Conjugation tables of ?kṣmāy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣmāyāmi kṣmāyāvaḥ kṣmāyāmaḥ
Secondkṣmāyasi kṣmāyathaḥ kṣmāyatha
Thirdkṣmāyati kṣmāyataḥ kṣmāyanti


MiddleSingularDualPlural
Firstkṣmāye kṣmāyāvahe kṣmāyāmahe
Secondkṣmāyase kṣmāyethe kṣmāyadhve
Thirdkṣmāyate kṣmāyete kṣmāyante


PassiveSingularDualPlural
Firstkṣmāyye kṣmāyyāvahe kṣmāyyāmahe
Secondkṣmāyyase kṣmāyyethe kṣmāyyadhve
Thirdkṣmāyyate kṣmāyyete kṣmāyyante


Imperfect

ActiveSingularDualPlural
Firstakṣmāyam akṣmāyāva akṣmāyāma
Secondakṣmāyaḥ akṣmāyatam akṣmāyata
Thirdakṣmāyat akṣmāyatām akṣmāyan


MiddleSingularDualPlural
Firstakṣmāye akṣmāyāvahi akṣmāyāmahi
Secondakṣmāyathāḥ akṣmāyethām akṣmāyadhvam
Thirdakṣmāyata akṣmāyetām akṣmāyanta


PassiveSingularDualPlural
Firstakṣmāyye akṣmāyyāvahi akṣmāyyāmahi
Secondakṣmāyyathāḥ akṣmāyyethām akṣmāyyadhvam
Thirdakṣmāyyata akṣmāyyetām akṣmāyyanta


Optative

ActiveSingularDualPlural
Firstkṣmāyeyam kṣmāyeva kṣmāyema
Secondkṣmāyeḥ kṣmāyetam kṣmāyeta
Thirdkṣmāyet kṣmāyetām kṣmāyeyuḥ


MiddleSingularDualPlural
Firstkṣmāyeya kṣmāyevahi kṣmāyemahi
Secondkṣmāyethāḥ kṣmāyeyāthām kṣmāyedhvam
Thirdkṣmāyeta kṣmāyeyātām kṣmāyeran


PassiveSingularDualPlural
Firstkṣmāyyeya kṣmāyyevahi kṣmāyyemahi
Secondkṣmāyyethāḥ kṣmāyyeyāthām kṣmāyyedhvam
Thirdkṣmāyyeta kṣmāyyeyātām kṣmāyyeran


Imperative

ActiveSingularDualPlural
Firstkṣmāyāṇi kṣmāyāva kṣmāyāma
Secondkṣmāya kṣmāyatam kṣmāyata
Thirdkṣmāyatu kṣmāyatām kṣmāyantu


MiddleSingularDualPlural
Firstkṣmāyai kṣmāyāvahai kṣmāyāmahai
Secondkṣmāyasva kṣmāyethām kṣmāyadhvam
Thirdkṣmāyatām kṣmāyetām kṣmāyantām


PassiveSingularDualPlural
Firstkṣmāyyai kṣmāyyāvahai kṣmāyyāmahai
Secondkṣmāyyasva kṣmāyyethām kṣmāyyadhvam
Thirdkṣmāyyatām kṣmāyyetām kṣmāyyantām


Future

ActiveSingularDualPlural
Firstkṣmāyiṣyāmi kṣmāyiṣyāvaḥ kṣmāyiṣyāmaḥ
Secondkṣmāyiṣyasi kṣmāyiṣyathaḥ kṣmāyiṣyatha
Thirdkṣmāyiṣyati kṣmāyiṣyataḥ kṣmāyiṣyanti


MiddleSingularDualPlural
Firstkṣmāyiṣye kṣmāyiṣyāvahe kṣmāyiṣyāmahe
Secondkṣmāyiṣyase kṣmāyiṣyethe kṣmāyiṣyadhve
Thirdkṣmāyiṣyate kṣmāyiṣyete kṣmāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣmāyitāsmi kṣmāyitāsvaḥ kṣmāyitāsmaḥ
Secondkṣmāyitāsi kṣmāyitāsthaḥ kṣmāyitāstha
Thirdkṣmāyitā kṣmāyitārau kṣmāyitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakṣmāya cakṣmāyiva cakṣmāyima
Secondcakṣmāyitha cakṣmāyathuḥ cakṣmāya
Thirdcakṣmāya cakṣmāyatuḥ cakṣmāyuḥ


MiddleSingularDualPlural
Firstcakṣmāye cakṣmāyivahe cakṣmāyimahe
Secondcakṣmāyiṣe cakṣmāyāthe cakṣmāyidhve
Thirdcakṣmāye cakṣmāyāte cakṣmāyire


Benedictive

ActiveSingularDualPlural
Firstkṣmāyyāsam kṣmāyyāsva kṣmāyyāsma
Secondkṣmāyyāḥ kṣmāyyāstam kṣmāyyāsta
Thirdkṣmāyyāt kṣmāyyāstām kṣmāyyāsuḥ

Participles

Past Passive Participle
kṣmāyta m. n. kṣmāytā f.

Past Active Participle
kṣmāytavat m. n. kṣmāytavatī f.

Present Active Participle
kṣmāyat m. n. kṣmāyantī f.

Present Middle Participle
kṣmāyamāṇa m. n. kṣmāyamāṇā f.

Present Passive Participle
kṣmāyyamāṇa m. n. kṣmāyyamāṇā f.

Future Active Participle
kṣmāyiṣyat m. n. kṣmāyiṣyantī f.

Future Middle Participle
kṣmāyiṣyamāṇa m. n. kṣmāyiṣyamāṇā f.

Future Passive Participle
kṣmāyitavya m. n. kṣmāyitavyā f.

Future Passive Participle
kṣmāyya m. n. kṣmāyyā f.

Future Passive Participle
kṣmāyaṇīya m. n. kṣmāyaṇīyā f.

Perfect Active Participle
cakṣmāyvas m. n. cakṣmāyuṣī f.

Perfect Middle Participle
cakṣmāyāṇa m. n. cakṣmāyāṇā f.

Indeclinable forms

Infinitive
kṣmāyitum

Absolutive
kṣmāytvā

Absolutive
-kṣmāyya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria