Conjugation tables of ?jhṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjhṝyāmi jhṝyāvaḥ jhṝyāmaḥ
Secondjhṝyasi jhṝyathaḥ jhṝyatha
Thirdjhṝyati jhṝyataḥ jhṝyanti


MiddleSingularDualPlural
Firstjhṝye jhṝyāvahe jhṝyāmahe
Secondjhṝyase jhṝyethe jhṝyadhve
Thirdjhṝyate jhṝyete jhṝyante


PassiveSingularDualPlural
Firstjhīrye jhīryāvahe jhīryāmahe
Secondjhīryase jhīryethe jhīryadhve
Thirdjhīryate jhīryete jhīryante


Imperfect

ActiveSingularDualPlural
Firstajhṝyam ajhṝyāva ajhṝyāma
Secondajhṝyaḥ ajhṝyatam ajhṝyata
Thirdajhṝyat ajhṝyatām ajhṝyan


MiddleSingularDualPlural
Firstajhṝye ajhṝyāvahi ajhṝyāmahi
Secondajhṝyathāḥ ajhṝyethām ajhṝyadhvam
Thirdajhṝyata ajhṝyetām ajhṝyanta


PassiveSingularDualPlural
Firstajhīrye ajhīryāvahi ajhīryāmahi
Secondajhīryathāḥ ajhīryethām ajhīryadhvam
Thirdajhīryata ajhīryetām ajhīryanta


Optative

ActiveSingularDualPlural
Firstjhṝyeyam jhṝyeva jhṝyema
Secondjhṝyeḥ jhṝyetam jhṝyeta
Thirdjhṝyet jhṝyetām jhṝyeyuḥ


MiddleSingularDualPlural
Firstjhṝyeya jhṝyevahi jhṝyemahi
Secondjhṝyethāḥ jhṝyeyāthām jhṝyedhvam
Thirdjhṝyeta jhṝyeyātām jhṝyeran


PassiveSingularDualPlural
Firstjhīryeya jhīryevahi jhīryemahi
Secondjhīryethāḥ jhīryeyāthām jhīryedhvam
Thirdjhīryeta jhīryeyātām jhīryeran


Imperative

ActiveSingularDualPlural
Firstjhṝyāṇi jhṝyāva jhṝyāma
Secondjhṝya jhṝyatam jhṝyata
Thirdjhṝyatu jhṝyatām jhṝyantu


MiddleSingularDualPlural
Firstjhṝyai jhṝyāvahai jhṝyāmahai
Secondjhṝyasva jhṝyethām jhṝyadhvam
Thirdjhṝyatām jhṝyetām jhṝyantām


PassiveSingularDualPlural
Firstjhīryai jhīryāvahai jhīryāmahai
Secondjhīryasva jhīryethām jhīryadhvam
Thirdjhīryatām jhīryetām jhīryantām


Future

ActiveSingularDualPlural
Firstjharīṣyāmi jhariṣyāmi jharīṣyāvaḥ jhariṣyāvaḥ jharīṣyāmaḥ jhariṣyāmaḥ
Secondjharīṣyasi jhariṣyasi jharīṣyathaḥ jhariṣyathaḥ jharīṣyatha jhariṣyatha
Thirdjharīṣyati jhariṣyati jharīṣyataḥ jhariṣyataḥ jharīṣyanti jhariṣyanti


MiddleSingularDualPlural
Firstjharīṣye jhariṣye jharīṣyāvahe jhariṣyāvahe jharīṣyāmahe jhariṣyāmahe
Secondjharīṣyase jhariṣyase jharīṣyethe jhariṣyethe jharīṣyadhve jhariṣyadhve
Thirdjharīṣyate jhariṣyate jharīṣyete jhariṣyete jharīṣyante jhariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjharītāsmi jharitāsmi jharītāsvaḥ jharitāsvaḥ jharītāsmaḥ jharitāsmaḥ
Secondjharītāsi jharitāsi jharītāsthaḥ jharitāsthaḥ jharītāstha jharitāstha
Thirdjharītā jharitā jharītārau jharitārau jharītāraḥ jharitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajhāra jajhara jajhariva jajharima
Secondjajharitha jajharathuḥ jajhara
Thirdjajhāra jajharatuḥ jajharuḥ


MiddleSingularDualPlural
Firstjajhare jajharivahe jajharimahe
Secondjajhariṣe jajharāthe jajharidhve
Thirdjajhare jajharāte jajharire


Benedictive

ActiveSingularDualPlural
Firstjhīryāsam jhīryāsva jhīryāsma
Secondjhīryāḥ jhīryāstam jhīryāsta
Thirdjhīryāt jhīryāstām jhīryāsuḥ

Participles

Past Passive Participle
jhīrta m. n. jhīrtā f.

Past Active Participle
jhīrtavat m. n. jhīrtavatī f.

Present Active Participle
jhṝyat m. n. jhṝyantī f.

Present Middle Participle
jhṝyamāṇa m. n. jhṝyamāṇā f.

Present Passive Participle
jhīryamāṇa m. n. jhīryamāṇā f.

Future Active Participle
jhariṣyat m. n. jhariṣyantī f.

Future Active Participle
jharīṣyat m. n. jharīṣyantī f.

Future Middle Participle
jharīṣyamāṇa m. n. jharīṣyamāṇā f.

Future Middle Participle
jhariṣyamāṇa m. n. jhariṣyamāṇā f.

Future Passive Participle
jharitavya m. n. jharitavyā f.

Future Passive Participle
jharītavya m. n. jharītavyā f.

Future Passive Participle
jhārya m. n. jhāryā f.

Future Passive Participle
jharaṇīya m. n. jharaṇīyā f.

Perfect Active Participle
jajharvas m. n. jajharuṣī f.

Perfect Middle Participle
jajharāṇa m. n. jajharāṇā f.

Indeclinable forms

Infinitive
jharītum

Infinitive
jharitum

Absolutive
jhīrtvā

Absolutive
-jhīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria