Firstkāñce kāñcāvahe kāñcāmahe
Secondkāñcase kāñcethe kāñcadhve
Thirdkāñcate kāñcete kāñcante


PassiveSingularDualPlural
Firstkācye kācyāvahe kācyāmahe
Secondkācyase kācyethe kācyadhve
Thirdkācyate kācyete kācyante


Imperfect

ActiveSingularDualPlural
Firstakāñcam akāñcāva akāñcāma
Secondakāñcaḥ akāñcatam akāñcata
Thirdakāñcat akāñcatām akāñcan


MiddleSingularDualPlural
Firstakāñce akāñcāvahi akāñcāmahi
Secondakāñcathāḥ akāñcethām akāñcadhvam
Thirdakāñcata akāñcetām akāñcanta


PassiveSingularDualPlural
Firstakācye akācyāvahi akācyāmahi
Secondakācyathāḥ akācyethām akācyadhvam
Thirdakācyata akācyetām akācyanta


Optative

ActiveSingularDualPlural
Firstkāñceyam kāñceva kāñcema
Secondkāñceḥ kāñcetam kāñceta
Thirdkāñcet kāñcetām kāñceyuḥ


MiddleSingularDualPlural
Firstkāñceya kāñcevahi kāñcemahi
Secondkāñcethāḥ kāñceyāthām kāñcedhvam
Thirdkāñceta kāñceyātām kāñceran


PassiveSingularDualPlural
Firstkācyeya kācyevahi kācyemahi
Secondkācyethāḥ kācyeyāthām kācyedhvam
Thirdkācyeta kācyeyātām kācyeran


Imperative

ActiveSingularDualPlural
Firstkāñcāni kāñcāva kāñcāma
Secondkāñca kāñcatam kāñcata
Thirdkāñcatu kāñcatām kāñcantu


MiddleSingularDualPlural
Firstkāñcai kāñcāvahai kāñcāmahai
Secondkāñcasva kāñcethām kāñcadhvam
Thirdkāñcatām kāñcetām kāñcantām


PassiveSingularDualPlural
Firstkācyai kācyāvahai kācyāmahai
Secondkācyasva kācyethām kācyadhvam
Thirdkācyatām kācyetām kācyantām


Future

ActiveSingularDualPlural
Firstkāñciṣyāmi kāñciṣyāvaḥ kāñciṣyāmaḥ
Secondkāñciṣyasi kāñciṣyathaḥ kāñciṣyatha
Thirdkāñciṣyati kāñciṣyataḥ kāñciṣyanti


MiddleSingularDualPlural
Firstkāñciṣye kāñciṣyāvahe kāñciṣyāmahe
Secondkāñciṣyase kāñciṣyethe kāñciṣyadhve
Thirdkāñciṣyate kāñciṣyete kāñciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkāñcitāsmi kāñcitāsvaḥ kāñcitāsmaḥ
Secondkāñcitāsi kāñcitāsthaḥ kāñcitāstha
Thirdkāñcitā kāñcitārau kāñcitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāñca cakāñciva cakāñcima
Secondcakāñcitha cakāñcathuḥ cakāñca
Thirdcakāñca cakāñcatuḥ cakāñcuḥ


MiddleSingularDualPlural
Firstcakāñce cakāñcivahe cakāñcimahe
Secondcakāñciṣe cakāñcāthe cakāñcidhve
Thirdcakāñce cakāñcāte cakāñcire


Benedictive

ActiveSingularDualPlural
Firstkācyāsam kācyāsva kācyāsma
Secondkācyāḥ kācyāstam kācyāsta
Thirdkācyāt kācyāstām kācyāsuḥ

Participles

Past Passive Participle
kāñcita m. n. kāñcitā f.

Past Active Participle
kāñcitavat m. n. kāñcitavatī f.

Present Active Participle
kāñcat m. n. kāñcantī f.

Present Middle Participle
kāñcamāna m. n. kāñcamānā f.

Present Passive Participle
kācyamāna m. n. kācyamānā f.

Future Active Participle
kāñciṣyat m. n. kāñciṣyantī f.

Future Middle Participle
kāñciṣyamāṇa m. n. kāñciṣyamāṇā f.

Future Passive Participle
kāñcitavya m. n. kāñcitavyā f.

Future Passive Participle
kāñcya m. n. kāñcyā f.

Future Passive Participle
kāñcanīya m. n. kāñcanīyā f.

Perfect Active Participle
cakāñcvas m. n. cakāñcuṣī f.

Perfect Middle Participle
cakāñcāna m. n. cakāñcānā f.

Indeclinable forms

Infinitive
kāñcitum

Absolutive
kāñcitvā

Absolutive
-kācya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria