Conjugation tables of ?kṣai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣāyāmi kṣāyāvaḥ kṣāyāmaḥ
Secondkṣāyasi kṣāyathaḥ kṣāyatha
Thirdkṣāyati kṣāyataḥ kṣāyanti


MiddleSingularDualPlural
Firstkṣāye kṣāyāvahe kṣāyāmahe
Secondkṣāyase kṣāyethe kṣāyadhve
Thirdkṣāyate kṣāyete kṣāyante


PassiveSingularDualPlural
Firstkṣīye kṣīyāvahe kṣīyāmahe
Secondkṣīyase kṣīyethe kṣīyadhve
Thirdkṣīyate kṣīyete kṣīyante


Imperfect

ActiveSingularDualPlural
Firstakṣāyam akṣāyāva akṣāyāma
Secondakṣāyaḥ akṣāyatam akṣāyata
Thirdakṣāyat akṣāyatām akṣāyan


MiddleSingularDualPlural
Firstakṣāye akṣāyāvahi akṣāyāmahi
Secondakṣāyathāḥ akṣāyethām akṣāyadhvam
Thirdakṣāyata akṣāyetām akṣāyanta


PassiveSingularDualPlural
Firstakṣīye akṣīyāvahi akṣīyāmahi
Secondakṣīyathāḥ akṣīyethām akṣīyadhvam
Thirdakṣīyata akṣīyetām akṣīyanta


Optative

ActiveSingularDualPlural
Firstkṣāyeyam kṣāyeva kṣāyema
Secondkṣāyeḥ kṣāyetam kṣāyeta
Thirdkṣāyet kṣāyetām kṣāyeyuḥ


MiddleSingularDualPlural
Firstkṣāyeya kṣāyevahi kṣāyemahi
Secondkṣāyethāḥ kṣāyeyāthām kṣāyedhvam
Thirdkṣāyeta kṣāyeyātām kṣāyeran


PassiveSingularDualPlural
Firstkṣīyeya kṣīyevahi kṣīyemahi
Secondkṣīyethāḥ kṣīyeyāthām kṣīyedhvam
Thirdkṣīyeta kṣīyeyātām kṣīyeran


Imperative

ActiveSingularDualPlural
Firstkṣāyāṇi kṣāyāva kṣāyāma
Secondkṣāya kṣāyatam kṣāyata
Thirdkṣāyatu kṣāyatām kṣāyantu


MiddleSingularDualPlural
Firstkṣāyai kṣāyāvahai kṣāyāmahai
Secondkṣāyasva kṣāyethām kṣāyadhvam
Thirdkṣāyatām kṣāyetām kṣāyantām


PassiveSingularDualPlural
Firstkṣīyai kṣīyāvahai kṣīyāmahai
Secondkṣīyasva kṣīyethām kṣīyadhvam
Thirdkṣīyatām kṣīyetām kṣīyantām


Future

ActiveSingularDualPlural
Firstkṣaiṣyāmi kṣaiṣyāvaḥ kṣaiṣyāmaḥ
Secondkṣaiṣyasi kṣaiṣyathaḥ kṣaiṣyatha
Thirdkṣaiṣyati kṣaiṣyataḥ kṣaiṣyanti


MiddleSingularDualPlural
Firstkṣaiṣye kṣaiṣyāvahe kṣaiṣyāmahe
Secondkṣaiṣyase kṣaiṣyethe kṣaiṣyadhve
Thirdkṣaiṣyate kṣaiṣyete kṣaiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣātāsmi kṣātāsvaḥ kṣātāsmaḥ
Secondkṣātāsi kṣātāsthaḥ kṣātāstha
Thirdkṣātā kṣātārau kṣātāraḥ


Perfect

ActiveSingularDualPlural
Firstcakṣau cakṣiva cakṣima
Secondcakṣitha cakṣātha cakṣathuḥ cakṣa
Thirdcakṣau cakṣatuḥ cakṣuḥ


MiddleSingularDualPlural
Firstcakṣe cakṣivahe cakṣimahe
Secondcakṣiṣe cakṣāthe cakṣidhve
Thirdcakṣe cakṣāte cakṣire


Benedictive

ActiveSingularDualPlural
Firstkṣīyāsam kṣīyāsva kṣīyāsma
Secondkṣīyāḥ kṣīyāstam kṣīyāsta
Thirdkṣīyāt kṣīyāstām kṣīyāsuḥ

Participles

Past Passive Participle
kṣīta m. n. kṣītā f.

Past Active Participle
kṣītavat m. n. kṣītavatī f.

Present Active Participle
kṣāyat m. n. kṣāyantī f.

Present Middle Participle
kṣāyamāṇa m. n. kṣāyamāṇā f.

Present Passive Participle
kṣīyamāṇa m. n. kṣīyamāṇā f.

Future Active Participle
kṣaiṣyat m. n. kṣaiṣyantī f.

Future Middle Participle
kṣaiṣyamāṇa m. n. kṣaiṣyamāṇā f.

Future Passive Participle
kṣātavya m. n. kṣātavyā f.

Future Passive Participle
kṣeya m. n. kṣeyā f.

Future Passive Participle
kṣāyaṇīya m. n. kṣāyaṇīyā f.

Perfect Active Participle
cakṣivas m. n. cakṣuṣī f.

Perfect Middle Participle
cakṣāṇa m. n. cakṣāṇā f.

Indeclinable forms

Infinitive
kṣātum

Absolutive
kṣītvā

Absolutive
-kṣīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria