Conjugation tables of ?hru

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthruṇāmi hruṇīvaḥ hruṇīmaḥ
Secondhruṇāsi hruṇīthaḥ hruṇītha
Thirdhruṇāti hruṇītaḥ hruṇanti


MiddleSingularDualPlural
Firsthruṇe hruṇīvahe hruṇīmahe
Secondhruṇīṣe hruṇāthe hruṇīdhve
Thirdhruṇīte hruṇāte hruṇate


PassiveSingularDualPlural
Firsthrūye hrūyāvahe hrūyāmahe
Secondhrūyase hrūyethe hrūyadhve
Thirdhrūyate hrūyete hrūyante


Imperfect

ActiveSingularDualPlural
Firstahruṇām ahruṇīva ahruṇīma
Secondahruṇāḥ ahruṇītam ahruṇīta
Thirdahruṇāt ahruṇītām ahruṇan


MiddleSingularDualPlural
Firstahruṇi ahruṇīvahi ahruṇīmahi
Secondahruṇīthāḥ ahruṇāthām ahruṇīdhvam
Thirdahruṇīta ahruṇātām ahruṇata


PassiveSingularDualPlural
Firstahrūye ahrūyāvahi ahrūyāmahi
Secondahrūyathāḥ ahrūyethām ahrūyadhvam
Thirdahrūyata ahrūyetām ahrūyanta


Optative

ActiveSingularDualPlural
Firsthruṇīyām hruṇīyāva hruṇīyāma
Secondhruṇīyāḥ hruṇīyātam hruṇīyāta
Thirdhruṇīyāt hruṇīyātām hruṇīyuḥ


MiddleSingularDualPlural
Firsthruṇīya hruṇīvahi hruṇīmahi
Secondhruṇīthāḥ hruṇīyāthām hruṇīdhvam
Thirdhruṇīta hruṇīyātām hruṇīran


PassiveSingularDualPlural
Firsthrūyeya hrūyevahi hrūyemahi
Secondhrūyethāḥ hrūyeyāthām hrūyedhvam
Thirdhrūyeta hrūyeyātām hrūyeran


Imperative

ActiveSingularDualPlural
Firsthruṇāni hruṇāva hruṇāma
Secondhruṇīhi hruṇītam hruṇīta
Thirdhruṇātu hruṇītām hruṇantu


MiddleSingularDualPlural
Firsthruṇai hruṇāvahai hruṇāmahai
Secondhruṇīṣva hruṇāthām hruṇīdhvam
Thirdhruṇītām hruṇātām hruṇatām


PassiveSingularDualPlural
Firsthrūyai hrūyāvahai hrūyāmahai
Secondhrūyasva hrūyethām hrūyadhvam
Thirdhrūyatām hrūyetām hrūyantām


Future

ActiveSingularDualPlural
Firsthroṣyāmi hroṣyāvaḥ hroṣyāmaḥ
Secondhroṣyasi hroṣyathaḥ hroṣyatha
Thirdhroṣyati hroṣyataḥ hroṣyanti


MiddleSingularDualPlural
Firsthroṣye hroṣyāvahe hroṣyāmahe
Secondhroṣyase hroṣyethe hroṣyadhve
Thirdhroṣyate hroṣyete hroṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthrotāsmi hrotāsvaḥ hrotāsmaḥ
Secondhrotāsi hrotāsthaḥ hrotāstha
Thirdhrotā hrotārau hrotāraḥ


Perfect

ActiveSingularDualPlural
Firstjuhrāva juhrava juhruva juhraviva juhruma juhravima
Secondjuhrotha juhravitha juhruvathuḥ juhruva
Thirdjuhrāva juhruvatuḥ juhruvuḥ


MiddleSingularDualPlural
Firstjuhruve juhruvivahe juhruvahe juhruvimahe juhrumahe
Secondjuhruṣe juhruviṣe juhruvāthe juhruvidhve juhrudhve
Thirdjuhruve juhruvāte juhruvire


Benedictive

ActiveSingularDualPlural
Firsthrūyāsam hrūyāsva hrūyāsma
Secondhrūyāḥ hrūyāstam hrūyāsta
Thirdhrūyāt hrūyāstām hrūyāsuḥ

Participles

Past Passive Participle
hrūta m. n. hrūtā f.

Past Active Participle
hrūtavat m. n. hrūtavatī f.

Present Active Participle
hruṇat m. n. hruṇatī f.

Present Middle Participle
hruṇāna m. n. hruṇānā f.

Present Passive Participle
hrūyamāṇa m. n. hrūyamāṇā f.

Future Active Participle
hroṣyat m. n. hroṣyantī f.

Future Middle Participle
hroṣyamāṇa m. n. hroṣyamāṇā f.

Future Passive Participle
hrotavya m. n. hrotavyā f.

Future Passive Participle
hravya m. n. hravyā f.

Future Passive Participle
hravaṇīya m. n. hravaṇīyā f.

Perfect Active Participle
juhruvas m. n. juhrūṣī f.

Perfect Middle Participle
juhrvāṇa m. n. juhrvāṇā f.

Indeclinable forms

Infinitive
hrotum

Absolutive
hrūtvā

Absolutive
-hrūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria