Conjugation tables of ?kṣump

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣumpāmi kṣumpāvaḥ kṣumpāmaḥ
Secondkṣumpasi kṣumpathaḥ kṣumpatha
Thirdkṣumpati kṣumpataḥ kṣumpanti


MiddleSingularDualPlural
Firstkṣumpe kṣumpāvahe kṣumpāmahe
Secondkṣumpase kṣumpethe kṣumpadhve
Thirdkṣumpate kṣumpete kṣumpante


PassiveSingularDualPlural
Firstkṣumpye kṣumpyāvahe kṣumpyāmahe
Secondkṣumpyase kṣumpyethe kṣumpyadhve
Thirdkṣumpyate kṣumpyete kṣumpyante


Imperfect

ActiveSingularDualPlural
Firstakṣumpam akṣumpāva akṣumpāma
Secondakṣumpaḥ akṣumpatam akṣumpata
Thirdakṣumpat akṣumpatām akṣumpan


MiddleSingularDualPlural
Firstakṣumpe akṣumpāvahi akṣumpāmahi
Secondakṣumpathāḥ akṣumpethām akṣumpadhvam
Thirdakṣumpata akṣumpetām akṣumpanta


PassiveSingularDualPlural
Firstakṣumpye akṣumpyāvahi akṣumpyāmahi
Secondakṣumpyathāḥ akṣumpyethām akṣumpyadhvam
Thirdakṣumpyata akṣumpyetām akṣumpyanta


Optative

ActiveSingularDualPlural
Firstkṣumpeyam kṣumpeva kṣumpema
Secondkṣumpeḥ kṣumpetam kṣumpeta
Thirdkṣumpet kṣumpetām kṣumpeyuḥ


MiddleSingularDualPlural
Firstkṣumpeya kṣumpevahi kṣumpemahi
Secondkṣumpethāḥ kṣumpeyāthām kṣumpedhvam
Thirdkṣumpeta kṣumpeyātām kṣumperan


PassiveSingularDualPlural
Firstkṣumpyeya kṣumpyevahi kṣumpyemahi
Secondkṣumpyethāḥ kṣumpyeyāthām kṣumpyedhvam
Thirdkṣumpyeta kṣumpyeyātām kṣumpyeran


Imperative

ActiveSingularDualPlural
Firstkṣumpāṇi kṣumpāva kṣumpāma
Secondkṣumpa kṣumpatam kṣumpata
Thirdkṣumpatu kṣumpatām kṣumpantu


MiddleSingularDualPlural
Firstkṣumpai kṣumpāvahai kṣumpāmahai
Secondkṣumpasva kṣumpethām kṣumpadhvam
Thirdkṣumpatām kṣumpetām kṣumpantām


PassiveSingularDualPlural
Firstkṣumpyai kṣumpyāvahai kṣumpyāmahai
Secondkṣumpyasva kṣumpyethām kṣumpyadhvam
Thirdkṣumpyatām kṣumpyetām kṣumpyantām


Future

ActiveSingularDualPlural
Firstkṣumpiṣyāmi kṣumpiṣyāvaḥ kṣumpiṣyāmaḥ
Secondkṣumpiṣyasi kṣumpiṣyathaḥ kṣumpiṣyatha
Thirdkṣumpiṣyati kṣumpiṣyataḥ kṣumpiṣyanti


MiddleSingularDualPlural
Firstkṣumpiṣye kṣumpiṣyāvahe kṣumpiṣyāmahe
Secondkṣumpiṣyase kṣumpiṣyethe kṣumpiṣyadhve
Thirdkṣumpiṣyate kṣumpiṣyete kṣumpiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣumpitāsmi kṣumpitāsvaḥ kṣumpitāsmaḥ
Secondkṣumpitāsi kṣumpitāsthaḥ kṣumpitāstha
Thirdkṣumpitā kṣumpitārau kṣumpitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukṣumpa cukṣumpiva cukṣumpima
Secondcukṣumpitha cukṣumpathuḥ cukṣumpa
Thirdcukṣumpa cukṣumpatuḥ cukṣumpuḥ


MiddleSingularDualPlural
Firstcukṣumpe cukṣumpivahe cukṣumpimahe
Secondcukṣumpiṣe cukṣumpāthe cukṣumpidhve
Thirdcukṣumpe cukṣumpāte cukṣumpire


Benedictive

ActiveSingularDualPlural
Firstkṣumpyāsam kṣumpyāsva kṣumpyāsma
Secondkṣumpyāḥ kṣumpyāstam kṣumpyāsta
Thirdkṣumpyāt kṣumpyāstām kṣumpyāsuḥ

Participles

Past Passive Participle
kṣumpita m. n. kṣumpitā f.

Past Active Participle
kṣumpitavat m. n. kṣumpitavatī f.

Present Active Participle
kṣumpat m. n. kṣumpantī f.

Present Middle Participle
kṣumpamāṇa m. n. kṣumpamāṇā f.

Present Passive Participle
kṣumpyamāṇa m. n. kṣumpyamāṇā f.

Future Active Participle
kṣumpiṣyat m. n. kṣumpiṣyantī f.

Future Middle Participle
kṣumpiṣyamāṇa m. n. kṣumpiṣyamāṇā f.

Future Passive Participle
kṣumpitavya m. n. kṣumpitavyā f.

Future Passive Participle
kṣumpya m. n. kṣumpyā f.

Future Passive Participle
kṣumpaṇīya m. n. kṣumpaṇīyā f.

Perfect Active Participle
cukṣumpvas m. n. cukṣumpuṣī f.

Perfect Middle Participle
cukṣumpāṇa m. n. cukṣumpāṇā f.

Indeclinable forms

Infinitive
kṣumpitum

Absolutive
kṣumpitvā

Absolutive
-kṣumpya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria