Conjugation tables of kṣad

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkṣade kṣadāvahe kṣadāmahe
Secondkṣadase kṣadethe kṣadadhve
Thirdkṣadate kṣadete kṣadante


PassiveSingularDualPlural
Firstkṣadye kṣadyāvahe kṣadyāmahe
Secondkṣadyase kṣadyethe kṣadyadhve
Thirdkṣadyate kṣadyete kṣadyante


Imperfect

MiddleSingularDualPlural
Firstakṣade akṣadāvahi akṣadāmahi
Secondakṣadathāḥ akṣadethām akṣadadhvam
Thirdakṣadata akṣadetām akṣadanta


PassiveSingularDualPlural
Firstakṣadye akṣadyāvahi akṣadyāmahi
Secondakṣadyathāḥ akṣadyethām akṣadyadhvam
Thirdakṣadyata akṣadyetām akṣadyanta


Optative

MiddleSingularDualPlural
Firstkṣadeya kṣadevahi kṣademahi
Secondkṣadethāḥ kṣadeyāthām kṣadedhvam
Thirdkṣadeta kṣadeyātām kṣaderan


PassiveSingularDualPlural
Firstkṣadyeya kṣadyevahi kṣadyemahi
Secondkṣadyethāḥ kṣadyeyāthām kṣadyedhvam
Thirdkṣadyeta kṣadyeyātām kṣadyeran


Imperative

MiddleSingularDualPlural
Firstkṣadai kṣadāvahai kṣadāmahai
Secondkṣadasva kṣadethām kṣadadhvam
Thirdkṣadatām kṣadetām kṣadantām


PassiveSingularDualPlural
Firstkṣadyai kṣadyāvahai kṣadyāmahai
Secondkṣadyasva kṣadyethām kṣadyadhvam
Thirdkṣadyatām kṣadyetām kṣadyantām


Future

MiddleSingularDualPlural
Firstkṣadiṣye kṣadiṣyāvahe kṣadiṣyāmahe
Secondkṣadiṣyase kṣadiṣyethe kṣadiṣyadhve
Thirdkṣadiṣyate kṣadiṣyete kṣadiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣaditāsmi kṣaditāsvaḥ kṣaditāsmaḥ
Secondkṣaditāsi kṣaditāsthaḥ kṣaditāstha
Thirdkṣaditā kṣaditārau kṣaditāraḥ


Perfect

MiddleSingularDualPlural
Firstcakṣade cakṣadivahe cakṣadimahe
Secondcakṣadiṣe cakṣadāthe cakṣadidhve
Thirdcakṣade cakṣadāte cakṣadire


Benedictive

ActiveSingularDualPlural
Firstkṣadyāsam kṣadyāsva kṣadyāsma
Secondkṣadyāḥ kṣadyāstam kṣadyāsta
Thirdkṣadyāt kṣadyāstām kṣadyāsuḥ

Participles

Past Passive Participle
kṣatta m. n. kṣattā f.

Past Active Participle
kṣattavat m. n. kṣattavatī f.

Present Middle Participle
kṣadamāna m. n. kṣadamānā f.

Present Passive Participle
kṣadyamāna m. n. kṣadyamānā f.

Future Middle Participle
kṣadiṣyamāṇa m. n. kṣadiṣyamāṇā f.

Future Passive Participle
kṣaditavya m. n. kṣaditavyā f.

Future Passive Participle
kṣādya m. n. kṣādyā f.

Future Passive Participle
kṣadanīya m. n. kṣadanīyā f.

Perfect Middle Participle
cakṣadāna m. n. cakṣadānā f.

Indeclinable forms

Infinitive
kṣaditum

Absolutive
kṣattvā

Absolutive
-kṣadya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria