Conjugation tables of ?haṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthaṭāmi haṭāvaḥ haṭāmaḥ
Secondhaṭasi haṭathaḥ haṭatha
Thirdhaṭati haṭataḥ haṭanti


MiddleSingularDualPlural
Firsthaṭe haṭāvahe haṭāmahe
Secondhaṭase haṭethe haṭadhve
Thirdhaṭate haṭete haṭante


PassiveSingularDualPlural
Firsthaṭye haṭyāvahe haṭyāmahe
Secondhaṭyase haṭyethe haṭyadhve
Thirdhaṭyate haṭyete haṭyante


Imperfect

ActiveSingularDualPlural
Firstahaṭam ahaṭāva ahaṭāma
Secondahaṭaḥ ahaṭatam ahaṭata
Thirdahaṭat ahaṭatām ahaṭan


MiddleSingularDualPlural
Firstahaṭe ahaṭāvahi ahaṭāmahi
Secondahaṭathāḥ ahaṭethām ahaṭadhvam
Thirdahaṭata ahaṭetām ahaṭanta


PassiveSingularDualPlural
Firstahaṭye ahaṭyāvahi ahaṭyāmahi
Secondahaṭyathāḥ ahaṭyethām ahaṭyadhvam
Thirdahaṭyata ahaṭyetām ahaṭyanta


Optative

ActiveSingularDualPlural
Firsthaṭeyam haṭeva haṭema
Secondhaṭeḥ haṭetam haṭeta
Thirdhaṭet haṭetām haṭeyuḥ


MiddleSingularDualPlural
Firsthaṭeya haṭevahi haṭemahi
Secondhaṭethāḥ haṭeyāthām haṭedhvam
Thirdhaṭeta haṭeyātām haṭeran


PassiveSingularDualPlural
Firsthaṭyeya haṭyevahi haṭyemahi
Secondhaṭyethāḥ haṭyeyāthām haṭyedhvam
Thirdhaṭyeta haṭyeyātām haṭyeran


Imperative

ActiveSingularDualPlural
Firsthaṭāni haṭāva haṭāma
Secondhaṭa haṭatam haṭata
Thirdhaṭatu haṭatām haṭantu


MiddleSingularDualPlural
Firsthaṭai haṭāvahai haṭāmahai
Secondhaṭasva haṭethām haṭadhvam
Thirdhaṭatām haṭetām haṭantām


PassiveSingularDualPlural
Firsthaṭyai haṭyāvahai haṭyāmahai
Secondhaṭyasva haṭyethām haṭyadhvam
Thirdhaṭyatām haṭyetām haṭyantām


Future

ActiveSingularDualPlural
Firsthaṭiṣyāmi haṭiṣyāvaḥ haṭiṣyāmaḥ
Secondhaṭiṣyasi haṭiṣyathaḥ haṭiṣyatha
Thirdhaṭiṣyati haṭiṣyataḥ haṭiṣyanti


MiddleSingularDualPlural
Firsthaṭiṣye haṭiṣyāvahe haṭiṣyāmahe
Secondhaṭiṣyase haṭiṣyethe haṭiṣyadhve
Thirdhaṭiṣyate haṭiṣyete haṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthaṭitāsmi haṭitāsvaḥ haṭitāsmaḥ
Secondhaṭitāsi haṭitāsthaḥ haṭitāstha
Thirdhaṭitā haṭitārau haṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahāṭa jahaṭa jahaṭiva jahaṭima
Secondjahaṭitha jahaṭathuḥ jahaṭa
Thirdjahāṭa jahaṭatuḥ jahaṭuḥ


MiddleSingularDualPlural
Firstjahaṭe jahaṭivahe jahaṭimahe
Secondjahaṭiṣe jahaṭāthe jahaṭidhve
Thirdjahaṭe jahaṭāte jahaṭire


Benedictive

ActiveSingularDualPlural
Firsthaṭyāsam haṭyāsva haṭyāsma
Secondhaṭyāḥ haṭyāstam haṭyāsta
Thirdhaṭyāt haṭyāstām haṭyāsuḥ

Participles

Past Passive Participle
haṭṭa m. n. haṭṭā f.

Past Active Participle
haṭṭavat m. n. haṭṭavatī f.

Present Active Participle
haṭat m. n. haṭantī f.

Present Middle Participle
haṭamāna m. n. haṭamānā f.

Present Passive Participle
haṭyamāna m. n. haṭyamānā f.

Future Active Participle
haṭiṣyat m. n. haṭiṣyantī f.

Future Middle Participle
haṭiṣyamāṇa m. n. haṭiṣyamāṇā f.

Future Passive Participle
haṭitavya m. n. haṭitavyā f.

Future Passive Participle
hāṭya m. n. hāṭyā f.

Future Passive Participle
haṭanīya m. n. haṭanīyā f.

Perfect Active Participle
jahaṭvas m. n. jahaṭuṣī f.

Perfect Middle Participle
jahaṭāna m. n. jahaṭānā f.

Indeclinable forms

Infinitive
haṭitum

Absolutive
haṭṭvā

Absolutive
-haṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria