Conjugation tables of guñj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstguñjāmi guñjāvaḥ guñjāmaḥ
Secondguñjasi guñjathaḥ guñjatha
Thirdguñjati guñjataḥ guñjanti


PassiveSingularDualPlural
Firstgujye gujyāvahe gujyāmahe
Secondgujyase gujyethe gujyadhve
Thirdgujyate gujyete gujyante


Imperfect

ActiveSingularDualPlural
Firstaguñjam aguñjāva aguñjāma
Secondaguñjaḥ aguñjatam aguñjata
Thirdaguñjat aguñjatām aguñjan


PassiveSingularDualPlural
Firstagujye agujyāvahi agujyāmahi
Secondagujyathāḥ agujyethām agujyadhvam
Thirdagujyata agujyetām agujyanta


Optative

ActiveSingularDualPlural
Firstguñjeyam guñjeva guñjema
Secondguñjeḥ guñjetam guñjeta
Thirdguñjet guñjetām guñjeyuḥ


PassiveSingularDualPlural
Firstgujyeya gujyevahi gujyemahi
Secondgujyethāḥ gujyeyāthām gujyedhvam
Thirdgujyeta gujyeyātām gujyeran


Imperative

ActiveSingularDualPlural
Firstguñjāni guñjāva guñjāma
Secondguñja guñjatam guñjata
Thirdguñjatu guñjatām guñjantu


PassiveSingularDualPlural
Firstgujyai gujyāvahai gujyāmahai
Secondgujyasva gujyethām gujyadhvam
Thirdgujyatām gujyetām gujyantām


Future

ActiveSingularDualPlural
Firstguñjiṣyāmi guñjiṣyāvaḥ guñjiṣyāmaḥ
Secondguñjiṣyasi guñjiṣyathaḥ guñjiṣyatha
Thirdguñjiṣyati guñjiṣyataḥ guñjiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstguñjitāsmi guñjitāsvaḥ guñjitāsmaḥ
Secondguñjitāsi guñjitāsthaḥ guñjitāstha
Thirdguñjitā guñjitārau guñjitāraḥ


Perfect

ActiveSingularDualPlural
Firstjuguñja juguñjiva juguñjima
Secondjuguñjitha juguñjathuḥ juguñja
Thirdjuguñja juguñjatuḥ juguñjuḥ


Benedictive

ActiveSingularDualPlural
Firstgujyāsam gujyāsva gujyāsma
Secondgujyāḥ gujyāstam gujyāsta
Thirdgujyāt gujyāstām gujyāsuḥ

Participles

Past Passive Participle
guñjita m. n. guñjitā f.

Past Active Participle
guñjitavat m. n. guñjitavatī f.

Present Active Participle
guñjat m. n. guñjantī f.

Present Passive Participle
gujyamāna m. n. gujyamānā f.

Future Active Participle
guñjiṣyat m. n. guñjiṣyantī f.

Future Passive Participle
guñjitavya m. n. guñjitavyā f.

Future Passive Participle
guñjya m. n. guñjyā f.

Future Passive Participle
guñjanīya m. n. guñjanīyā f.

Perfect Active Participle
juguñjvas m. n. juguñjuṣī f.

Indeclinable forms

Infinitive
guñjitum

Absolutive
guñjitvā

Absolutive
-guñjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria