Conjugation tables of ?kṣaj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣajayāmi kṣajayāvaḥ kṣajayāmaḥ
Secondkṣajayasi kṣajayathaḥ kṣajayatha
Thirdkṣajayati kṣajayataḥ kṣajayanti


MiddleSingularDualPlural
Firstkṣajaye kṣajayāvahe kṣajayāmahe
Secondkṣajayase kṣajayethe kṣajayadhve
Thirdkṣajayate kṣajayete kṣajayante


PassiveSingularDualPlural
Firstkṣajye kṣajyāvahe kṣajyāmahe
Secondkṣajyase kṣajyethe kṣajyadhve
Thirdkṣajyate kṣajyete kṣajyante


Imperfect

ActiveSingularDualPlural
Firstakṣajayam akṣajayāva akṣajayāma
Secondakṣajayaḥ akṣajayatam akṣajayata
Thirdakṣajayat akṣajayatām akṣajayan


MiddleSingularDualPlural
Firstakṣajaye akṣajayāvahi akṣajayāmahi
Secondakṣajayathāḥ akṣajayethām akṣajayadhvam
Thirdakṣajayata akṣajayetām akṣajayanta


PassiveSingularDualPlural
Firstakṣajye akṣajyāvahi akṣajyāmahi
Secondakṣajyathāḥ akṣajyethām akṣajyadhvam
Thirdakṣajyata akṣajyetām akṣajyanta


Optative

ActiveSingularDualPlural
Firstkṣajayeyam kṣajayeva kṣajayema
Secondkṣajayeḥ kṣajayetam kṣajayeta
Thirdkṣajayet kṣajayetām kṣajayeyuḥ


MiddleSingularDualPlural
Firstkṣajayeya kṣajayevahi kṣajayemahi
Secondkṣajayethāḥ kṣajayeyāthām kṣajayedhvam
Thirdkṣajayeta kṣajayeyātām kṣajayeran


PassiveSingularDualPlural
Firstkṣajyeya kṣajyevahi kṣajyemahi
Secondkṣajyethāḥ kṣajyeyāthām kṣajyedhvam
Thirdkṣajyeta kṣajyeyātām kṣajyeran


Imperative

ActiveSingularDualPlural
Firstkṣajayāni kṣajayāva kṣajayāma
Secondkṣajaya kṣajayatam kṣajayata
Thirdkṣajayatu kṣajayatām kṣajayantu


MiddleSingularDualPlural
Firstkṣajayai kṣajayāvahai kṣajayāmahai
Secondkṣajayasva kṣajayethām kṣajayadhvam
Thirdkṣajayatām kṣajayetām kṣajayantām


PassiveSingularDualPlural
Firstkṣajyai kṣajyāvahai kṣajyāmahai
Secondkṣajyasva kṣajyethām kṣajyadhvam
Thirdkṣajyatām kṣajyetām kṣajyantām


Future

ActiveSingularDualPlural
Firstkṣajayiṣyāmi kṣajayiṣyāvaḥ kṣajayiṣyāmaḥ
Secondkṣajayiṣyasi kṣajayiṣyathaḥ kṣajayiṣyatha
Thirdkṣajayiṣyati kṣajayiṣyataḥ kṣajayiṣyanti


MiddleSingularDualPlural
Firstkṣajayiṣye kṣajayiṣyāvahe kṣajayiṣyāmahe
Secondkṣajayiṣyase kṣajayiṣyethe kṣajayiṣyadhve
Thirdkṣajayiṣyate kṣajayiṣyete kṣajayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣajayitāsmi kṣajayitāsvaḥ kṣajayitāsmaḥ
Secondkṣajayitāsi kṣajayitāsthaḥ kṣajayitāstha
Thirdkṣajayitā kṣajayitārau kṣajayitāraḥ

Participles

Past Passive Participle
kṣajita m. n. kṣajitā f.

Past Active Participle
kṣajitavat m. n. kṣajitavatī f.

Present Active Participle
kṣajayat m. n. kṣajayantī f.

Present Middle Participle
kṣajayamāna m. n. kṣajayamānā f.

Present Passive Participle
kṣajyamāna m. n. kṣajyamānā f.

Future Active Participle
kṣajayiṣyat m. n. kṣajayiṣyantī f.

Future Middle Participle
kṣajayiṣyamāṇa m. n. kṣajayiṣyamāṇā f.

Future Passive Participle
kṣajayitavya m. n. kṣajayitavyā f.

Future Passive Participle
kṣajya m. n. kṣajyā f.

Future Passive Participle
kṣajanīya m. n. kṣajanīyā f.

Indeclinable forms

Infinitive
kṣajayitum

Absolutive
kṣajayitvā

Absolutive
-kṣajayya

Periphrastic Perfect
kṣajayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria