Conjugation tables of ?juṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjuṭāmi juṭāvaḥ juṭāmaḥ
Secondjuṭasi juṭathaḥ juṭatha
Thirdjuṭati juṭataḥ juṭanti


MiddleSingularDualPlural
Firstjuṭe juṭāvahe juṭāmahe
Secondjuṭase juṭethe juṭadhve
Thirdjuṭate juṭete juṭante


PassiveSingularDualPlural
Firstjuṭye juṭyāvahe juṭyāmahe
Secondjuṭyase juṭyethe juṭyadhve
Thirdjuṭyate juṭyete juṭyante


Imperfect

ActiveSingularDualPlural
Firstajuṭam ajuṭāva ajuṭāma
Secondajuṭaḥ ajuṭatam ajuṭata
Thirdajuṭat ajuṭatām ajuṭan


MiddleSingularDualPlural
Firstajuṭe ajuṭāvahi ajuṭāmahi
Secondajuṭathāḥ ajuṭethām ajuṭadhvam
Thirdajuṭata ajuṭetām ajuṭanta


PassiveSingularDualPlural
Firstajuṭye ajuṭyāvahi ajuṭyāmahi
Secondajuṭyathāḥ ajuṭyethām ajuṭyadhvam
Thirdajuṭyata ajuṭyetām ajuṭyanta


Optative

ActiveSingularDualPlural
Firstjuṭeyam juṭeva juṭema
Secondjuṭeḥ juṭetam juṭeta
Thirdjuṭet juṭetām juṭeyuḥ


MiddleSingularDualPlural
Firstjuṭeya juṭevahi juṭemahi
Secondjuṭethāḥ juṭeyāthām juṭedhvam
Thirdjuṭeta juṭeyātām juṭeran


PassiveSingularDualPlural
Firstjuṭyeya juṭyevahi juṭyemahi
Secondjuṭyethāḥ juṭyeyāthām juṭyedhvam
Thirdjuṭyeta juṭyeyātām juṭyeran


Imperative

ActiveSingularDualPlural
Firstjuṭāni juṭāva juṭāma
Secondjuṭa juṭatam juṭata
Thirdjuṭatu juṭatām juṭantu


MiddleSingularDualPlural
Firstjuṭai juṭāvahai juṭāmahai
Secondjuṭasva juṭethām juṭadhvam
Thirdjuṭatām juṭetām juṭantām


PassiveSingularDualPlural
Firstjuṭyai juṭyāvahai juṭyāmahai
Secondjuṭyasva juṭyethām juṭyadhvam
Thirdjuṭyatām juṭyetām juṭyantām


Future

ActiveSingularDualPlural
Firstjuṭiṣyāmi juṭiṣyāvaḥ juṭiṣyāmaḥ
Secondjuṭiṣyasi juṭiṣyathaḥ juṭiṣyatha
Thirdjuṭiṣyati juṭiṣyataḥ juṭiṣyanti


MiddleSingularDualPlural
Firstjuṭiṣye juṭiṣyāvahe juṭiṣyāmahe
Secondjuṭiṣyase juṭiṣyethe juṭiṣyadhve
Thirdjuṭiṣyate juṭiṣyete juṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjuṭitāsmi juṭitāsvaḥ juṭitāsmaḥ
Secondjuṭitāsi juṭitāsthaḥ juṭitāstha
Thirdjuṭitā juṭitārau juṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstjujoṭa jujuṭiva jujuṭima
Secondjujoṭitha jujuṭitha jujuṭathuḥ jujuṭa
Thirdjujoṭa jujuṭatuḥ jujuṭuḥ


MiddleSingularDualPlural
Firstjujuṭe jujuṭivahe jujuṭimahe
Secondjujuṭiṣe jujuṭāthe jujuṭidhve
Thirdjujuṭe jujuṭāte jujuṭire


Benedictive

ActiveSingularDualPlural
Firstjuṭyāsam juṭyāsva juṭyāsma
Secondjuṭyāḥ juṭyāstam juṭyāsta
Thirdjuṭyāt juṭyāstām juṭyāsuḥ

Participles

Past Passive Participle
juṭṭa m. n. juṭṭā f.

Past Active Participle
juṭṭavat m. n. juṭṭavatī f.

Present Active Participle
juṭat m. n. juṭantī f.

Present Middle Participle
juṭamāna m. n. juṭamānā f.

Present Passive Participle
juṭyamāna m. n. juṭyamānā f.

Future Active Participle
juṭiṣyat m. n. juṭiṣyantī f.

Future Middle Participle
juṭiṣyamāṇa m. n. juṭiṣyamāṇā f.

Future Passive Participle
juṭitavya m. n. juṭitavyā f.

Future Passive Participle
joṭya m. n. joṭyā f.

Future Passive Participle
joṭanīya m. n. joṭanīyā f.

Perfect Active Participle
jujuṭvas m. n. jujuṭuṣī f.

Perfect Middle Participle
jujuṭāna m. n. jujuṭānā f.

Indeclinable forms

Infinitive
juṭitum

Absolutive
juṭṭvā

Absolutive
-juṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria