Conjugation tables of kṛ_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcikarmi cikṛvaḥ cikṛmaḥ
Secondcikarṣi cikṛthaḥ cikṛtha
Thirdcikarti cikṛtaḥ cikrati


MiddleSingularDualPlural
Firstcikre cikṛvahe cikṛmahe
Secondcikṛṣe cikrāthe cikṛdhve
Thirdcikṛte cikrāte cikrate


Imperfect

ActiveSingularDualPlural
Firstacikaram acikṛva acikṛma
Secondacikaḥ acikṛtam acikṛta
Thirdacikaḥ acikṛtām acikaruḥ


MiddleSingularDualPlural
Firstacikri acikṛvahi acikṛmahi
Secondacikṛthāḥ acikrāthām acikṛdhvam
Thirdacikṛta acikrātām acikrata


Optative

ActiveSingularDualPlural
Firstcikṛyām cikṛyāva cikṛyāma
Secondcikṛyāḥ cikṛyātam cikṛyāta
Thirdcikṛyāt cikṛyātām cikṛyuḥ


MiddleSingularDualPlural
Firstcikrīya cikrīvahi cikrīmahi
Secondcikrīthāḥ cikrīyāthām cikrīdhvam
Thirdcikrīta cikrīyātām cikrīran


Imperative

ActiveSingularDualPlural
Firstcikarāṇi cikarāva cikarāma
Secondcikṛhi cikṛtam cikṛta
Thirdcikartu cikṛtām cikratu


MiddleSingularDualPlural
Firstcikarai cikarāvahai cikarāmahai
Secondcikṛṣva cikrāthām cikṛdhvam
Thirdcikṛtām cikrātām cikratām


Future

ActiveSingularDualPlural
Firstkariṣyāmi kariṣyāvaḥ kariṣyāmaḥ
Secondkariṣyasi kariṣyathaḥ kariṣyatha
Thirdkariṣyati kariṣyataḥ kariṣyanti


MiddleSingularDualPlural
Firstkariṣye kariṣyāvahe kariṣyāmahe
Secondkariṣyase kariṣyethe kariṣyadhve
Thirdkariṣyate kariṣyete kariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkartāsmi kartāsvaḥ kartāsmaḥ
Secondkartāsi kartāsthaḥ kartāstha
Thirdkartā kartārau kartāraḥ


Aorist

ActiveSingularDualPlural
Firstakāriṣam akāriṣva akāriṣma
Secondakārīḥ akāriṣṭam akāriṣṭa
Thirdakārīt akāriṣṭām akāriṣuḥ


Injunctive

ActiveSingularDualPlural
Firstkāriṣam kāriṣva kāriṣma
Secondkārīḥ kāriṣṭam kāriṣṭa
Thirdkārīt kāriṣṭām kāriṣuḥ

Participles

Present Active Participle
cikrat m. n. cikratī f.

Present Middle Participle
cikrāṇa m. n. cikrāṇā f.

Future Active Participle
kariṣyat m. n. kariṣyantī f.

Future Middle Participle
kariṣyamāṇa m. n. kariṣyamāṇā f.

Indeclinable forms

Infinitive
kartum

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstcarkarmi carkarīmi carkarvaḥ carkarmaḥ
Secondcarkarṣi carkarīṣi carkarthaḥ carkartha
Thirdcarkarti carkarīti carkartaḥ carkarati


Imperfect

ActiveSingularDualPlural
Firstacarkaram acarkarva acarkarma
Secondacarkarīḥ acarkaḥ acarkartam acarkarta
Thirdacarkarīt acarkaḥ acarkartām acarkaruḥ


Optative

ActiveSingularDualPlural
Firstcarkaryām carkaryāva carkaryāma
Secondcarkaryāḥ carkaryātam carkaryāta
Thirdcarkaryāt carkaryātām carkaryuḥ


Imperative

ActiveSingularDualPlural
Firstcarkarāṇi carkarāva carkarāma
Secondcarkardhi carkartam carkarta
Thirdcarkartu carkarītu carkartām carkaratu

Participles

Present Active Participle
carkarat m. n. carkaratī f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria