Conjugation tables of jan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjajanmi jajanvaḥ jajanmaḥ
Secondjajaṃsi jajanthaḥ jajantha
Thirdjajanti jajantaḥ jajanati


MiddleSingularDualPlural
Firstjajane jajanvahe jajanmahe
Secondjajaṃse jajanāthe jajandhve
Thirdjajante jajanāte jajanate


PassiveSingularDualPlural
Firstjanye janyāvahe janyāmahe
Secondjanyase janyethe janyadhve
Thirdjanyate janyete janyante


Imperfect

ActiveSingularDualPlural
Firstajajanam ajajanva ajajanma
Secondajajan ajajantam ajajanta
Thirdajajan ajajantām ajajanuḥ


MiddleSingularDualPlural
Firstajajani ajajanvahi ajajanmahi
Secondajajanthāḥ ajajanāthām ajajandhvam
Thirdajajanta ajajanātām ajajanata


PassiveSingularDualPlural
Firstajanye ajanyāvahi ajanyāmahi
Secondajanyathāḥ ajanyethām ajanyadhvam
Thirdajanyata ajanyetām ajanyanta


Optative

ActiveSingularDualPlural
Firstjajanyām jajanyāva jajanyāma
Secondjajanyāḥ jajanyātam jajanyāta
Thirdjajanyāt jajanyātām jajanyuḥ


MiddleSingularDualPlural
Firstjajanīya jajanīvahi jajanīmahi
Secondjajanīthāḥ jajanīyāthām jajanīdhvam
Thirdjajanīta jajanīyātām jajanīran


PassiveSingularDualPlural
Firstjanyeya janyevahi janyemahi
Secondjanyethāḥ janyeyāthām janyedhvam
Thirdjanyeta janyeyātām janyeran


Imperative

ActiveSingularDualPlural
Firstjajanāni jajanāva jajanāma
Secondjajandhi jajantam jajanta
Thirdjajantu jajantām jajanatu


MiddleSingularDualPlural
Firstjajanai jajanāvahai jajanāmahai
Secondjajaṃsva jajanāthām jajandhvam
Thirdjajantām jajanātām jajanatām


PassiveSingularDualPlural
Firstjanyai janyāvahai janyāmahai
Secondjanyasva janyethām janyadhvam
Thirdjanyatām janyetām janyantām


Future

ActiveSingularDualPlural
Firstjāsyāmi janiṣyāmi jāsyāvaḥ janiṣyāvaḥ jāsyāmaḥ janiṣyāmaḥ
Secondjāsyasi janiṣyasi jāsyathaḥ janiṣyathaḥ jāsyatha janiṣyatha
Thirdjāsyati janiṣyati jāsyataḥ janiṣyataḥ jāsyanti janiṣyanti


MiddleSingularDualPlural
Firstjāsye janiṣye jāsyāvahe janiṣyāvahe jāsyāmahe janiṣyāmahe
Secondjāsyase janiṣyase jāsyethe janiṣyethe jāsyadhve janiṣyadhve
Thirdjāsyate janiṣyate jāsyete janiṣyete jāsyante janiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjanitāsmi janitāsvaḥ janitāsmaḥ
Secondjanitāsi janitāsthaḥ janitāstha
Thirdjanitā janitārau janitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajāna jajana jajñiva jajñima
Secondjajñitha jajantha jajñathuḥ jajña
Thirdjajāna jajñatuḥ jajñuḥ


MiddleSingularDualPlural
Firstjajñe jajñivahe jajñimahe
Secondjajñiṣe jajñāthe jajñidhve
Thirdjajñe jajñāte jajñire


Aorist

ActiveSingularDualPlural
Firstajījanam ajanam ajījanāva ajanva ajījanāma ajanma
Secondajījanaḥ ajan ajījanatam ajantam ajījanata ajanta
Thirdajījanat ajan ajījanatām ajantām ajījanan ajanan


MiddleSingularDualPlural
Firstajījane ajaniṣi ajani ajījanāvahi ajanvahi ajaniṣvahi ajījanāmahi ajanmahi ajaniṣmahi
Secondajījanathāḥ ajanthāḥ ajaniṣṭhāḥ ajījanethām ajaniṣāthām ajanāthām ajījanadhvam ajandhvam ajanidhvam
Thirdajījanata ajanta ajaniṣṭa ajījanetām ajaniṣātām ajanātām ajījananta ajaniṣata ajanata


PassiveSingularDualPlural
First
Second
Thirdajani


Injunctive

MiddleSingularDualPlural
Firstjaniṣi janiṣvahi janiṣmahi
Secondjaniṣṭhāḥ janiṣāthām janidhvam
Thirdjaniṣṭa janiṣātām janiṣata


Benedictive

ActiveSingularDualPlural
Firstjanyāsam janyāsva janyāsma
Secondjanyāḥ janyāstam janyāsta
Thirdjanyāt janyāstām janyāsuḥ

Participles

Past Passive Participle
jāta m. n. jātā f.

Past Active Participle
jātavat m. n. jātavatī f.

Present Active Participle
jajanat m. n. jajanatī f.

Present Middle Participle
jajanāna m. n. jajanānā f.

Present Passive Participle
janyamāna m. n. janyamānā f.

Future Active Participle
jāsyat m. n. jāsyantī f.

Future Active Participle
janiṣyat m. n. janiṣyantī f.

Future Middle Participle
janiṣyamāṇa m. n. janiṣyamāṇā f.

Future Middle Participle
jāsyamāna m. n. jāsyamānā f.

Future Passive Participle
janitavya m. n. janitavyā f.

Future Passive Participle
jānya m. n. jānyā f.

Future Passive Participle
jananīya m. n. jananīyā f.

Perfect Active Participle
jajñivas m. n. jajñuṣī f.

Perfect Middle Participle
jajñāna m. n. jajñānā f.

Indeclinable forms

Infinitive
janitum

Causative Conjugation

Present

ActiveSingularDualPlural
Firstjanayāmi janayāvaḥ janayāmaḥ
Secondjanayasi janayathaḥ janayatha
Thirdjanayati janayataḥ janayanti


MiddleSingularDualPlural
Firstjanaye janayāvahe janayāmahe
Secondjanayase janayethe janayadhve
Thirdjanayate janayete janayante


PassiveSingularDualPlural
Firstjanye janyāvahe janyāmahe
Secondjanyase janyethe janyadhve
Thirdjanyate janyete janyante


Imperfect

ActiveSingularDualPlural
Firstajanayam ajanayāva ajanayāma
Secondajanayaḥ ajanayatam ajanayata
Thirdajanayat ajanayatām ajanayan


MiddleSingularDualPlural
Firstajanaye ajanayāvahi ajanayāmahi
Secondajanayathāḥ ajanayethām ajanayadhvam
Thirdajanayata ajanayetām ajanayanta


PassiveSingularDualPlural
Firstajanye ajanyāvahi ajanyāmahi
Secondajanyathāḥ ajanyethām ajanyadhvam
Thirdajanyata ajanyetām ajanyanta


Optative

ActiveSingularDualPlural
Firstjanayeyam janayeva janayema
Secondjanayeḥ janayetam janayeta
Thirdjanayet janayetām janayeyuḥ


MiddleSingularDualPlural
Firstjanayeya janayevahi janayemahi
Secondjanayethāḥ janayeyāthām janayedhvam
Thirdjanayeta janayeyātām janayeran


PassiveSingularDualPlural
Firstjanyeya janyevahi janyemahi
Secondjanyethāḥ janyeyāthām janyedhvam
Thirdjanyeta janyeyātām janyeran


Imperative

ActiveSingularDualPlural
Firstjanayāni janayāva janayāma
Secondjanaya janayatam janayata
Thirdjanayatu janayatām janayantu


MiddleSingularDualPlural
Firstjanayai janayāvahai janayāmahai
Secondjanayasva janayethām janayadhvam
Thirdjanayatām janayetām janayantām


PassiveSingularDualPlural
Firstjanyai janyāvahai janyāmahai
Secondjanyasva janyethām janyadhvam
Thirdjanyatām janyetām janyantām


Future

ActiveSingularDualPlural
Firstjanayiṣyāmi janayiṣyāvaḥ janayiṣyāmaḥ
Secondjanayiṣyasi janayiṣyathaḥ janayiṣyatha
Thirdjanayiṣyati janayiṣyataḥ janayiṣyanti


MiddleSingularDualPlural
Firstjanayiṣye janayiṣyāvahe janayiṣyāmahe
Secondjanayiṣyase janayiṣyethe janayiṣyadhve
Thirdjanayiṣyate janayiṣyete janayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjanayitāsmi janayitāsvaḥ janayitāsmaḥ
Secondjanayitāsi janayitāsthaḥ janayitāstha
Thirdjanayitā janayitārau janayitāraḥ

Participles

Past Passive Participle
janita m. n. janitā f.

Past Active Participle
janitavat m. n. janitavatī f.

Present Active Participle
janayat m. n. janayantī f.

Present Middle Participle
janayamāna m. n. janayamānā f.

Present Passive Participle
janyamāna m. n. janyamānā f.

Future Active Participle
janayiṣyat m. n. janayiṣyantī f.

Future Middle Participle
janayiṣyamāṇa m. n. janayiṣyamāṇā f.

Future Passive Participle
janya m. n. janyā f.

Future Passive Participle
jananīya m. n. jananīyā f.

Future Passive Participle
janayitavya m. n. janayitavyā f.

Indeclinable forms

Infinitive
janayitum

Absolutive
janayitvā

Absolutive
-janayya

Periphrastic Perfect
janayām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstjijaniṣe jijaniṣāvahe jijaniṣāmahe
Secondjijaniṣase jijaniṣethe jijaniṣadhve
Thirdjijaniṣate jijaniṣete jijaniṣante


PassiveSingularDualPlural
Firstjijaniṣye jijaniṣyāvahe jijaniṣyāmahe
Secondjijaniṣyase jijaniṣyethe jijaniṣyadhve
Thirdjijaniṣyate jijaniṣyete jijaniṣyante


Imperfect

MiddleSingularDualPlural
Firstajijaniṣe ajijaniṣāvahi ajijaniṣāmahi
Secondajijaniṣathāḥ ajijaniṣethām ajijaniṣadhvam
Thirdajijaniṣata ajijaniṣetām ajijaniṣanta


PassiveSingularDualPlural
Firstajijaniṣye ajijaniṣyāvahi ajijaniṣyāmahi
Secondajijaniṣyathāḥ ajijaniṣyethām ajijaniṣyadhvam
Thirdajijaniṣyata ajijaniṣyetām ajijaniṣyanta


Optative

MiddleSingularDualPlural
Firstjijaniṣeya jijaniṣevahi jijaniṣemahi
Secondjijaniṣethāḥ jijaniṣeyāthām jijaniṣedhvam
Thirdjijaniṣeta jijaniṣeyātām jijaniṣeran


PassiveSingularDualPlural
Firstjijaniṣyeya jijaniṣyevahi jijaniṣyemahi
Secondjijaniṣyethāḥ jijaniṣyeyāthām jijaniṣyedhvam
Thirdjijaniṣyeta jijaniṣyeyātām jijaniṣyeran


Imperative

MiddleSingularDualPlural
Firstjijaniṣai jijaniṣāvahai jijaniṣāmahai
Secondjijaniṣasva jijaniṣethām jijaniṣadhvam
Thirdjijaniṣatām jijaniṣetām jijaniṣantām


PassiveSingularDualPlural
Firstjijaniṣyai jijaniṣyāvahai jijaniṣyāmahai
Secondjijaniṣyasva jijaniṣyethām jijaniṣyadhvam
Thirdjijaniṣyatām jijaniṣyetām jijaniṣyantām


Future

MiddleSingularDualPlural
Firstjijaniṣye jijaniṣyāvahe jijaniṣyāmahe
Secondjijaniṣyase jijaniṣyethe jijaniṣyadhve
Thirdjijaniṣyate jijaniṣyete jijaniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjijaniṣitāsmi jijaniṣitāsvaḥ jijaniṣitāsmaḥ
Secondjijaniṣitāsi jijaniṣitāsthaḥ jijaniṣitāstha
Thirdjijaniṣitā jijaniṣitārau jijaniṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstjijijaniṣe jijijaniṣivahe jijijaniṣimahe
Secondjijijaniṣiṣe jijijaniṣāthe jijijaniṣidhve
Thirdjijijaniṣe jijijaniṣāte jijijaniṣire

Participles

Past Passive Participle
jijaniṣita m. n. jijaniṣitā f.

Past Active Participle
jijaniṣitavat m. n. jijaniṣitavatī f.

Present Middle Participle
jijaniṣamāṇa m. n. jijaniṣamāṇā f.

Present Passive Participle
jijaniṣyamāṇa m. n. jijaniṣyamāṇā f.

Future Passive Participle
jijaniṣaṇīya m. n. jijaniṣaṇīyā f.

Future Passive Participle
jijaniṣya m. n. jijaniṣyā f.

Future Passive Participle
jijaniṣitavya m. n. jijaniṣitavyā f.

Perfect Middle Participle
jijijaniṣāṇa m. n. jijijaniṣāṇā f.

Indeclinable forms

Infinitive
jijaniṣitum

Absolutive
jijaniṣitvā

Absolutive
-jijaniṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria