Conjugation tables of kṣubh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣubhṇomi kṣubhṇuvaḥ kṣubhṇumaḥ
Secondkṣubhṇoṣi kṣubhṇuthaḥ kṣubhṇutha
Thirdkṣubhṇoti kṣubhṇutaḥ kṣubhṇuvanti


MiddleSingularDualPlural
Firstkṣubhṇuve kṣubhṇuvahe kṣubhṇumahe
Secondkṣubhṇuṣe kṣubhṇuvāthe kṣubhṇudhve
Thirdkṣubhṇute kṣubhṇuvāte kṣubhṇuvate


PassiveSingularDualPlural
Firstkṣubhye kṣubhyāvahe kṣubhyāmahe
Secondkṣubhyase kṣubhyethe kṣubhyadhve
Thirdkṣubhyate kṣubhyete kṣubhyante


Imperfect

ActiveSingularDualPlural
Firstakṣubhṇavam akṣubhṇuva akṣubhṇuma
Secondakṣubhṇoḥ akṣubhṇutam akṣubhṇuta
Thirdakṣubhṇot akṣubhṇutām akṣubhṇuvan


MiddleSingularDualPlural
Firstakṣubhṇuvi akṣubhṇuvahi akṣubhṇumahi
Secondakṣubhṇuthāḥ akṣubhṇuvāthām akṣubhṇudhvam
Thirdakṣubhṇuta akṣubhṇuvātām akṣubhṇuvata


PassiveSingularDualPlural
Firstakṣubhye akṣubhyāvahi akṣubhyāmahi
Secondakṣubhyathāḥ akṣubhyethām akṣubhyadhvam
Thirdakṣubhyata akṣubhyetām akṣubhyanta


Optative

ActiveSingularDualPlural
Firstkṣubhṇuyām kṣubhṇuyāva kṣubhṇuyāma
Secondkṣubhṇuyāḥ kṣubhṇuyātam kṣubhṇuyāta
Thirdkṣubhṇuyāt kṣubhṇuyātām kṣubhṇuyuḥ


MiddleSingularDualPlural
Firstkṣubhṇuvīya kṣubhṇuvīvahi kṣubhṇuvīmahi
Secondkṣubhṇuvīthāḥ kṣubhṇuvīyāthām kṣubhṇuvīdhvam
Thirdkṣubhṇuvīta kṣubhṇuvīyātām kṣubhṇuvīran


PassiveSingularDualPlural
Firstkṣubhyeya kṣubhyevahi kṣubhyemahi
Secondkṣubhyethāḥ kṣubhyeyāthām kṣubhyedhvam
Thirdkṣubhyeta kṣubhyeyātām kṣubhyeran


Imperative

ActiveSingularDualPlural
Firstkṣubhṇavāni kṣubhṇavāva kṣubhṇavāma
Secondkṣubhṇuhi kṣubhṇutam kṣubhṇuta
Thirdkṣubhṇotu kṣubhṇutām kṣubhṇuvantu


MiddleSingularDualPlural
Firstkṣubhṇavai kṣubhṇavāvahai kṣubhṇavāmahai
Secondkṣubhṇuṣva kṣubhṇuvāthām kṣubhṇudhvam
Thirdkṣubhṇutām kṣubhṇuvātām kṣubhṇuvatām


PassiveSingularDualPlural
Firstkṣubhyai kṣubhyāvahai kṣubhyāmahai
Secondkṣubhyasva kṣubhyethām kṣubhyadhvam
Thirdkṣubhyatām kṣubhyetām kṣubhyantām


Future

ActiveSingularDualPlural
Firstkṣobhiṣyāmi kṣobhiṣyāvaḥ kṣobhiṣyāmaḥ
Secondkṣobhiṣyasi kṣobhiṣyathaḥ kṣobhiṣyatha
Thirdkṣobhiṣyati kṣobhiṣyataḥ kṣobhiṣyanti


MiddleSingularDualPlural
Firstkṣobhiṣye kṣobhiṣyāvahe kṣobhiṣyāmahe
Secondkṣobhiṣyase kṣobhiṣyethe kṣobhiṣyadhve
Thirdkṣobhiṣyate kṣobhiṣyete kṣobhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣobhitāsmi kṣobhitāsvaḥ kṣobhitāsmaḥ
Secondkṣobhitāsi kṣobhitāsthaḥ kṣobhitāstha
Thirdkṣobhitā kṣobhitārau kṣobhitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukṣobha cukṣubhiva cukṣubhima
Secondcukṣobhitha cukṣubhathuḥ cukṣubha
Thirdcukṣobha cukṣubhatuḥ cukṣubhuḥ


MiddleSingularDualPlural
Firstcukṣubhe cukṣubhivahe cukṣubhimahe
Secondcukṣubhiṣe cukṣubhāthe cukṣubhidhve
Thirdcukṣubhe cukṣubhāte cukṣubhire


Benedictive

ActiveSingularDualPlural
Firstkṣubhyāsam kṣubhyāsva kṣubhyāsma
Secondkṣubhyāḥ kṣubhyāstam kṣubhyāsta
Thirdkṣubhyāt kṣubhyāstām kṣubhyāsuḥ

Participles

Past Passive Participle
kṣubhita m. n. kṣubhitā f.

Past Passive Participle
kṣubdha m. n. kṣubdhā f.

Past Active Participle
kṣubdhavat m. n. kṣubdhavatī f.

Past Active Participle
kṣubhitavat m. n. kṣubhitavatī f.

Present Active Participle
kṣubhṇuvat m. n. kṣubhṇuvatī f.

Present Middle Participle
kṣubhṇvāna m. n. kṣubhṇvānā f.

Present Passive Participle
kṣubhyamāṇa m. n. kṣubhyamāṇā f.

Future Active Participle
kṣobhiṣyat m. n. kṣobhiṣyantī f.

Future Middle Participle
kṣobhiṣyamāṇa m. n. kṣobhiṣyamāṇā f.

Future Passive Participle
kṣobhitavya m. n. kṣobhitavyā f.

Future Passive Participle
kṣobhya m. n. kṣobhyā f.

Future Passive Participle
kṣobhaṇīya m. n. kṣobhaṇīyā f.

Perfect Active Participle
cukṣubhvas m. n. cukṣubhuṣī f.

Perfect Middle Participle
cukṣubhāṇa m. n. cukṣubhāṇā f.

Indeclinable forms

Infinitive
kṣobhitum

Absolutive
kṣobhitvā

Absolutive
kṣubhitvā

Absolutive
kṣubdhvā

Absolutive
-kṣubhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkṣobhayāmi kṣobhayāvaḥ kṣobhayāmaḥ
Secondkṣobhayasi kṣobhayathaḥ kṣobhayatha
Thirdkṣobhayati kṣobhayataḥ kṣobhayanti


MiddleSingularDualPlural
Firstkṣobhaye kṣobhayāvahe kṣobhayāmahe
Secondkṣobhayase kṣobhayethe kṣobhayadhve
Thirdkṣobhayate kṣobhayete kṣobhayante


PassiveSingularDualPlural
Firstkṣobhye kṣobhyāvahe kṣobhyāmahe
Secondkṣobhyase kṣobhyethe kṣobhyadhve
Thirdkṣobhyate kṣobhyete kṣobhyante


Imperfect

ActiveSingularDualPlural
Firstakṣobhayam akṣobhayāva akṣobhayāma
Secondakṣobhayaḥ akṣobhayatam akṣobhayata
Thirdakṣobhayat akṣobhayatām akṣobhayan


MiddleSingularDualPlural
Firstakṣobhaye akṣobhayāvahi akṣobhayāmahi
Secondakṣobhayathāḥ akṣobhayethām akṣobhayadhvam
Thirdakṣobhayata akṣobhayetām akṣobhayanta


PassiveSingularDualPlural
Firstakṣobhye akṣobhyāvahi akṣobhyāmahi
Secondakṣobhyathāḥ akṣobhyethām akṣobhyadhvam
Thirdakṣobhyata akṣobhyetām akṣobhyanta


Optative

ActiveSingularDualPlural
Firstkṣobhayeyam kṣobhayeva kṣobhayema
Secondkṣobhayeḥ kṣobhayetam kṣobhayeta
Thirdkṣobhayet kṣobhayetām kṣobhayeyuḥ


MiddleSingularDualPlural
Firstkṣobhayeya kṣobhayevahi kṣobhayemahi
Secondkṣobhayethāḥ kṣobhayeyāthām kṣobhayedhvam
Thirdkṣobhayeta kṣobhayeyātām kṣobhayeran


PassiveSingularDualPlural
Firstkṣobhyeya kṣobhyevahi kṣobhyemahi
Secondkṣobhyethāḥ kṣobhyeyāthām kṣobhyedhvam
Thirdkṣobhyeta kṣobhyeyātām kṣobhyeran


Imperative

ActiveSingularDualPlural
Firstkṣobhayāṇi kṣobhayāva kṣobhayāma
Secondkṣobhaya kṣobhayatam kṣobhayata
Thirdkṣobhayatu kṣobhayatām kṣobhayantu


MiddleSingularDualPlural
Firstkṣobhayai kṣobhayāvahai kṣobhayāmahai
Secondkṣobhayasva kṣobhayethām kṣobhayadhvam
Thirdkṣobhayatām kṣobhayetām kṣobhayantām


PassiveSingularDualPlural
Firstkṣobhyai kṣobhyāvahai kṣobhyāmahai
Secondkṣobhyasva kṣobhyethām kṣobhyadhvam
Thirdkṣobhyatām kṣobhyetām kṣobhyantām


Future

ActiveSingularDualPlural
Firstkṣobhayiṣyāmi kṣobhayiṣyāvaḥ kṣobhayiṣyāmaḥ
Secondkṣobhayiṣyasi kṣobhayiṣyathaḥ kṣobhayiṣyatha
Thirdkṣobhayiṣyati kṣobhayiṣyataḥ kṣobhayiṣyanti


MiddleSingularDualPlural
Firstkṣobhayiṣye kṣobhayiṣyāvahe kṣobhayiṣyāmahe
Secondkṣobhayiṣyase kṣobhayiṣyethe kṣobhayiṣyadhve
Thirdkṣobhayiṣyate kṣobhayiṣyete kṣobhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣobhayitāsmi kṣobhayitāsvaḥ kṣobhayitāsmaḥ
Secondkṣobhayitāsi kṣobhayitāsthaḥ kṣobhayitāstha
Thirdkṣobhayitā kṣobhayitārau kṣobhayitāraḥ

Participles

Past Passive Participle
kṣobhita m. n. kṣobhitā f.

Past Active Participle
kṣobhitavat m. n. kṣobhitavatī f.

Present Active Participle
kṣobhayat m. n. kṣobhayantī f.

Present Middle Participle
kṣobhayamāṇa m. n. kṣobhayamāṇā f.

Present Passive Participle
kṣobhyamāṇa m. n. kṣobhyamāṇā f.

Future Active Participle
kṣobhayiṣyat m. n. kṣobhayiṣyantī f.

Future Middle Participle
kṣobhayiṣyamāṇa m. n. kṣobhayiṣyamāṇā f.

Future Passive Participle
kṣobhya m. n. kṣobhyā f.

Future Passive Participle
kṣobhaṇīya m. n. kṣobhaṇīyā f.

Future Passive Participle
kṣobhayitavya m. n. kṣobhayitavyā f.

Indeclinable forms

Infinitive
kṣobhayitum

Absolutive
kṣobhayitvā

Absolutive
-kṣobhya

Periphrastic Perfect
kṣobhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria