Conjugation tables of ?jaṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjaṭāmi jaṭāvaḥ jaṭāmaḥ
Secondjaṭasi jaṭathaḥ jaṭatha
Thirdjaṭati jaṭataḥ jaṭanti


MiddleSingularDualPlural
Firstjaṭe jaṭāvahe jaṭāmahe
Secondjaṭase jaṭethe jaṭadhve
Thirdjaṭate jaṭete jaṭante


PassiveSingularDualPlural
Firstjaṭye jaṭyāvahe jaṭyāmahe
Secondjaṭyase jaṭyethe jaṭyadhve
Thirdjaṭyate jaṭyete jaṭyante


Imperfect

ActiveSingularDualPlural
Firstajaṭam ajaṭāva ajaṭāma
Secondajaṭaḥ ajaṭatam ajaṭata
Thirdajaṭat ajaṭatām ajaṭan


MiddleSingularDualPlural
Firstajaṭe ajaṭāvahi ajaṭāmahi
Secondajaṭathāḥ ajaṭethām ajaṭadhvam
Thirdajaṭata ajaṭetām ajaṭanta


PassiveSingularDualPlural
Firstajaṭye ajaṭyāvahi ajaṭyāmahi
Secondajaṭyathāḥ ajaṭyethām ajaṭyadhvam
Thirdajaṭyata ajaṭyetām ajaṭyanta


Optative

ActiveSingularDualPlural
Firstjaṭeyam jaṭeva jaṭema
Secondjaṭeḥ jaṭetam jaṭeta
Thirdjaṭet jaṭetām jaṭeyuḥ


MiddleSingularDualPlural
Firstjaṭeya jaṭevahi jaṭemahi
Secondjaṭethāḥ jaṭeyāthām jaṭedhvam
Thirdjaṭeta jaṭeyātām jaṭeran


PassiveSingularDualPlural
Firstjaṭyeya jaṭyevahi jaṭyemahi
Secondjaṭyethāḥ jaṭyeyāthām jaṭyedhvam
Thirdjaṭyeta jaṭyeyātām jaṭyeran


Imperative

ActiveSingularDualPlural
Firstjaṭāni jaṭāva jaṭāma
Secondjaṭa jaṭatam jaṭata
Thirdjaṭatu jaṭatām jaṭantu


MiddleSingularDualPlural
Firstjaṭai jaṭāvahai jaṭāmahai
Secondjaṭasva jaṭethām jaṭadhvam
Thirdjaṭatām jaṭetām jaṭantām


PassiveSingularDualPlural
Firstjaṭyai jaṭyāvahai jaṭyāmahai
Secondjaṭyasva jaṭyethām jaṭyadhvam
Thirdjaṭyatām jaṭyetām jaṭyantām


Future

ActiveSingularDualPlural
Firstjaṭiṣyāmi jaṭiṣyāvaḥ jaṭiṣyāmaḥ
Secondjaṭiṣyasi jaṭiṣyathaḥ jaṭiṣyatha
Thirdjaṭiṣyati jaṭiṣyataḥ jaṭiṣyanti


MiddleSingularDualPlural
Firstjaṭiṣye jaṭiṣyāvahe jaṭiṣyāmahe
Secondjaṭiṣyase jaṭiṣyethe jaṭiṣyadhve
Thirdjaṭiṣyate jaṭiṣyete jaṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjaṭitāsmi jaṭitāsvaḥ jaṭitāsmaḥ
Secondjaṭitāsi jaṭitāsthaḥ jaṭitāstha
Thirdjaṭitā jaṭitārau jaṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajāṭa jajaṭa jeṭiva jeṭima
Secondjeṭitha jajaṭṭha jeṭathuḥ jeṭa
Thirdjajāṭa jeṭatuḥ jeṭuḥ


MiddleSingularDualPlural
Firstjeṭe jeṭivahe jeṭimahe
Secondjeṭiṣe jeṭāthe jeṭidhve
Thirdjeṭe jeṭāte jeṭire


Benedictive

ActiveSingularDualPlural
Firstjaṭyāsam jaṭyāsva jaṭyāsma
Secondjaṭyāḥ jaṭyāstam jaṭyāsta
Thirdjaṭyāt jaṭyāstām jaṭyāsuḥ

Participles

Past Passive Participle
jaṭṭa m. n. jaṭṭā f.

Past Active Participle
jaṭṭavat m. n. jaṭṭavatī f.

Present Active Participle
jaṭat m. n. jaṭantī f.

Present Middle Participle
jaṭamāna m. n. jaṭamānā f.

Present Passive Participle
jaṭyamāna m. n. jaṭyamānā f.

Future Active Participle
jaṭiṣyat m. n. jaṭiṣyantī f.

Future Middle Participle
jaṭiṣyamāṇa m. n. jaṭiṣyamāṇā f.

Future Passive Participle
jaṭitavya m. n. jaṭitavyā f.

Future Passive Participle
jāṭya m. n. jāṭyā f.

Future Passive Participle
jaṭanīya m. n. jaṭanīyā f.

Perfect Active Participle
jeṭivas m. n. jeṭuṣī f.

Perfect Middle Participle
jeṭāna m. n. jeṭānā f.

Indeclinable forms

Infinitive
jaṭitum

Absolutive
jaṭṭvā

Absolutive
-jaṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria