Conjugation tables of ?kṣmīl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣmīlāmi kṣmīlāvaḥ kṣmīlāmaḥ
Secondkṣmīlasi kṣmīlathaḥ kṣmīlatha
Thirdkṣmīlati kṣmīlataḥ kṣmīlanti


MiddleSingularDualPlural
Firstkṣmīle kṣmīlāvahe kṣmīlāmahe
Secondkṣmīlase kṣmīlethe kṣmīladhve
Thirdkṣmīlate kṣmīlete kṣmīlante


PassiveSingularDualPlural
Firstkṣmīlye kṣmīlyāvahe kṣmīlyāmahe
Secondkṣmīlyase kṣmīlyethe kṣmīlyadhve
Thirdkṣmīlyate kṣmīlyete kṣmīlyante


Imperfect

ActiveSingularDualPlural
Firstakṣmīlam akṣmīlāva akṣmīlāma
Secondakṣmīlaḥ akṣmīlatam akṣmīlata
Thirdakṣmīlat akṣmīlatām akṣmīlan


MiddleSingularDualPlural
Firstakṣmīle akṣmīlāvahi akṣmīlāmahi
Secondakṣmīlathāḥ akṣmīlethām akṣmīladhvam
Thirdakṣmīlata akṣmīletām akṣmīlanta


PassiveSingularDualPlural
Firstakṣmīlye akṣmīlyāvahi akṣmīlyāmahi
Secondakṣmīlyathāḥ akṣmīlyethām akṣmīlyadhvam
Thirdakṣmīlyata akṣmīlyetām akṣmīlyanta


Optative

ActiveSingularDualPlural
Firstkṣmīleyam kṣmīleva kṣmīlema
Secondkṣmīleḥ kṣmīletam kṣmīleta
Thirdkṣmīlet kṣmīletām kṣmīleyuḥ


MiddleSingularDualPlural
Firstkṣmīleya kṣmīlevahi kṣmīlemahi
Secondkṣmīlethāḥ kṣmīleyāthām kṣmīledhvam
Thirdkṣmīleta kṣmīleyātām kṣmīleran


PassiveSingularDualPlural
Firstkṣmīlyeya kṣmīlyevahi kṣmīlyemahi
Secondkṣmīlyethāḥ kṣmīlyeyāthām kṣmīlyedhvam
Thirdkṣmīlyeta kṣmīlyeyātām kṣmīlyeran


Imperative

ActiveSingularDualPlural
Firstkṣmīlāni kṣmīlāva kṣmīlāma
Secondkṣmīla kṣmīlatam kṣmīlata
Thirdkṣmīlatu kṣmīlatām kṣmīlantu


MiddleSingularDualPlural
Firstkṣmīlai kṣmīlāvahai kṣmīlāmahai
Secondkṣmīlasva kṣmīlethām kṣmīladhvam
Thirdkṣmīlatām kṣmīletām kṣmīlantām


PassiveSingularDualPlural
Firstkṣmīlyai kṣmīlyāvahai kṣmīlyāmahai
Secondkṣmīlyasva kṣmīlyethām kṣmīlyadhvam
Thirdkṣmīlyatām kṣmīlyetām kṣmīlyantām


Future

ActiveSingularDualPlural
Firstkṣmīliṣyāmi kṣmīliṣyāvaḥ kṣmīliṣyāmaḥ
Secondkṣmīliṣyasi kṣmīliṣyathaḥ kṣmīliṣyatha
Thirdkṣmīliṣyati kṣmīliṣyataḥ kṣmīliṣyanti


MiddleSingularDualPlural
Firstkṣmīliṣye kṣmīliṣyāvahe kṣmīliṣyāmahe
Secondkṣmīliṣyase kṣmīliṣyethe kṣmīliṣyadhve
Thirdkṣmīliṣyate kṣmīliṣyete kṣmīliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣmīlitāsmi kṣmīlitāsvaḥ kṣmīlitāsmaḥ
Secondkṣmīlitāsi kṣmīlitāsthaḥ kṣmīlitāstha
Thirdkṣmīlitā kṣmīlitārau kṣmīlitāraḥ


Perfect

ActiveSingularDualPlural
Firstcikṣmīla cikṣmīliva cikṣmīlima
Secondcikṣmīlitha cikṣmīlathuḥ cikṣmīla
Thirdcikṣmīla cikṣmīlatuḥ cikṣmīluḥ


MiddleSingularDualPlural
Firstcikṣmīle cikṣmīlivahe cikṣmīlimahe
Secondcikṣmīliṣe cikṣmīlāthe cikṣmīlidhve
Thirdcikṣmīle cikṣmīlāte cikṣmīlire


Benedictive

ActiveSingularDualPlural
Firstkṣmīlyāsam kṣmīlyāsva kṣmīlyāsma
Secondkṣmīlyāḥ kṣmīlyāstam kṣmīlyāsta
Thirdkṣmīlyāt kṣmīlyāstām kṣmīlyāsuḥ

Participles

Past Passive Participle
kṣmīlta m. n. kṣmīltā f.

Past Active Participle
kṣmīltavat m. n. kṣmīltavatī f.

Present Active Participle
kṣmīlat m. n. kṣmīlantī f.

Present Middle Participle
kṣmīlamāna m. n. kṣmīlamānā f.

Present Passive Participle
kṣmīlyamāna m. n. kṣmīlyamānā f.

Future Active Participle
kṣmīliṣyat m. n. kṣmīliṣyantī f.

Future Middle Participle
kṣmīliṣyamāṇa m. n. kṣmīliṣyamāṇā f.

Future Passive Participle
kṣmīlitavya m. n. kṣmīlitavyā f.

Future Passive Participle
kṣmīlya m. n. kṣmīlyā f.

Future Passive Participle
kṣmīlanīya m. n. kṣmīlanīyā f.

Perfect Active Participle
cikṣmīlvas m. n. cikṣmīluṣī f.

Perfect Middle Participle
cikṣmīlāna m. n. cikṣmīlānā f.

Indeclinable forms

Infinitive
kṣmīlitum

Absolutive
kṣmīltvā

Absolutive
-kṣmīlya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria