Conjugation tables of jabh_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjabhāmi jabhāvaḥ jabhāmaḥ
Secondjabhasi jabhathaḥ jabhatha
Thirdjabhati jabhataḥ jabhanti


PassiveSingularDualPlural
Firstjabhye jabhyāvahe jabhyāmahe
Secondjabhyase jabhyethe jabhyadhve
Thirdjabhyate jabhyete jabhyante


Imperfect

ActiveSingularDualPlural
Firstajabham ajabhāva ajabhāma
Secondajabhaḥ ajabhatam ajabhata
Thirdajabhat ajabhatām ajabhan


PassiveSingularDualPlural
Firstajabhye ajabhyāvahi ajabhyāmahi
Secondajabhyathāḥ ajabhyethām ajabhyadhvam
Thirdajabhyata ajabhyetām ajabhyanta


Optative

ActiveSingularDualPlural
Firstjabheyam jabheva jabhema
Secondjabheḥ jabhetam jabheta
Thirdjabhet jabhetām jabheyuḥ


PassiveSingularDualPlural
Firstjabhyeya jabhyevahi jabhyemahi
Secondjabhyethāḥ jabhyeyāthām jabhyedhvam
Thirdjabhyeta jabhyeyātām jabhyeran


Imperative

ActiveSingularDualPlural
Firstjabhāni jabhāva jabhāma
Secondjabha jabhatam jabhata
Thirdjabhatu jabhatām jabhantu


PassiveSingularDualPlural
Firstjabhyai jabhyāvahai jabhyāmahai
Secondjabhyasva jabhyethām jabhyadhvam
Thirdjabhyatām jabhyetām jabhyantām


Future

ActiveSingularDualPlural
Firstjabhiṣyāmi jabhiṣyāvaḥ jabhiṣyāmaḥ
Secondjabhiṣyasi jabhiṣyathaḥ jabhiṣyatha
Thirdjabhiṣyati jabhiṣyataḥ jabhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjabhitāsmi jabhitāsvaḥ jabhitāsmaḥ
Secondjabhitāsi jabhitāsthaḥ jabhitāstha
Thirdjabhitā jabhitārau jabhitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajābha jajabha jebhiva jebhima
Secondjebhitha jajabdha jebhathuḥ jebha
Thirdjajābha jebhatuḥ jebhuḥ


Benedictive

ActiveSingularDualPlural
Firstjabhyāsam jabhyāsva jabhyāsma
Secondjabhyāḥ jabhyāstam jabhyāsta
Thirdjabhyāt jabhyāstām jabhyāsuḥ

Participles

Past Passive Participle
jabdha m. n. jabdhā f.

Past Active Participle
jabdhavat m. n. jabdhavatī f.

Present Active Participle
jabhat m. n. jabhantī f.

Present Passive Participle
jabhyamāna m. n. jabhyamānā f.

Future Active Participle
jabhiṣyat m. n. jabhiṣyantī f.

Future Passive Participle
jabhitavya m. n. jabhitavyā f.

Future Passive Participle
jabhya m. n. jabhyā f.

Future Passive Participle
jabhanīya m. n. jabhanīyā f.

Perfect Active Participle
jebhivas m. n. jebhuṣī f.

Indeclinable forms

Infinitive
jabhitum

Absolutive
jabdhvā

Absolutive
-jabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria