Conjugation tables of ?kṣap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣapāmi kṣapāvaḥ kṣapāmaḥ
Secondkṣapasi kṣapathaḥ kṣapatha
Thirdkṣapati kṣapataḥ kṣapanti


MiddleSingularDualPlural
Firstkṣape kṣapāvahe kṣapāmahe
Secondkṣapase kṣapethe kṣapadhve
Thirdkṣapate kṣapete kṣapante


PassiveSingularDualPlural
Firstkṣapye kṣapyāvahe kṣapyāmahe
Secondkṣapyase kṣapyethe kṣapyadhve
Thirdkṣapyate kṣapyete kṣapyante


Imperfect

ActiveSingularDualPlural
Firstakṣapam akṣapāva akṣapāma
Secondakṣapaḥ akṣapatam akṣapata
Thirdakṣapat akṣapatām akṣapan


MiddleSingularDualPlural
Firstakṣape akṣapāvahi akṣapāmahi
Secondakṣapathāḥ akṣapethām akṣapadhvam
Thirdakṣapata akṣapetām akṣapanta


PassiveSingularDualPlural
Firstakṣapye akṣapyāvahi akṣapyāmahi
Secondakṣapyathāḥ akṣapyethām akṣapyadhvam
Thirdakṣapyata akṣapyetām akṣapyanta


Optative

ActiveSingularDualPlural
Firstkṣapeyam kṣapeva kṣapema
Secondkṣapeḥ kṣapetam kṣapeta
Thirdkṣapet kṣapetām kṣapeyuḥ


MiddleSingularDualPlural
Firstkṣapeya kṣapevahi kṣapemahi
Secondkṣapethāḥ kṣapeyāthām kṣapedhvam
Thirdkṣapeta kṣapeyātām kṣaperan


PassiveSingularDualPlural
Firstkṣapyeya kṣapyevahi kṣapyemahi
Secondkṣapyethāḥ kṣapyeyāthām kṣapyedhvam
Thirdkṣapyeta kṣapyeyātām kṣapyeran


Imperative

ActiveSingularDualPlural
Firstkṣapāṇi kṣapāva kṣapāma
Secondkṣapa kṣapatam kṣapata
Thirdkṣapatu kṣapatām kṣapantu


MiddleSingularDualPlural
Firstkṣapai kṣapāvahai kṣapāmahai
Secondkṣapasva kṣapethām kṣapadhvam
Thirdkṣapatām kṣapetām kṣapantām


PassiveSingularDualPlural
Firstkṣapyai kṣapyāvahai kṣapyāmahai
Secondkṣapyasva kṣapyethām kṣapyadhvam
Thirdkṣapyatām kṣapyetām kṣapyantām


Future

ActiveSingularDualPlural
Firstkṣapiṣyāmi kṣapiṣyāvaḥ kṣapiṣyāmaḥ
Secondkṣapiṣyasi kṣapiṣyathaḥ kṣapiṣyatha
Thirdkṣapiṣyati kṣapiṣyataḥ kṣapiṣyanti


MiddleSingularDualPlural
Firstkṣapiṣye kṣapiṣyāvahe kṣapiṣyāmahe
Secondkṣapiṣyase kṣapiṣyethe kṣapiṣyadhve
Thirdkṣapiṣyate kṣapiṣyete kṣapiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣapitāsmi kṣapitāsvaḥ kṣapitāsmaḥ
Secondkṣapitāsi kṣapitāsthaḥ kṣapitāstha
Thirdkṣapitā kṣapitārau kṣapitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakṣāpa cakṣapa cakṣapiva cakṣapima
Secondcakṣapitha cakṣapathuḥ cakṣapa
Thirdcakṣāpa cakṣapatuḥ cakṣapuḥ


MiddleSingularDualPlural
Firstcakṣape cakṣapivahe cakṣapimahe
Secondcakṣapiṣe cakṣapāthe cakṣapidhve
Thirdcakṣape cakṣapāte cakṣapire


Benedictive

ActiveSingularDualPlural
Firstkṣapyāsam kṣapyāsva kṣapyāsma
Secondkṣapyāḥ kṣapyāstam kṣapyāsta
Thirdkṣapyāt kṣapyāstām kṣapyāsuḥ

Participles

Past Passive Participle
kṣapta m. n. kṣaptā f.

Past Active Participle
kṣaptavat m. n. kṣaptavatī f.

Present Active Participle
kṣapat m. n. kṣapantī f.

Present Middle Participle
kṣapamāṇa m. n. kṣapamāṇā f.

Present Passive Participle
kṣapyamāṇa m. n. kṣapyamāṇā f.

Future Active Participle
kṣapiṣyat m. n. kṣapiṣyantī f.

Future Middle Participle
kṣapiṣyamāṇa m. n. kṣapiṣyamāṇā f.

Future Passive Participle
kṣapitavya m. n. kṣapitavyā f.

Future Passive Participle
kṣapya m. n. kṣapyā f.

Future Passive Participle
kṣapaṇīya m. n. kṣapaṇīyā f.

Perfect Active Participle
cakṣapvas m. n. cakṣapuṣī f.

Perfect Middle Participle
cakṣapāṇa m. n. cakṣapāṇā f.

Indeclinable forms

Infinitive
kṣapitum

Absolutive
kṣaptvā

Absolutive
-kṣapya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria