Conjugation tables of ?jeṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjeṣāmi jeṣāvaḥ jeṣāmaḥ
Secondjeṣasi jeṣathaḥ jeṣatha
Thirdjeṣati jeṣataḥ jeṣanti


MiddleSingularDualPlural
Firstjeṣe jeṣāvahe jeṣāmahe
Secondjeṣase jeṣethe jeṣadhve
Thirdjeṣate jeṣete jeṣante


PassiveSingularDualPlural
Firstjeṣye jeṣyāvahe jeṣyāmahe
Secondjeṣyase jeṣyethe jeṣyadhve
Thirdjeṣyate jeṣyete jeṣyante


Imperfect

ActiveSingularDualPlural
Firstajeṣam ajeṣāva ajeṣāma
Secondajeṣaḥ ajeṣatam ajeṣata
Thirdajeṣat ajeṣatām ajeṣan


MiddleSingularDualPlural
Firstajeṣe ajeṣāvahi ajeṣāmahi
Secondajeṣathāḥ ajeṣethām ajeṣadhvam
Thirdajeṣata ajeṣetām ajeṣanta


PassiveSingularDualPlural
Firstajeṣye ajeṣyāvahi ajeṣyāmahi
Secondajeṣyathāḥ ajeṣyethām ajeṣyadhvam
Thirdajeṣyata ajeṣyetām ajeṣyanta


Optative

ActiveSingularDualPlural
Firstjeṣeyam jeṣeva jeṣema
Secondjeṣeḥ jeṣetam jeṣeta
Thirdjeṣet jeṣetām jeṣeyuḥ


MiddleSingularDualPlural
Firstjeṣeya jeṣevahi jeṣemahi
Secondjeṣethāḥ jeṣeyāthām jeṣedhvam
Thirdjeṣeta jeṣeyātām jeṣeran


PassiveSingularDualPlural
Firstjeṣyeya jeṣyevahi jeṣyemahi
Secondjeṣyethāḥ jeṣyeyāthām jeṣyedhvam
Thirdjeṣyeta jeṣyeyātām jeṣyeran


Imperative

ActiveSingularDualPlural
Firstjeṣāṇi jeṣāva jeṣāma
Secondjeṣa jeṣatam jeṣata
Thirdjeṣatu jeṣatām jeṣantu


MiddleSingularDualPlural
Firstjeṣai jeṣāvahai jeṣāmahai
Secondjeṣasva jeṣethām jeṣadhvam
Thirdjeṣatām jeṣetām jeṣantām


PassiveSingularDualPlural
Firstjeṣyai jeṣyāvahai jeṣyāmahai
Secondjeṣyasva jeṣyethām jeṣyadhvam
Thirdjeṣyatām jeṣyetām jeṣyantām


Future

ActiveSingularDualPlural
Firstjeṣiṣyāmi jeṣiṣyāvaḥ jeṣiṣyāmaḥ
Secondjeṣiṣyasi jeṣiṣyathaḥ jeṣiṣyatha
Thirdjeṣiṣyati jeṣiṣyataḥ jeṣiṣyanti


MiddleSingularDualPlural
Firstjeṣiṣye jeṣiṣyāvahe jeṣiṣyāmahe
Secondjeṣiṣyase jeṣiṣyethe jeṣiṣyadhve
Thirdjeṣiṣyate jeṣiṣyete jeṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjeṣitāsmi jeṣitāsvaḥ jeṣitāsmaḥ
Secondjeṣitāsi jeṣitāsthaḥ jeṣitāstha
Thirdjeṣitā jeṣitārau jeṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajeṣa jajeṣiva jajeṣima
Secondjajeṣitha jajeṣathuḥ jajeṣa
Thirdjajeṣa jajeṣatuḥ jajeṣuḥ


MiddleSingularDualPlural
Firstjajeṣe jajeṣivahe jajeṣimahe
Secondjajeṣiṣe jajeṣāthe jajeṣidhve
Thirdjajeṣe jajeṣāte jajeṣire


Benedictive

ActiveSingularDualPlural
Firstjeṣyāsam jeṣyāsva jeṣyāsma
Secondjeṣyāḥ jeṣyāstam jeṣyāsta
Thirdjeṣyāt jeṣyāstām jeṣyāsuḥ

Participles

Past Passive Participle
jeṣṭa m. n. jeṣṭā f.

Past Active Participle
jeṣṭavat m. n. jeṣṭavatī f.

Present Active Participle
jeṣat m. n. jeṣantī f.

Present Middle Participle
jeṣamāṇa m. n. jeṣamāṇā f.

Present Passive Participle
jeṣyamāṇa m. n. jeṣyamāṇā f.

Future Active Participle
jeṣiṣyat m. n. jeṣiṣyantī f.

Future Middle Participle
jeṣiṣyamāṇa m. n. jeṣiṣyamāṇā f.

Future Passive Participle
jeṣitavya m. n. jeṣitavyā f.

Future Passive Participle
jeṣya m. n. jeṣyā f.

Future Passive Participle
jeṣaṇīya m. n. jeṣaṇīyā f.

Perfect Active Participle
jajeṣvas m. n. jajeṣuṣī f.

Perfect Middle Participle
jajeṣāṇa m. n. jajeṣāṇā f.

Indeclinable forms

Infinitive
jeṣitum

Absolutive
jeṣṭvā

Absolutive
-jeṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria