The Sanskrit Grammarian: Conjugation
Conjugation tables of
jū
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
junāmi
junīvaḥ
junīmaḥ
Second
junāsi
junīthaḥ
junītha
Third
junāti
junītaḥ
junanti
Middle
Singular
Dual
Plural
First
june
junīvahe
junīmahe
Second
junīṣe
junāthe
junīdhve
Third
junīte
junāte
junate
Passive
Singular
Dual
Plural
First
jūye
jūyāvahe
jūyāmahe
Second
jūyase
jūyethe
jūyadhve
Third
jūyate
jūyete
jūyante
Imperfect
Active
Singular
Dual
Plural
First
ajunām
ajunīva
ajunīma
Second
ajunāḥ
ajunītam
ajunīta
Third
ajunāt
ajunītām
ajunan
Middle
Singular
Dual
Plural
First
ajuni
ajunīvahi
ajunīmahi
Second
ajunīthāḥ
ajunāthām
ajunīdhvam
Third
ajunīta
ajunātām
ajunata
Passive
Singular
Dual
Plural
First
ajūye
ajūyāvahi
ajūyāmahi
Second
ajūyathāḥ
ajūyethām
ajūyadhvam
Third
ajūyata
ajūyetām
ajūyanta
Optative
Active
Singular
Dual
Plural
First
junīyām
junīyāva
junīyāma
Second
junīyāḥ
junīyātam
junīyāta
Third
junīyāt
junīyātām
junīyuḥ
Middle
Singular
Dual
Plural
First
junīya
junīvahi
junīmahi
Second
junīthāḥ
junīyāthām
junīdhvam
Third
junīta
junīyātām
junīran
Passive
Singular
Dual
Plural
First
jūyeya
jūyevahi
jūyemahi
Second
jūyethāḥ
jūyeyāthām
jūyedhvam
Third
jūyeta
jūyeyātām
jūyeran
Imperative
Active
Singular
Dual
Plural
First
junāni
junāva
junāma
Second
junīhi
junītam
junīta
Third
junātu
junītām
junantu
Middle
Singular
Dual
Plural
First
junai
junāvahai
junāmahai
Second
junīṣva
junāthām
junīdhvam
Third
junītām
junātām
junatām
Passive
Singular
Dual
Plural
First
jūyai
jūyāvahai
jūyāmahai
Second
jūyasva
jūyethām
jūyadhvam
Third
jūyatām
jūyetām
jūyantām
Future
Active
Singular
Dual
Plural
First
javiṣyāmi
javiṣyāvaḥ
javiṣyāmaḥ
Second
javiṣyasi
javiṣyathaḥ
javiṣyatha
Third
javiṣyati
javiṣyataḥ
javiṣyanti
Middle
Singular
Dual
Plural
First
javiṣye
javiṣyāvahe
javiṣyāmahe
Second
javiṣyase
javiṣyethe
javiṣyadhve
Third
javiṣyate
javiṣyete
javiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
javitāsmi
javitāsvaḥ
javitāsmaḥ
Second
javitāsi
javitāsthaḥ
javitāstha
Third
javitā
javitārau
javitāraḥ
Perfect
Active
Singular
Dual
Plural
First
jujāva
|
jujava
jujuva
jujuma
Second
jujotha
|
jujavitha
jujuvathuḥ
jujuva
Third
jujāva
jujuvatuḥ
jujuvuḥ
Middle
Singular
Dual
Plural
First
jujuve
jujuvahe
jujumahe
Second
jujuṣe
jujuvāthe
jujudhve
Third
jujuve
jujuvāte
jujuvire
Participles
Past Passive Participle
jūta
m.
n.
jūtā
f.
Past Active Participle
jūtavat
m.
n.
jūtavatī
f.
Present Active Participle
junat
m.
n.
junatī
f.
Present Middle Participle
junāna
m.
n.
junānā
f.
Present Passive Participle
jūyamāna
m.
n.
jūyamānā
f.
Future Active Participle
javiṣyat
m.
n.
javiṣyantī
f.
Future Middle Participle
javiṣyamāṇa
m.
n.
javiṣyamāṇā
f.
Future Passive Participle
javitavya
m.
n.
javitavyā
f.
Future Passive Participle
javya
m.
n.
javyā
f.
Future Passive Participle
javanīya
m.
n.
javanīyā
f.
Perfect Active Participle
jujūvaḥ
m.
n.
jujūṣī
f.
Perfect Middle Participle
jujvāna
m.
n.
jujvānā
f.
Indeclinable forms
Infinitive
javitum
Absolutive
jūtvā
Absolutive
-jūya
Top
|
Index
|
Stemmer
|
Grammar
|
Sandhi
|
Reader
|
Corpus
|
Help
|
Portal
© Gérard Huet 1994-2019