Conjugation tables of ?jim

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjemāmi jemāvaḥ jemāmaḥ
Secondjemasi jemathaḥ jematha
Thirdjemati jemataḥ jemanti


MiddleSingularDualPlural
Firstjeme jemāvahe jemāmahe
Secondjemase jemethe jemadhve
Thirdjemate jemete jemante


PassiveSingularDualPlural
Firstjimye jimyāvahe jimyāmahe
Secondjimyase jimyethe jimyadhve
Thirdjimyate jimyete jimyante


Imperfect

ActiveSingularDualPlural
Firstajemam ajemāva ajemāma
Secondajemaḥ ajematam ajemata
Thirdajemat ajematām ajeman


MiddleSingularDualPlural
Firstajeme ajemāvahi ajemāmahi
Secondajemathāḥ ajemethām ajemadhvam
Thirdajemata ajemetām ajemanta


PassiveSingularDualPlural
Firstajimye ajimyāvahi ajimyāmahi
Secondajimyathāḥ ajimyethām ajimyadhvam
Thirdajimyata ajimyetām ajimyanta


Optative

ActiveSingularDualPlural
Firstjemeyam jemeva jemema
Secondjemeḥ jemetam jemeta
Thirdjemet jemetām jemeyuḥ


MiddleSingularDualPlural
Firstjemeya jemevahi jememahi
Secondjemethāḥ jemeyāthām jemedhvam
Thirdjemeta jemeyātām jemeran


PassiveSingularDualPlural
Firstjimyeya jimyevahi jimyemahi
Secondjimyethāḥ jimyeyāthām jimyedhvam
Thirdjimyeta jimyeyātām jimyeran


Imperative

ActiveSingularDualPlural
Firstjemāni jemāva jemāma
Secondjema jematam jemata
Thirdjematu jematām jemantu


MiddleSingularDualPlural
Firstjemai jemāvahai jemāmahai
Secondjemasva jemethām jemadhvam
Thirdjematām jemetām jemantām


PassiveSingularDualPlural
Firstjimyai jimyāvahai jimyāmahai
Secondjimyasva jimyethām jimyadhvam
Thirdjimyatām jimyetām jimyantām


Future

ActiveSingularDualPlural
Firstjemiṣyāmi jemiṣyāvaḥ jemiṣyāmaḥ
Secondjemiṣyasi jemiṣyathaḥ jemiṣyatha
Thirdjemiṣyati jemiṣyataḥ jemiṣyanti


MiddleSingularDualPlural
Firstjemiṣye jemiṣyāvahe jemiṣyāmahe
Secondjemiṣyase jemiṣyethe jemiṣyadhve
Thirdjemiṣyate jemiṣyete jemiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjemitāsmi jemitāsvaḥ jemitāsmaḥ
Secondjemitāsi jemitāsthaḥ jemitāstha
Thirdjemitā jemitārau jemitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijema jijimiva jijimima
Secondjijemitha jijimathuḥ jijima
Thirdjijema jijimatuḥ jijimuḥ


MiddleSingularDualPlural
Firstjijime jijimivahe jijimimahe
Secondjijimiṣe jijimāthe jijimidhve
Thirdjijime jijimāte jijimire


Benedictive

ActiveSingularDualPlural
Firstjimyāsam jimyāsva jimyāsma
Secondjimyāḥ jimyāstam jimyāsta
Thirdjimyāt jimyāstām jimyāsuḥ

Participles

Past Passive Participle
jinta m. n. jintā f.

Past Active Participle
jintavat m. n. jintavatī f.

Present Active Participle
jemat m. n. jemantī f.

Present Middle Participle
jemamāna m. n. jemamānā f.

Present Passive Participle
jimyamāna m. n. jimyamānā f.

Future Active Participle
jemiṣyat m. n. jemiṣyantī f.

Future Middle Participle
jemiṣyamāṇa m. n. jemiṣyamāṇā f.

Future Passive Participle
jemitavya m. n. jemitavyā f.

Future Passive Participle
jemya m. n. jemyā f.

Future Passive Participle
jemanīya m. n. jemanīyā f.

Perfect Active Participle
jijinvas m. n. jijimuṣī f.

Perfect Middle Participle
jijimāna m. n. jijimānā f.

Indeclinable forms

Infinitive
jemitum

Absolutive
jintvā

Absolutive
-jimya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria