Conjugation tables of kḷp

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkalpe kalpāvahe kalpāmahe
Secondkalpase kalpethe kalpadhve
Thirdkalpate kalpete kalpante


Imperfect

MiddleSingularDualPlural
Firstakalpe akalpāvahi akalpāmahi
Secondakalpathāḥ akalpethām akalpadhvam
Thirdakalpata akalpetām akalpanta


Optative

MiddleSingularDualPlural
Firstkalpeya kalpevahi kalpemahi
Secondkalpethāḥ kalpeyāthām kalpedhvam
Thirdkalpeta kalpeyātām kalperan


Imperative

MiddleSingularDualPlural
Firstkalpai kalpāvahai kalpāmahai
Secondkalpasva kalpethām kalpadhvam
Thirdkalpatām kalpetām kalpantām


Future

MiddleSingularDualPlural
Firstkalpsye kalpiṣye kalpsyāvahe kalpiṣyāvahe kalpsyāmahe kalpiṣyāmahe
Secondkalpsyase kalpiṣyase kalpsyethe kalpiṣyethe kalpsyadhve kalpiṣyadhve
Thirdkalpsyate kalpiṣyate kalpsyete kalpiṣyete kalpsyante kalpiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkalptāsmi kalpitāsmi kalptāsvaḥ kalpitāsvaḥ kalptāsmaḥ kalpitāsmaḥ
Secondkalptāsi kalpitāsi kalptāsthaḥ kalpitāsthaḥ kalptāstha kalpitāstha
Thirdkalptā kalpitā kalptārau kalpitārau kalptāraḥ kalpitāraḥ


Perfect

MiddleSingularDualPlural
Firstcakḷpe cakḷpivahe cakḷpimahe
Secondcakḷpiṣe cakḷpāthe cakḷpidhve
Thirdcakḷpe cakḷpāte cakḷpire


Aorist

ActiveSingularDualPlural
Firstacīkḷpam acīkḷpāva acīkḷpāma
Secondacīkḷpaḥ acīkḷpatam acīkḷpata
Thirdacīkḷpat acīkḷpatām acīkḷpan


MiddleSingularDualPlural
Firstacīkḷpe acīkḷpāvahi acīkḷpāmahi
Secondacīkḷpathāḥ acīkḷpethām acīkḷpadhvam
Thirdacīkḷpata acīkḷpetām acīkḷpanta


Benedictive

ActiveSingularDualPlural
Firstkḷpyāsam kḷpyāsva kḷpyāsma
Secondkḷpyāḥ kḷpyāstam kḷpyāsta
Thirdkḷpyāt kḷpyāstām kḷpyāsuḥ

Participles

Past Passive Participle
kḷpta m. n. kḷptā f.

Past Active Participle
kḷptavat m. n. kḷptavatī f.

Present Middle Participle
kalpamāna m. n. kalpamānā f.

Future Middle Participle
kalpiṣyamāṇa m. n. kalpiṣyamāṇā f.

Future Middle Participle
kalpsyamāna m. n. kalpsyamānā f.

Future Passive Participle
kalptavya m. n. kalptavyā f.

Future Passive Participle
kalpitavya m. n. kalpitavyā f.

Future Passive Participle
kalpya m. n. kalpyā f.

Future Passive Participle
kalpanīya m. n. kalpanīyā f.

Perfect Middle Participle
cakḷpāna m. n. cakḷpānā f.

Indeclinable forms

Infinitive
kalptum

Infinitive
kalpitum

Absolutive
kḷptvā

Absolutive
kalpitvā

Absolutive
-kḷpya

Absolutive
-kalpya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkalpayāmi kalpayāvaḥ kalpayāmaḥ
Secondkalpayasi kalpayathaḥ kalpayatha
Thirdkalpayati kalpayataḥ kalpayanti


MiddleSingularDualPlural
Firstkalpaye kalpayāvahe kalpayāmahe
Secondkalpayase kalpayethe kalpayadhve
Thirdkalpayate kalpayete kalpayante


PassiveSingularDualPlural
Firstkalpye kalpyāvahe kalpyāmahe
Secondkalpyase kalpyethe kalpyadhve
Thirdkalpyate kalpyete kalpyante


Imperfect

ActiveSingularDualPlural
Firstakalpayam akalpayāva akalpayāma
Secondakalpayaḥ akalpayatam akalpayata
Thirdakalpayat akalpayatām akalpayan


MiddleSingularDualPlural
Firstakalpaye akalpayāvahi akalpayāmahi
Secondakalpayathāḥ akalpayethām akalpayadhvam
Thirdakalpayata akalpayetām akalpayanta


PassiveSingularDualPlural
Firstakalpye akalpyāvahi akalpyāmahi
Secondakalpyathāḥ akalpyethām akalpyadhvam
Thirdakalpyata akalpyetām akalpyanta


Optative

ActiveSingularDualPlural
Firstkalpayeyam kalpayeva kalpayema
Secondkalpayeḥ kalpayetam kalpayeta
Thirdkalpayet kalpayetām kalpayeyuḥ


MiddleSingularDualPlural
Firstkalpayeya kalpayevahi kalpayemahi
Secondkalpayethāḥ kalpayeyāthām kalpayedhvam
Thirdkalpayeta kalpayeyātām kalpayeran


PassiveSingularDualPlural
Firstkalpyeya kalpyevahi kalpyemahi
Secondkalpyethāḥ kalpyeyāthām kalpyedhvam
Thirdkalpyeta kalpyeyātām kalpyeran


Imperative

ActiveSingularDualPlural
Firstkalpayāni kalpayāva kalpayāma
Secondkalpaya kalpayatam kalpayata
Thirdkalpayatu kalpayatām kalpayantu


MiddleSingularDualPlural
Firstkalpayai kalpayāvahai kalpayāmahai
Secondkalpayasva kalpayethām kalpayadhvam
Thirdkalpayatām kalpayetām kalpayantām


PassiveSingularDualPlural
Firstkalpyai kalpyāvahai kalpyāmahai
Secondkalpyasva kalpyethām kalpyadhvam
Thirdkalpyatām kalpyetām kalpyantām


Future

ActiveSingularDualPlural
Firstkalpayiṣyāmi kalpayiṣyāvaḥ kalpayiṣyāmaḥ
Secondkalpayiṣyasi kalpayiṣyathaḥ kalpayiṣyatha
Thirdkalpayiṣyati kalpayiṣyataḥ kalpayiṣyanti


MiddleSingularDualPlural
Firstkalpayiṣye kalpayiṣyāvahe kalpayiṣyāmahe
Secondkalpayiṣyase kalpayiṣyethe kalpayiṣyadhve
Thirdkalpayiṣyate kalpayiṣyete kalpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkalpayitāsmi kalpayitāsvaḥ kalpayitāsmaḥ
Secondkalpayitāsi kalpayitāsthaḥ kalpayitāstha
Thirdkalpayitā kalpayitārau kalpayitāraḥ

Participles

Past Passive Participle
kalpita m. n. kalpitā f.

Past Active Participle
kalpitavat m. n. kalpitavatī f.

Present Active Participle
kalpayat m. n. kalpayantī f.

Present Middle Participle
kalpayamāna m. n. kalpayamānā f.

Present Passive Participle
kalpyamāna m. n. kalpyamānā f.

Future Active Participle
kalpayiṣyat m. n. kalpayiṣyantī f.

Future Middle Participle
kalpayiṣyamāṇa m. n. kalpayiṣyamāṇā f.

Future Passive Participle
kalpya m. n. kalpyā f.

Future Passive Participle
kalpanīya m. n. kalpanīyā f.

Future Passive Participle
kalpayitavya m. n. kalpayitavyā f.

Indeclinable forms

Infinitive
kalpayitum

Absolutive
kalpayitvā

Absolutive
-kalpayya

Periphrastic Perfect
kalpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria