Conjugation tables of ?jhṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjhṛṇāmi jhṛṇīvaḥ jhṛṇīmaḥ
Secondjhṛṇāsi jhṛṇīthaḥ jhṛṇītha
Thirdjhṛṇāti jhṛṇītaḥ jhṛṇanti


MiddleSingularDualPlural
Firstjhṛṇe jhṛṇīvahe jhṛṇīmahe
Secondjhṛṇīṣe jhṛṇāthe jhṛṇīdhve
Thirdjhṛṇīte jhṛṇāte jhṛṇate


PassiveSingularDualPlural
Firstjhīrye jhīryāvahe jhīryāmahe
Secondjhīryase jhīryethe jhīryadhve
Thirdjhīryate jhīryete jhīryante


Imperfect

ActiveSingularDualPlural
Firstajhṛṇām ajhṛṇīva ajhṛṇīma
Secondajhṛṇāḥ ajhṛṇītam ajhṛṇīta
Thirdajhṛṇāt ajhṛṇītām ajhṛṇan


MiddleSingularDualPlural
Firstajhṛṇi ajhṛṇīvahi ajhṛṇīmahi
Secondajhṛṇīthāḥ ajhṛṇāthām ajhṛṇīdhvam
Thirdajhṛṇīta ajhṛṇātām ajhṛṇata


PassiveSingularDualPlural
Firstajhīrye ajhīryāvahi ajhīryāmahi
Secondajhīryathāḥ ajhīryethām ajhīryadhvam
Thirdajhīryata ajhīryetām ajhīryanta


Optative

ActiveSingularDualPlural
Firstjhṛṇīyām jhṛṇīyāva jhṛṇīyāma
Secondjhṛṇīyāḥ jhṛṇīyātam jhṛṇīyāta
Thirdjhṛṇīyāt jhṛṇīyātām jhṛṇīyuḥ


MiddleSingularDualPlural
Firstjhṛṇīya jhṛṇīvahi jhṛṇīmahi
Secondjhṛṇīthāḥ jhṛṇīyāthām jhṛṇīdhvam
Thirdjhṛṇīta jhṛṇīyātām jhṛṇīran


PassiveSingularDualPlural
Firstjhīryeya jhīryevahi jhīryemahi
Secondjhīryethāḥ jhīryeyāthām jhīryedhvam
Thirdjhīryeta jhīryeyātām jhīryeran


Imperative

ActiveSingularDualPlural
Firstjhṛṇāni jhṛṇāva jhṛṇāma
Secondjhṛṇīhi jhṛṇītam jhṛṇīta
Thirdjhṛṇātu jhṛṇītām jhṛṇantu


MiddleSingularDualPlural
Firstjhṛṇai jhṛṇāvahai jhṛṇāmahai
Secondjhṛṇīṣva jhṛṇāthām jhṛṇīdhvam
Thirdjhṛṇītām jhṛṇātām jhṛṇatām


PassiveSingularDualPlural
Firstjhīryai jhīryāvahai jhīryāmahai
Secondjhīryasva jhīryethām jhīryadhvam
Thirdjhīryatām jhīryetām jhīryantām


Future

ActiveSingularDualPlural
Firstjharīṣyāmi jhariṣyāmi jharīṣyāvaḥ jhariṣyāvaḥ jharīṣyāmaḥ jhariṣyāmaḥ
Secondjharīṣyasi jhariṣyasi jharīṣyathaḥ jhariṣyathaḥ jharīṣyatha jhariṣyatha
Thirdjharīṣyati jhariṣyati jharīṣyataḥ jhariṣyataḥ jharīṣyanti jhariṣyanti


MiddleSingularDualPlural
Firstjharīṣye jhariṣye jharīṣyāvahe jhariṣyāvahe jharīṣyāmahe jhariṣyāmahe
Secondjharīṣyase jhariṣyase jharīṣyethe jhariṣyethe jharīṣyadhve jhariṣyadhve
Thirdjharīṣyate jhariṣyate jharīṣyete jhariṣyete jharīṣyante jhariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjharītāsmi jharitāsmi jharītāsvaḥ jharitāsvaḥ jharītāsmaḥ jharitāsmaḥ
Secondjharītāsi jharitāsi jharītāsthaḥ jharitāsthaḥ jharītāstha jharitāstha
Thirdjharītā jharitā jharītārau jharitārau jharītāraḥ jharitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajhāra jajhara jajhariva jajharima
Secondjajharitha jajharathuḥ jajhara
Thirdjajhāra jajharatuḥ jajharuḥ


MiddleSingularDualPlural
Firstjajhare jajharivahe jajharimahe
Secondjajhariṣe jajharāthe jajharidhve
Thirdjajhare jajharāte jajharire


Benedictive

ActiveSingularDualPlural
Firstjhīryāsam jhīryāsva jhīryāsma
Secondjhīryāḥ jhīryāstam jhīryāsta
Thirdjhīryāt jhīryāstām jhīryāsuḥ

Participles

Past Passive Participle
jhīrta m. n. jhīrtā f.

Past Active Participle
jhīrtavat m. n. jhīrtavatī f.

Present Active Participle
jhṛṇat m. n. jhṛṇatī f.

Present Middle Participle
jhṛṇāna m. n. jhṛṇānā f.

Present Passive Participle
jhīryamāṇa m. n. jhīryamāṇā f.

Future Active Participle
jhariṣyat m. n. jhariṣyantī f.

Future Active Participle
jharīṣyat m. n. jharīṣyantī f.

Future Middle Participle
jharīṣyamāṇa m. n. jharīṣyamāṇā f.

Future Middle Participle
jhariṣyamāṇa m. n. jhariṣyamāṇā f.

Future Passive Participle
jharitavya m. n. jharitavyā f.

Future Passive Participle
jharītavya m. n. jharītavyā f.

Future Passive Participle
jhārya m. n. jhāryā f.

Future Passive Participle
jharaṇīya m. n. jharaṇīyā f.

Perfect Active Participle
jajharvas m. n. jajharuṣī f.

Perfect Middle Participle
jajharāṇa m. n. jajharāṇā f.

Indeclinable forms

Infinitive
jharītum

Infinitive
jharitum

Absolutive
jhīrtvā

Absolutive
-jhīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria