Conjugation tables of ?kṣup

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣupāmi kṣupāvaḥ kṣupāmaḥ
Secondkṣupasi kṣupathaḥ kṣupatha
Thirdkṣupati kṣupataḥ kṣupanti


MiddleSingularDualPlural
Firstkṣupe kṣupāvahe kṣupāmahe
Secondkṣupase kṣupethe kṣupadhve
Thirdkṣupate kṣupete kṣupante


PassiveSingularDualPlural
Firstkṣupye kṣupyāvahe kṣupyāmahe
Secondkṣupyase kṣupyethe kṣupyadhve
Thirdkṣupyate kṣupyete kṣupyante


Imperfect

ActiveSingularDualPlural
Firstakṣupam akṣupāva akṣupāma
Secondakṣupaḥ akṣupatam akṣupata
Thirdakṣupat akṣupatām akṣupan


MiddleSingularDualPlural
Firstakṣupe akṣupāvahi akṣupāmahi
Secondakṣupathāḥ akṣupethām akṣupadhvam
Thirdakṣupata akṣupetām akṣupanta


PassiveSingularDualPlural
Firstakṣupye akṣupyāvahi akṣupyāmahi
Secondakṣupyathāḥ akṣupyethām akṣupyadhvam
Thirdakṣupyata akṣupyetām akṣupyanta


Optative

ActiveSingularDualPlural
Firstkṣupeyam kṣupeva kṣupema
Secondkṣupeḥ kṣupetam kṣupeta
Thirdkṣupet kṣupetām kṣupeyuḥ


MiddleSingularDualPlural
Firstkṣupeya kṣupevahi kṣupemahi
Secondkṣupethāḥ kṣupeyāthām kṣupedhvam
Thirdkṣupeta kṣupeyātām kṣuperan


PassiveSingularDualPlural
Firstkṣupyeya kṣupyevahi kṣupyemahi
Secondkṣupyethāḥ kṣupyeyāthām kṣupyedhvam
Thirdkṣupyeta kṣupyeyātām kṣupyeran


Imperative

ActiveSingularDualPlural
Firstkṣupāṇi kṣupāva kṣupāma
Secondkṣupa kṣupatam kṣupata
Thirdkṣupatu kṣupatām kṣupantu


MiddleSingularDualPlural
Firstkṣupai kṣupāvahai kṣupāmahai
Secondkṣupasva kṣupethām kṣupadhvam
Thirdkṣupatām kṣupetām kṣupantām


PassiveSingularDualPlural
Firstkṣupyai kṣupyāvahai kṣupyāmahai
Secondkṣupyasva kṣupyethām kṣupyadhvam
Thirdkṣupyatām kṣupyetām kṣupyantām


Future

ActiveSingularDualPlural
Firstkṣopiṣyāmi kṣopiṣyāvaḥ kṣopiṣyāmaḥ
Secondkṣopiṣyasi kṣopiṣyathaḥ kṣopiṣyatha
Thirdkṣopiṣyati kṣopiṣyataḥ kṣopiṣyanti


MiddleSingularDualPlural
Firstkṣopiṣye kṣopiṣyāvahe kṣopiṣyāmahe
Secondkṣopiṣyase kṣopiṣyethe kṣopiṣyadhve
Thirdkṣopiṣyate kṣopiṣyete kṣopiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣopitāsmi kṣopitāsvaḥ kṣopitāsmaḥ
Secondkṣopitāsi kṣopitāsthaḥ kṣopitāstha
Thirdkṣopitā kṣopitārau kṣopitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukṣopa cukṣupiva cukṣupima
Secondcukṣopitha cukṣupathuḥ cukṣupa
Thirdcukṣopa cukṣupatuḥ cukṣupuḥ


MiddleSingularDualPlural
Firstcukṣupe cukṣupivahe cukṣupimahe
Secondcukṣupiṣe cukṣupāthe cukṣupidhve
Thirdcukṣupe cukṣupāte cukṣupire


Benedictive

ActiveSingularDualPlural
Firstkṣupyāsam kṣupyāsva kṣupyāsma
Secondkṣupyāḥ kṣupyāstam kṣupyāsta
Thirdkṣupyāt kṣupyāstām kṣupyāsuḥ

Participles

Past Passive Participle
kṣupta m. n. kṣuptā f.

Past Active Participle
kṣuptavat m. n. kṣuptavatī f.

Present Active Participle
kṣupat m. n. kṣupantī f.

Present Middle Participle
kṣupamāṇa m. n. kṣupamāṇā f.

Present Passive Participle
kṣupyamāṇa m. n. kṣupyamāṇā f.

Future Active Participle
kṣopiṣyat m. n. kṣopiṣyantī f.

Future Middle Participle
kṣopiṣyamāṇa m. n. kṣopiṣyamāṇā f.

Future Passive Participle
kṣopitavya m. n. kṣopitavyā f.

Future Passive Participle
kṣopya m. n. kṣopyā f.

Future Passive Participle
kṣopaṇīya m. n. kṣopaṇīyā f.

Perfect Active Participle
cukṣupvas m. n. cukṣupuṣī f.

Perfect Middle Participle
cukṣupāṇa m. n. cukṣupāṇā f.

Indeclinable forms

Infinitive
kṣopitum

Absolutive
kṣuptvā

Absolutive
-kṣupya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria