Conjugation tables of juṣ_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstjuṣe juṣāvahe juṣāmahe
Secondjuṣase juṣethe juṣadhve
Thirdjuṣate juṣete juṣante


PassiveSingularDualPlural
Firstjuṣye juṣyāvahe juṣyāmahe
Secondjuṣyase juṣyethe juṣyadhve
Thirdjuṣyate juṣyete juṣyante


Imperfect

MiddleSingularDualPlural
Firstajuṣe ajuṣāvahi ajuṣāmahi
Secondajuṣathāḥ ajuṣethām ajuṣadhvam
Thirdajuṣata ajuṣetām ajuṣanta


PassiveSingularDualPlural
Firstajuṣye ajuṣyāvahi ajuṣyāmahi
Secondajuṣyathāḥ ajuṣyethām ajuṣyadhvam
Thirdajuṣyata ajuṣyetām ajuṣyanta


Optative

MiddleSingularDualPlural
Firstjuṣeya juṣevahi juṣemahi
Secondjuṣethāḥ juṣeyāthām juṣedhvam
Thirdjuṣeta juṣeyātām juṣeran


PassiveSingularDualPlural
Firstjuṣyeya juṣyevahi juṣyemahi
Secondjuṣyethāḥ juṣyeyāthām juṣyedhvam
Thirdjuṣyeta juṣyeyātām juṣyeran


Imperative

MiddleSingularDualPlural
Firstjuṣai juṣāvahai juṣāmahai
Secondjuṣasva juṣethām juṣadhvam
Thirdjuṣatām juṣetām juṣantām


PassiveSingularDualPlural
Firstjuṣyai juṣyāvahai juṣyāmahai
Secondjuṣyasva juṣyethām juṣyadhvam
Thirdjuṣyatām juṣyetām juṣyantām


Future

MiddleSingularDualPlural
Firstjoṣiṣye joṣiṣyāvahe joṣiṣyāmahe
Secondjoṣiṣyase joṣiṣyethe joṣiṣyadhve
Thirdjoṣiṣyate joṣiṣyete joṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjoṣitāsmi joṣitāsvaḥ joṣitāsmaḥ
Secondjoṣitāsi joṣitāsthaḥ joṣitāstha
Thirdjoṣitā joṣitārau joṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstjujuṣe jujuṣivahe jujuṣimahe
Secondjujuṣiṣe jujuṣāthe jujuṣidhve
Thirdjujuṣe jujuṣāte jujuṣire


Benedictive

ActiveSingularDualPlural
Firstjuṣyāsam juṣyāsva juṣyāsma
Secondjuṣyāḥ juṣyāstam juṣyāsta
Thirdjuṣyāt juṣyāstām juṣyāsuḥ

Participles

Past Passive Participle
juṣṭa m. n. juṣṭā f.

Past Active Participle
juṣṭavat m. n. juṣṭavatī f.

Present Middle Participle
juṣamāṇa m. n. juṣamāṇā f.

Present Passive Participle
juṣyamāṇa m. n. juṣyamāṇā f.

Future Middle Participle
joṣiṣyamāṇa m. n. joṣiṣyamāṇā f.

Future Passive Participle
joṣitavya m. n. joṣitavyā f.

Future Passive Participle
joṣya m. n. joṣyā f.

Future Passive Participle
joṣaṇīya m. n. joṣaṇīyā f.

Perfect Middle Participle
jujuṣāṇa m. n. jujuṣāṇā f.

Indeclinable forms

Infinitive
joṣitum

Absolutive
juṣṭvā

Absolutive
-juṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstjoṣayāmi joṣayāvaḥ joṣayāmaḥ
Secondjoṣayasi joṣayathaḥ joṣayatha
Thirdjoṣayati joṣayataḥ joṣayanti


MiddleSingularDualPlural
Firstjoṣaye joṣayāvahe joṣayāmahe
Secondjoṣayase joṣayethe joṣayadhve
Thirdjoṣayate joṣayete joṣayante


PassiveSingularDualPlural
Firstjoṣye joṣyāvahe joṣyāmahe
Secondjoṣyase joṣyethe joṣyadhve
Thirdjoṣyate joṣyete joṣyante


Imperfect

ActiveSingularDualPlural
Firstajoṣayam ajoṣayāva ajoṣayāma
Secondajoṣayaḥ ajoṣayatam ajoṣayata
Thirdajoṣayat ajoṣayatām ajoṣayan


MiddleSingularDualPlural
Firstajoṣaye ajoṣayāvahi ajoṣayāmahi
Secondajoṣayathāḥ ajoṣayethām ajoṣayadhvam
Thirdajoṣayata ajoṣayetām ajoṣayanta


PassiveSingularDualPlural
Firstajoṣye ajoṣyāvahi ajoṣyāmahi
Secondajoṣyathāḥ ajoṣyethām ajoṣyadhvam
Thirdajoṣyata ajoṣyetām ajoṣyanta


Optative

ActiveSingularDualPlural
Firstjoṣayeyam joṣayeva joṣayema
Secondjoṣayeḥ joṣayetam joṣayeta
Thirdjoṣayet joṣayetām joṣayeyuḥ


MiddleSingularDualPlural
Firstjoṣayeya joṣayevahi joṣayemahi
Secondjoṣayethāḥ joṣayeyāthām joṣayedhvam
Thirdjoṣayeta joṣayeyātām joṣayeran


PassiveSingularDualPlural
Firstjoṣyeya joṣyevahi joṣyemahi
Secondjoṣyethāḥ joṣyeyāthām joṣyedhvam
Thirdjoṣyeta joṣyeyātām joṣyeran


Imperative

ActiveSingularDualPlural
Firstjoṣayāṇi joṣayāva joṣayāma
Secondjoṣaya joṣayatam joṣayata
Thirdjoṣayatu joṣayatām joṣayantu


MiddleSingularDualPlural
Firstjoṣayai joṣayāvahai joṣayāmahai
Secondjoṣayasva joṣayethām joṣayadhvam
Thirdjoṣayatām joṣayetām joṣayantām


PassiveSingularDualPlural
Firstjoṣyai joṣyāvahai joṣyāmahai
Secondjoṣyasva joṣyethām joṣyadhvam
Thirdjoṣyatām joṣyetām joṣyantām


Future

ActiveSingularDualPlural
Firstjoṣayiṣyāmi joṣayiṣyāvaḥ joṣayiṣyāmaḥ
Secondjoṣayiṣyasi joṣayiṣyathaḥ joṣayiṣyatha
Thirdjoṣayiṣyati joṣayiṣyataḥ joṣayiṣyanti


MiddleSingularDualPlural
Firstjoṣayiṣye joṣayiṣyāvahe joṣayiṣyāmahe
Secondjoṣayiṣyase joṣayiṣyethe joṣayiṣyadhve
Thirdjoṣayiṣyate joṣayiṣyete joṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjoṣayitāsmi joṣayitāsvaḥ joṣayitāsmaḥ
Secondjoṣayitāsi joṣayitāsthaḥ joṣayitāstha
Thirdjoṣayitā joṣayitārau joṣayitāraḥ

Participles

Past Passive Participle
joṣita m. n. joṣitā f.

Past Active Participle
joṣitavat m. n. joṣitavatī f.

Present Active Participle
joṣayat m. n. joṣayantī f.

Present Middle Participle
joṣayamāṇa m. n. joṣayamāṇā f.

Present Passive Participle
joṣyamāṇa m. n. joṣyamāṇā f.

Future Active Participle
joṣayiṣyat m. n. joṣayiṣyantī f.

Future Middle Participle
joṣayiṣyamāṇa m. n. joṣayiṣyamāṇā f.

Future Passive Participle
joṣya m. n. joṣyā f.

Future Passive Participle
joṣaṇīya m. n. joṣaṇīyā f.

Future Passive Participle
joṣayitavya m. n. joṣayitavyā f.

Indeclinable forms

Infinitive
joṣayitum

Absolutive
joṣayitvā

Absolutive
-joṣya

Periphrastic Perfect
joṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria