Conjugation tables of ?jūr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjūryāmi jūryāvaḥ jūryāmaḥ
Secondjūryasi jūryathaḥ jūryatha
Thirdjūryati jūryataḥ jūryanti


MiddleSingularDualPlural
Firstjūrye jūryāvahe jūryāmahe
Secondjūryase jūryethe jūryadhve
Thirdjūryate jūryete jūryante


PassiveSingularDualPlural
Firstjūrye jūryāvahe jūryāmahe
Secondjūryase jūryethe jūryadhve
Thirdjūryate jūryete jūryante


Imperfect

ActiveSingularDualPlural
Firstajūryam ajūryāva ajūryāma
Secondajūryaḥ ajūryatam ajūryata
Thirdajūryat ajūryatām ajūryan


MiddleSingularDualPlural
Firstajūrye ajūryāvahi ajūryāmahi
Secondajūryathāḥ ajūryethām ajūryadhvam
Thirdajūryata ajūryetām ajūryanta


PassiveSingularDualPlural
Firstajūrye ajūryāvahi ajūryāmahi
Secondajūryathāḥ ajūryethām ajūryadhvam
Thirdajūryata ajūryetām ajūryanta


Optative

ActiveSingularDualPlural
Firstjūryeyam jūryeva jūryema
Secondjūryeḥ jūryetam jūryeta
Thirdjūryet jūryetām jūryeyuḥ


MiddleSingularDualPlural
Firstjūryeya jūryevahi jūryemahi
Secondjūryethāḥ jūryeyāthām jūryedhvam
Thirdjūryeta jūryeyātām jūryeran


PassiveSingularDualPlural
Firstjūryeya jūryevahi jūryemahi
Secondjūryethāḥ jūryeyāthām jūryedhvam
Thirdjūryeta jūryeyātām jūryeran


Imperative

ActiveSingularDualPlural
Firstjūryāṇi jūryāva jūryāma
Secondjūrya jūryatam jūryata
Thirdjūryatu jūryatām jūryantu


MiddleSingularDualPlural
Firstjūryai jūryāvahai jūryāmahai
Secondjūryasva jūryethām jūryadhvam
Thirdjūryatām jūryetām jūryantām


PassiveSingularDualPlural
Firstjūryai jūryāvahai jūryāmahai
Secondjūryasva jūryethām jūryadhvam
Thirdjūryatām jūryetām jūryantām


Future

ActiveSingularDualPlural
Firstjūriṣyāmi jūriṣyāvaḥ jūriṣyāmaḥ
Secondjūriṣyasi jūriṣyathaḥ jūriṣyatha
Thirdjūriṣyati jūriṣyataḥ jūriṣyanti


MiddleSingularDualPlural
Firstjūriṣye jūriṣyāvahe jūriṣyāmahe
Secondjūriṣyase jūriṣyethe jūriṣyadhve
Thirdjūriṣyate jūriṣyete jūriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjūritāsmi jūritāsvaḥ jūritāsmaḥ
Secondjūritāsi jūritāsthaḥ jūritāstha
Thirdjūritā jūritārau jūritāraḥ


Perfect

ActiveSingularDualPlural
Firstjujūra jujūriva jujūrima
Secondjujūritha jujūrathuḥ jujūra
Thirdjujūra jujūratuḥ jujūruḥ


MiddleSingularDualPlural
Firstjujūre jujūrivahe jujūrimahe
Secondjujūriṣe jujūrāthe jujūridhve
Thirdjujūre jujūrāte jujūrire


Benedictive

ActiveSingularDualPlural
Firstjūryāsam jūryāsva jūryāsma
Secondjūryāḥ jūryāstam jūryāsta
Thirdjūryāt jūryāstām jūryāsuḥ

Participles

Past Passive Participle
jūrta m. n. jūrtā f.

Past Active Participle
jūrtavat m. n. jūrtavatī f.

Present Active Participle
jūryat m. n. jūryantī f.

Present Middle Participle
jūryamāṇa m. n. jūryamāṇā f.

Present Passive Participle
jūryamāṇa m. n. jūryamāṇā f.

Future Active Participle
jūriṣyat m. n. jūriṣyantī f.

Future Middle Participle
jūriṣyamāṇa m. n. jūriṣyamāṇā f.

Future Passive Participle
jūritavya m. n. jūritavyā f.

Future Passive Participle
jūrya m. n. jūryā f.

Future Passive Participle
jūraṇīya m. n. jūraṇīyā f.

Perfect Active Participle
jujūrvas m. n. jujūruṣī f.

Perfect Middle Participle
jujūrāṇa m. n. jujūrāṇā f.

Indeclinable forms

Infinitive
jūritum

Absolutive
jūrtvā

Absolutive
-jūrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria