Conjugation tables of kṣviḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣveḍāmi kṣveḍāvaḥ kṣveḍāmaḥ
Secondkṣveḍasi kṣveḍathaḥ kṣveḍatha
Thirdkṣveḍati kṣveḍataḥ kṣveḍanti


PassiveSingularDualPlural
Firstkṣviḍye kṣviḍyāvahe kṣviḍyāmahe
Secondkṣviḍyase kṣviḍyethe kṣviḍyadhve
Thirdkṣviḍyate kṣviḍyete kṣviḍyante


Imperfect

ActiveSingularDualPlural
Firstakṣveḍam akṣveḍāva akṣveḍāma
Secondakṣveḍaḥ akṣveḍatam akṣveḍata
Thirdakṣveḍat akṣveḍatām akṣveḍan


PassiveSingularDualPlural
Firstakṣviḍye akṣviḍyāvahi akṣviḍyāmahi
Secondakṣviḍyathāḥ akṣviḍyethām akṣviḍyadhvam
Thirdakṣviḍyata akṣviḍyetām akṣviḍyanta


Optative

ActiveSingularDualPlural
Firstkṣveḍeyam kṣveḍeva kṣveḍema
Secondkṣveḍeḥ kṣveḍetam kṣveḍeta
Thirdkṣveḍet kṣveḍetām kṣveḍeyuḥ


PassiveSingularDualPlural
Firstkṣviḍyeya kṣviḍyevahi kṣviḍyemahi
Secondkṣviḍyethāḥ kṣviḍyeyāthām kṣviḍyedhvam
Thirdkṣviḍyeta kṣviḍyeyātām kṣviḍyeran


Imperative

ActiveSingularDualPlural
Firstkṣveḍāni kṣveḍāva kṣveḍāma
Secondkṣveḍa kṣveḍatam kṣveḍata
Thirdkṣveḍatu kṣveḍatām kṣveḍantu


PassiveSingularDualPlural
Firstkṣviḍyai kṣviḍyāvahai kṣviḍyāmahai
Secondkṣviḍyasva kṣviḍyethām kṣviḍyadhvam
Thirdkṣviḍyatām kṣviḍyetām kṣviḍyantām


Future

ActiveSingularDualPlural
Firstkṣveḍiṣyāmi kṣveḍiṣyāvaḥ kṣveḍiṣyāmaḥ
Secondkṣveḍiṣyasi kṣveḍiṣyathaḥ kṣveḍiṣyatha
Thirdkṣveḍiṣyati kṣveḍiṣyataḥ kṣveḍiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkṣveḍitāsmi kṣveḍitāsvaḥ kṣveḍitāsmaḥ
Secondkṣveḍitāsi kṣveḍitāsthaḥ kṣveḍitāstha
Thirdkṣveḍitā kṣveḍitārau kṣveḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcikṣveḍa cikṣviḍiva cikṣviḍima
Secondcikṣveḍitha cikṣviḍathuḥ cikṣviḍa
Thirdcikṣveḍa cikṣviḍatuḥ cikṣviḍuḥ


Benedictive

ActiveSingularDualPlural
Firstkṣviḍyāsam kṣviḍyāsva kṣviḍyāsma
Secondkṣviḍyāḥ kṣviḍyāstam kṣviḍyāsta
Thirdkṣviḍyāt kṣviḍyāstām kṣviḍyāsuḥ

Participles

Past Passive Participle
kṣveḍita m. n. kṣveḍitā f.

Past Active Participle
kṣveḍitavat m. n. kṣveḍitavatī f.

Present Active Participle
kṣveḍat m. n. kṣveḍantī f.

Present Passive Participle
kṣviḍyamāna m. n. kṣviḍyamānā f.

Future Active Participle
kṣveḍiṣyat m. n. kṣveḍiṣyantī f.

Future Passive Participle
kṣveḍitavya m. n. kṣveḍitavyā f.

Future Passive Participle
kṣveḍya m. n. kṣveḍyā f.

Future Passive Participle
kṣveḍanīya m. n. kṣveḍanīyā f.

Perfect Active Participle
cikṣviḍvas m. n. cikṣviḍuṣī f.

Indeclinable forms

Infinitive
kṣveḍitum

Absolutive
kṣveḍitvā

Absolutive
-kṣveḍya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkṣveḍayāmi kṣveḍayāvaḥ kṣveḍayāmaḥ
Secondkṣveḍayasi kṣveḍayathaḥ kṣveḍayatha
Thirdkṣveḍayati kṣveḍayataḥ kṣveḍayanti


MiddleSingularDualPlural
Firstkṣveḍaye kṣveḍayāvahe kṣveḍayāmahe
Secondkṣveḍayase kṣveḍayethe kṣveḍayadhve
Thirdkṣveḍayate kṣveḍayete kṣveḍayante


PassiveSingularDualPlural
Firstkṣveḍye kṣveḍyāvahe kṣveḍyāmahe
Secondkṣveḍyase kṣveḍyethe kṣveḍyadhve
Thirdkṣveḍyate kṣveḍyete kṣveḍyante


Imperfect

ActiveSingularDualPlural
Firstakṣveḍayam akṣveḍayāva akṣveḍayāma
Secondakṣveḍayaḥ akṣveḍayatam akṣveḍayata
Thirdakṣveḍayat akṣveḍayatām akṣveḍayan


MiddleSingularDualPlural
Firstakṣveḍaye akṣveḍayāvahi akṣveḍayāmahi
Secondakṣveḍayathāḥ akṣveḍayethām akṣveḍayadhvam
Thirdakṣveḍayata akṣveḍayetām akṣveḍayanta


PassiveSingularDualPlural
Firstakṣveḍye akṣveḍyāvahi akṣveḍyāmahi
Secondakṣveḍyathāḥ akṣveḍyethām akṣveḍyadhvam
Thirdakṣveḍyata akṣveḍyetām akṣveḍyanta


Optative

ActiveSingularDualPlural
Firstkṣveḍayeyam kṣveḍayeva kṣveḍayema
Secondkṣveḍayeḥ kṣveḍayetam kṣveḍayeta
Thirdkṣveḍayet kṣveḍayetām kṣveḍayeyuḥ


MiddleSingularDualPlural
Firstkṣveḍayeya kṣveḍayevahi kṣveḍayemahi
Secondkṣveḍayethāḥ kṣveḍayeyāthām kṣveḍayedhvam
Thirdkṣveḍayeta kṣveḍayeyātām kṣveḍayeran


PassiveSingularDualPlural
Firstkṣveḍyeya kṣveḍyevahi kṣveḍyemahi
Secondkṣveḍyethāḥ kṣveḍyeyāthām kṣveḍyedhvam
Thirdkṣveḍyeta kṣveḍyeyātām kṣveḍyeran


Imperative

ActiveSingularDualPlural
Firstkṣveḍayāni kṣveḍayāva kṣveḍayāma
Secondkṣveḍaya kṣveḍayatam kṣveḍayata
Thirdkṣveḍayatu kṣveḍayatām kṣveḍayantu


MiddleSingularDualPlural
Firstkṣveḍayai kṣveḍayāvahai kṣveḍayāmahai
Secondkṣveḍayasva kṣveḍayethām kṣveḍayadhvam
Thirdkṣveḍayatām kṣveḍayetām kṣveḍayantām


PassiveSingularDualPlural
Firstkṣveḍyai kṣveḍyāvahai kṣveḍyāmahai
Secondkṣveḍyasva kṣveḍyethām kṣveḍyadhvam
Thirdkṣveḍyatām kṣveḍyetām kṣveḍyantām


Future

ActiveSingularDualPlural
Firstkṣveḍayiṣyāmi kṣveḍayiṣyāvaḥ kṣveḍayiṣyāmaḥ
Secondkṣveḍayiṣyasi kṣveḍayiṣyathaḥ kṣveḍayiṣyatha
Thirdkṣveḍayiṣyati kṣveḍayiṣyataḥ kṣveḍayiṣyanti


MiddleSingularDualPlural
Firstkṣveḍayiṣye kṣveḍayiṣyāvahe kṣveḍayiṣyāmahe
Secondkṣveḍayiṣyase kṣveḍayiṣyethe kṣveḍayiṣyadhve
Thirdkṣveḍayiṣyate kṣveḍayiṣyete kṣveḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣveḍayitāsmi kṣveḍayitāsvaḥ kṣveḍayitāsmaḥ
Secondkṣveḍayitāsi kṣveḍayitāsthaḥ kṣveḍayitāstha
Thirdkṣveḍayitā kṣveḍayitārau kṣveḍayitāraḥ

Participles

Past Passive Participle
kṣveḍita m. n. kṣveḍitā f.

Past Active Participle
kṣveḍitavat m. n. kṣveḍitavatī f.

Present Active Participle
kṣveḍayat m. n. kṣveḍayantī f.

Present Middle Participle
kṣveḍayamāna m. n. kṣveḍayamānā f.

Present Passive Participle
kṣveḍyamāna m. n. kṣveḍyamānā f.

Future Active Participle
kṣveḍayiṣyat m. n. kṣveḍayiṣyantī f.

Future Middle Participle
kṣveḍayiṣyamāṇa m. n. kṣveḍayiṣyamāṇā f.

Future Passive Participle
kṣveḍya m. n. kṣveḍyā f.

Future Passive Participle
kṣveḍanīya m. n. kṣveḍanīyā f.

Future Passive Participle
kṣveḍayitavya m. n. kṣveḍayitavyā f.

Indeclinable forms

Infinitive
kṣveḍayitum

Absolutive
kṣveḍayitvā

Absolutive
-kṣveḍya

Periphrastic Perfect
kṣveḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria