Conjugation tables of ?īrkṣy
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
īrkṣyāmi
īrkṣyāvaḥ
īrkṣyāmaḥ
Second
īrkṣyasi
īrkṣyathaḥ
īrkṣyatha
Third
īrkṣyati
īrkṣyataḥ
īrkṣyanti
Middle
Singular
Dual
Plural
First
īrkṣye
īrkṣyāvahe
īrkṣyāmahe
Second
īrkṣyase
īrkṣyethe
īrkṣyadhve
Third
īrkṣyate
īrkṣyete
īrkṣyante
Passive
Singular
Dual
Plural
First
īrkṣyye
īrkṣyyāvahe
īrkṣyyāmahe
Second
īrkṣyyase
īrkṣyyethe
īrkṣyyadhve
Third
īrkṣyyate
īrkṣyyete
īrkṣyyante
Imperfect
Active
Singular
Dual
Plural
First
airkṣyam
airkṣyāva
airkṣyāma
Second
airkṣyaḥ
airkṣyatam
airkṣyata
Third
airkṣyat
airkṣyatām
airkṣyan
Middle
Singular
Dual
Plural
First
airkṣye
airkṣyāvahi
airkṣyāmahi
Second
airkṣyathāḥ
airkṣyethām
airkṣyadhvam
Third
airkṣyata
airkṣyetām
airkṣyanta
Passive
Singular
Dual
Plural
First
airkṣyye
airkṣyyāvahi
airkṣyyāmahi
Second
airkṣyyathāḥ
airkṣyyethām
airkṣyyadhvam
Third
airkṣyyata
airkṣyyetām
airkṣyyanta
Optative
Active
Singular
Dual
Plural
First
īrkṣyeyam
īrkṣyeva
īrkṣyema
Second
īrkṣyeḥ
īrkṣyetam
īrkṣyeta
Third
īrkṣyet
īrkṣyetām
īrkṣyeyuḥ
Middle
Singular
Dual
Plural
First
īrkṣyeya
īrkṣyevahi
īrkṣyemahi
Second
īrkṣyethāḥ
īrkṣyeyāthām
īrkṣyedhvam
Third
īrkṣyeta
īrkṣyeyātām
īrkṣyeran
Passive
Singular
Dual
Plural
First
īrkṣyyeya
īrkṣyyevahi
īrkṣyyemahi
Second
īrkṣyyethāḥ
īrkṣyyeyāthām
īrkṣyyedhvam
Third
īrkṣyyeta
īrkṣyyeyātām
īrkṣyyeran
Imperative
Active
Singular
Dual
Plural
First
īrkṣyāṇi
īrkṣyāva
īrkṣyāma
Second
īrkṣya
īrkṣyatam
īrkṣyata
Third
īrkṣyatu
īrkṣyatām
īrkṣyantu
Middle
Singular
Dual
Plural
First
īrkṣyai
īrkṣyāvahai
īrkṣyāmahai
Second
īrkṣyasva
īrkṣyethām
īrkṣyadhvam
Third
īrkṣyatām
īrkṣyetām
īrkṣyantām
Passive
Singular
Dual
Plural
First
īrkṣyyai
īrkṣyyāvahai
īrkṣyyāmahai
Second
īrkṣyyasva
īrkṣyyethām
īrkṣyyadhvam
Third
īrkṣyyatām
īrkṣyyetām
īrkṣyyantām
Future
Active
Singular
Dual
Plural
First
īrkṣyiṣyāmi
īrkṣyiṣyāvaḥ
īrkṣyiṣyāmaḥ
Second
īrkṣyiṣyasi
īrkṣyiṣyathaḥ
īrkṣyiṣyatha
Third
īrkṣyiṣyati
īrkṣyiṣyataḥ
īrkṣyiṣyanti
Middle
Singular
Dual
Plural
First
īrkṣyiṣye
īrkṣyiṣyāvahe
īrkṣyiṣyāmahe
Second
īrkṣyiṣyase
īrkṣyiṣyethe
īrkṣyiṣyadhve
Third
īrkṣyiṣyate
īrkṣyiṣyete
īrkṣyiṣyante
Future2
Active
Singular
Dual
Plural
First
īrkṣyitāsmi
īrkṣyitāsvaḥ
īrkṣyitāsmaḥ
Second
īrkṣyitāsi
īrkṣyitāsthaḥ
īrkṣyitāstha
Third
īrkṣyitā
īrkṣyitārau
īrkṣyitāraḥ
Perfect
Active
Singular
Dual
Plural
First
īrkṣya
īrkṣyiva
īrkṣyima
Second
īrkṣyitha
īrkṣyathuḥ
īrkṣya
Third
īrkṣya
īrkṣyatuḥ
īrkṣyuḥ
Middle
Singular
Dual
Plural
First
īrkṣye
īrkṣyivahe
īrkṣyimahe
Second
īrkṣyiṣe
īrkṣyāthe
īrkṣyidhve
Third
īrkṣye
īrkṣyāte
īrkṣyire
Benedictive
Active
Singular
Dual
Plural
First
īrkṣyyāsam
īrkṣyyāsva
īrkṣyyāsma
Second
īrkṣyyāḥ
īrkṣyyāstam
īrkṣyyāsta
Third
īrkṣyyāt
īrkṣyyāstām
īrkṣyyāsuḥ
Participles
Past Passive Participle
īrkṣyita
m.
n.
īrkṣyitā
f.
Past Active Participle
īrkṣyitavat
m.
n.
īrkṣyitavatī
f.
Present Active Participle
īrkṣyat
m.
n.
īrkṣyantī
f.
Present Middle Participle
īrkṣyamāṇa
m.
n.
īrkṣyamāṇā
f.
Present Passive Participle
īrkṣyyamāṇa
m.
n.
īrkṣyyamāṇā
f.
Future Active Participle
īrkṣyiṣyat
m.
n.
īrkṣyiṣyantī
f.
Future Middle Participle
īrkṣyiṣyamāṇa
m.
n.
īrkṣyiṣyamāṇā
f.
Future Passive Participle
īrkṣyitavya
m.
n.
īrkṣyitavyā
f.
Future Passive Participle
īrkṣyya
m.
n.
īrkṣyyā
f.
Future Passive Participle
īrkṣyaṇīya
m.
n.
īrkṣyaṇīyā
f.
Perfect Active Participle
īrkṣyivas
m.
n.
īrkṣyuṣī
f.
Perfect Middle Participle
īrkṣyāṇa
m.
n.
īrkṣyāṇā
f.
Indeclinable forms
Infinitive
īrkṣyitum
Absolutive
īrkṣyitvā
Absolutive
-īrkṣyya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025