Conjugation tables of ?jeh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjehāmi jehāvaḥ jehāmaḥ
Secondjehasi jehathaḥ jehatha
Thirdjehati jehataḥ jehanti


MiddleSingularDualPlural
Firstjehe jehāvahe jehāmahe
Secondjehase jehethe jehadhve
Thirdjehate jehete jehante


PassiveSingularDualPlural
Firstjehye jehyāvahe jehyāmahe
Secondjehyase jehyethe jehyadhve
Thirdjehyate jehyete jehyante


Imperfect

ActiveSingularDualPlural
Firstajeham ajehāva ajehāma
Secondajehaḥ ajehatam ajehata
Thirdajehat ajehatām ajehan


MiddleSingularDualPlural
Firstajehe ajehāvahi ajehāmahi
Secondajehathāḥ ajehethām ajehadhvam
Thirdajehata ajehetām ajehanta


PassiveSingularDualPlural
Firstajehye ajehyāvahi ajehyāmahi
Secondajehyathāḥ ajehyethām ajehyadhvam
Thirdajehyata ajehyetām ajehyanta


Optative

ActiveSingularDualPlural
Firstjeheyam jeheva jehema
Secondjeheḥ jehetam jeheta
Thirdjehet jehetām jeheyuḥ


MiddleSingularDualPlural
Firstjeheya jehevahi jehemahi
Secondjehethāḥ jeheyāthām jehedhvam
Thirdjeheta jeheyātām jeheran


PassiveSingularDualPlural
Firstjehyeya jehyevahi jehyemahi
Secondjehyethāḥ jehyeyāthām jehyedhvam
Thirdjehyeta jehyeyātām jehyeran


Imperative

ActiveSingularDualPlural
Firstjehāni jehāva jehāma
Secondjeha jehatam jehata
Thirdjehatu jehatām jehantu


MiddleSingularDualPlural
Firstjehai jehāvahai jehāmahai
Secondjehasva jehethām jehadhvam
Thirdjehatām jehetām jehantām


PassiveSingularDualPlural
Firstjehyai jehyāvahai jehyāmahai
Secondjehyasva jehyethām jehyadhvam
Thirdjehyatām jehyetām jehyantām


Future

ActiveSingularDualPlural
Firstjehiṣyāmi jehiṣyāvaḥ jehiṣyāmaḥ
Secondjehiṣyasi jehiṣyathaḥ jehiṣyatha
Thirdjehiṣyati jehiṣyataḥ jehiṣyanti


MiddleSingularDualPlural
Firstjehiṣye jehiṣyāvahe jehiṣyāmahe
Secondjehiṣyase jehiṣyethe jehiṣyadhve
Thirdjehiṣyate jehiṣyete jehiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjehitāsmi jehitāsvaḥ jehitāsmaḥ
Secondjehitāsi jehitāsthaḥ jehitāstha
Thirdjehitā jehitārau jehitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajeha jajehiva jajehima
Secondjajehitha jajehathuḥ jajeha
Thirdjajeha jajehatuḥ jajehuḥ


MiddleSingularDualPlural
Firstjajehe jajehivahe jajehimahe
Secondjajehiṣe jajehāthe jajehidhve
Thirdjajehe jajehāte jajehire


Benedictive

ActiveSingularDualPlural
Firstjehyāsam jehyāsva jehyāsma
Secondjehyāḥ jehyāstam jehyāsta
Thirdjehyāt jehyāstām jehyāsuḥ

Participles

Past Passive Participle
jeḍha m. n. jeḍhā f.

Past Active Participle
jeḍhavat m. n. jeḍhavatī f.

Present Active Participle
jehat m. n. jehantī f.

Present Middle Participle
jehamāna m. n. jehamānā f.

Present Passive Participle
jehyamāna m. n. jehyamānā f.

Future Active Participle
jehiṣyat m. n. jehiṣyantī f.

Future Middle Participle
jehiṣyamāṇa m. n. jehiṣyamāṇā f.

Future Passive Participle
jehitavya m. n. jehitavyā f.

Future Passive Participle
jehya m. n. jehyā f.

Future Passive Participle
jehanīya m. n. jehanīyā f.

Perfect Active Participle
jajehvas m. n. jajehuṣī f.

Perfect Middle Participle
jajehāna m. n. jajehānā f.

Indeclinable forms

Infinitive
jehitum

Absolutive
jeḍhvā

Absolutive
-jehya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria