Conjugation tables of kṛ_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkriyāmi kriyāvaḥ kriyāmaḥ
Secondkriyasi kriyathaḥ kriyatha
Thirdkriyati kriyataḥ kriyanti


MiddleSingularDualPlural
Firstkriye kriyāvahe kriyāmahe
Secondkriyase kriyethe kriyadhve
Thirdkriyate kriyete kriyante


Imperfect

ActiveSingularDualPlural
Firstakriyam akriyāva akriyāma
Secondakriyaḥ akriyatam akriyata
Thirdakriyat akriyatām akriyan


MiddleSingularDualPlural
Firstakriye akriyāvahi akriyāmahi
Secondakriyathāḥ akriyethām akriyadhvam
Thirdakriyata akriyetām akriyanta


Optative

ActiveSingularDualPlural
Firstkriyeyam kriyeva kriyema
Secondkriyeḥ kriyetam kriyeta
Thirdkriyet kriyetām kriyeyuḥ


MiddleSingularDualPlural
Firstkriyeya kriyevahi kriyemahi
Secondkriyethāḥ kriyeyāthām kriyedhvam
Thirdkriyeta kriyeyātām kriyeran


Imperative

ActiveSingularDualPlural
Firstkriyāṇi kriyāva kriyāma
Secondkriya kriyatam kriyata
Thirdkriyatu kriyatām kriyantu


MiddleSingularDualPlural
Firstkriyai kriyāvahai kriyāmahai
Secondkriyasva kriyethām kriyadhvam
Thirdkriyatām kriyetām kriyantām


Future

ActiveSingularDualPlural
Firstkariṣyāmi kariṣyāvaḥ kariṣyāmaḥ
Secondkariṣyasi kariṣyathaḥ kariṣyatha
Thirdkariṣyati kariṣyataḥ kariṣyanti


MiddleSingularDualPlural
Firstkariṣye kariṣyāvahe kariṣyāmahe
Secondkariṣyase kariṣyethe kariṣyadhve
Thirdkariṣyate kariṣyete kariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkartāsmi kartāsvaḥ kartāsmaḥ
Secondkartāsi kartāsthaḥ kartāstha
Thirdkartā kartārau kartāraḥ


Aorist

ActiveSingularDualPlural
Firstakāriṣam akāriṣva akāriṣma
Secondakārīḥ akāriṣṭam akāriṣṭa
Thirdakārīt akāriṣṭām akāriṣuḥ


Injunctive

ActiveSingularDualPlural
Firstkāriṣam kāriṣva kāriṣma
Secondkārīḥ kāriṣṭam kāriṣṭa
Thirdkārīt kāriṣṭām kāriṣuḥ

Participles

Present Active Participle
kriyat m. n. kriyantī f.

Present Middle Participle
kriyamāṇa m. n. kriyamāṇā f.

Future Active Participle
kariṣyat m. n. kariṣyantī f.

Future Middle Participle
kariṣyamāṇa m. n. kariṣyamāṇā f.

Indeclinable forms

Infinitive
kartum

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstcarkarmi carkarīmi carkarvaḥ carkarmaḥ
Secondcarkarṣi carkarīṣi carkarthaḥ carkartha
Thirdcarkarti carkarīti carkartaḥ carkarati


Imperfect

ActiveSingularDualPlural
Firstacarkaram acarkarva acarkarma
Secondacarkarīḥ acarkaḥ acarkartam acarkarta
Thirdacarkarīt acarkaḥ acarkartām acarkaruḥ


Optative

ActiveSingularDualPlural
Firstcarkaryām carkaryāva carkaryāma
Secondcarkaryāḥ carkaryātam carkaryāta
Thirdcarkaryāt carkaryātām carkaryuḥ


Imperative

ActiveSingularDualPlural
Firstcarkarāṇi carkarāva carkarāma
Secondcarkardhi carkartam carkarta
Thirdcarkartu carkarītu carkartām carkaratu

Participles

Present Active Participle
carkarat m. n. carkaratī f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria