Conjugation tables of jap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjapāmi japāvaḥ japāmaḥ
Secondjapasi japathaḥ japatha
Thirdjapati japataḥ japanti


PassiveSingularDualPlural
Firstjapye japyāvahe japyāmahe
Secondjapyase japyethe japyadhve
Thirdjapyate japyete japyante


Imperfect

ActiveSingularDualPlural
Firstajapam ajapāva ajapāma
Secondajapaḥ ajapatam ajapata
Thirdajapat ajapatām ajapan


PassiveSingularDualPlural
Firstajapye ajapyāvahi ajapyāmahi
Secondajapyathāḥ ajapyethām ajapyadhvam
Thirdajapyata ajapyetām ajapyanta


Optative

ActiveSingularDualPlural
Firstjapeyam japeva japema
Secondjapeḥ japetam japeta
Thirdjapet japetām japeyuḥ


PassiveSingularDualPlural
Firstjapyeya japyevahi japyemahi
Secondjapyethāḥ japyeyāthām japyedhvam
Thirdjapyeta japyeyātām japyeran


Imperative

ActiveSingularDualPlural
Firstjapāni japāva japāma
Secondjapa japatam japata
Thirdjapatu japatām japantu


PassiveSingularDualPlural
Firstjapyai japyāvahai japyāmahai
Secondjapyasva japyethām japyadhvam
Thirdjapyatām japyetām japyantām


Future

ActiveSingularDualPlural
Firstjapiṣyāmi japiṣyāvaḥ japiṣyāmaḥ
Secondjapiṣyasi japiṣyathaḥ japiṣyatha
Thirdjapiṣyati japiṣyataḥ japiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjapitāsmi japitāsvaḥ japitāsmaḥ
Secondjapitāsi japitāsthaḥ japitāstha
Thirdjapitā japitārau japitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajāpa jajapa jepiva jepima
Secondjepitha jajaptha jepathuḥ jepa
Thirdjajāpa jepatuḥ jepuḥ


Aorist

ActiveSingularDualPlural
Firstajapiṣam ajapiṣva ajapiṣma
Secondajapīḥ ajapiṣṭam ajapiṣṭa
Thirdajapīt ajapiṣṭām ajapiṣuḥ


MiddleSingularDualPlural
Firstajapiṣi ajapiṣvahi ajapiṣmahi
Secondajapiṣṭhāḥ ajapiṣāthām ajapidhvam
Thirdajapiṣṭa ajapiṣātām ajapiṣata


Benedictive

ActiveSingularDualPlural
Firstjapyāsam japyāsva japyāsma
Secondjapyāḥ japyāstam japyāsta
Thirdjapyāt japyāstām japyāsuḥ

Participles

Past Passive Participle
japita m. n. japitā f.

Past Passive Participle
japta m. n. japtā f.

Past Active Participle
japtavat m. n. japtavatī f.

Past Active Participle
japitavat m. n. japitavatī f.

Present Active Participle
japat m. n. japantī f.

Present Passive Participle
japyamāna m. n. japyamānā f.

Future Active Participle
japiṣyat m. n. japiṣyantī f.

Future Passive Participle
japitavya m. n. japitavyā f.

Future Passive Participle
japya m. n. japyā f.

Future Passive Participle
japanīya m. n. japanīyā f.

Perfect Active Participle
jepivas m. n. jepuṣī f.

Indeclinable forms

Infinitive
japitum

Absolutive
japtvā

Absolutive
japitvā

Absolutive
-japya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstjāpayāmi jāpayāvaḥ jāpayāmaḥ
Secondjāpayasi jāpayathaḥ jāpayatha
Thirdjāpayati jāpayataḥ jāpayanti


MiddleSingularDualPlural
Firstjāpaye jāpayāvahe jāpayāmahe
Secondjāpayase jāpayethe jāpayadhve
Thirdjāpayate jāpayete jāpayante


PassiveSingularDualPlural
Firstjāpye jāpyāvahe jāpyāmahe
Secondjāpyase jāpyethe jāpyadhve
Thirdjāpyate jāpyete jāpyante


Imperfect

ActiveSingularDualPlural
Firstajāpayam ajāpayāva ajāpayāma
Secondajāpayaḥ ajāpayatam ajāpayata
Thirdajāpayat ajāpayatām ajāpayan


MiddleSingularDualPlural
Firstajāpaye ajāpayāvahi ajāpayāmahi
Secondajāpayathāḥ ajāpayethām ajāpayadhvam
Thirdajāpayata ajāpayetām ajāpayanta


PassiveSingularDualPlural
Firstajāpye ajāpyāvahi ajāpyāmahi
Secondajāpyathāḥ ajāpyethām ajāpyadhvam
Thirdajāpyata ajāpyetām ajāpyanta


Optative

ActiveSingularDualPlural
Firstjāpayeyam jāpayeva jāpayema
Secondjāpayeḥ jāpayetam jāpayeta
Thirdjāpayet jāpayetām jāpayeyuḥ


MiddleSingularDualPlural
Firstjāpayeya jāpayevahi jāpayemahi
Secondjāpayethāḥ jāpayeyāthām jāpayedhvam
Thirdjāpayeta jāpayeyātām jāpayeran


PassiveSingularDualPlural
Firstjāpyeya jāpyevahi jāpyemahi
Secondjāpyethāḥ jāpyeyāthām jāpyedhvam
Thirdjāpyeta jāpyeyātām jāpyeran


Imperative

ActiveSingularDualPlural
Firstjāpayāni jāpayāva jāpayāma
Secondjāpaya jāpayatam jāpayata
Thirdjāpayatu jāpayatām jāpayantu


MiddleSingularDualPlural
Firstjāpayai jāpayāvahai jāpayāmahai
Secondjāpayasva jāpayethām jāpayadhvam
Thirdjāpayatām jāpayetām jāpayantām


PassiveSingularDualPlural
Firstjāpyai jāpyāvahai jāpyāmahai
Secondjāpyasva jāpyethām jāpyadhvam
Thirdjāpyatām jāpyetām jāpyantām


Future

ActiveSingularDualPlural
Firstjāpayiṣyāmi jāpayiṣyāvaḥ jāpayiṣyāmaḥ
Secondjāpayiṣyasi jāpayiṣyathaḥ jāpayiṣyatha
Thirdjāpayiṣyati jāpayiṣyataḥ jāpayiṣyanti


MiddleSingularDualPlural
Firstjāpayiṣye jāpayiṣyāvahe jāpayiṣyāmahe
Secondjāpayiṣyase jāpayiṣyethe jāpayiṣyadhve
Thirdjāpayiṣyate jāpayiṣyete jāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjāpayitāsmi jāpayitāsvaḥ jāpayitāsmaḥ
Secondjāpayitāsi jāpayitāsthaḥ jāpayitāstha
Thirdjāpayitā jāpayitārau jāpayitāraḥ

Participles

Past Passive Participle
jāpita m. n. jāpitā f.

Past Active Participle
jāpitavat m. n. jāpitavatī f.

Present Active Participle
jāpayat m. n. jāpayantī f.

Present Middle Participle
jāpayamāna m. n. jāpayamānā f.

Present Passive Participle
jāpyamāna m. n. jāpyamānā f.

Future Active Participle
jāpayiṣyat m. n. jāpayiṣyantī f.

Future Middle Participle
jāpayiṣyamāṇa m. n. jāpayiṣyamāṇā f.

Future Passive Participle
jāpya m. n. jāpyā f.

Future Passive Participle
jāpanīya m. n. jāpanīyā f.

Future Passive Participle
jāpayitavya m. n. jāpayitavyā f.

Indeclinable forms

Infinitive
jāpayitum

Absolutive
jāpayitvā

Absolutive
-jāpya

Periphrastic Perfect
jāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria