Conjugation tables of ?gūrd

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgūrdayāmi gūrdayāvaḥ gūrdayāmaḥ
Secondgūrdayasi gūrdayathaḥ gūrdayatha
Thirdgūrdayati gūrdayataḥ gūrdayanti


MiddleSingularDualPlural
Firstgūrdaye gūrdayāvahe gūrdayāmahe
Secondgūrdayase gūrdayethe gūrdayadhve
Thirdgūrdayate gūrdayete gūrdayante


PassiveSingularDualPlural
Firstgūrdye gūrdyāvahe gūrdyāmahe
Secondgūrdyase gūrdyethe gūrdyadhve
Thirdgūrdyate gūrdyete gūrdyante


Imperfect

ActiveSingularDualPlural
Firstagūrdayam agūrdayāva agūrdayāma
Secondagūrdayaḥ agūrdayatam agūrdayata
Thirdagūrdayat agūrdayatām agūrdayan


MiddleSingularDualPlural
Firstagūrdaye agūrdayāvahi agūrdayāmahi
Secondagūrdayathāḥ agūrdayethām agūrdayadhvam
Thirdagūrdayata agūrdayetām agūrdayanta


PassiveSingularDualPlural
Firstagūrdye agūrdyāvahi agūrdyāmahi
Secondagūrdyathāḥ agūrdyethām agūrdyadhvam
Thirdagūrdyata agūrdyetām agūrdyanta


Optative

ActiveSingularDualPlural
Firstgūrdayeyam gūrdayeva gūrdayema
Secondgūrdayeḥ gūrdayetam gūrdayeta
Thirdgūrdayet gūrdayetām gūrdayeyuḥ


MiddleSingularDualPlural
Firstgūrdayeya gūrdayevahi gūrdayemahi
Secondgūrdayethāḥ gūrdayeyāthām gūrdayedhvam
Thirdgūrdayeta gūrdayeyātām gūrdayeran


PassiveSingularDualPlural
Firstgūrdyeya gūrdyevahi gūrdyemahi
Secondgūrdyethāḥ gūrdyeyāthām gūrdyedhvam
Thirdgūrdyeta gūrdyeyātām gūrdyeran


Imperative

ActiveSingularDualPlural
Firstgūrdayāni gūrdayāva gūrdayāma
Secondgūrdaya gūrdayatam gūrdayata
Thirdgūrdayatu gūrdayatām gūrdayantu


MiddleSingularDualPlural
Firstgūrdayai gūrdayāvahai gūrdayāmahai
Secondgūrdayasva gūrdayethām gūrdayadhvam
Thirdgūrdayatām gūrdayetām gūrdayantām


PassiveSingularDualPlural
Firstgūrdyai gūrdyāvahai gūrdyāmahai
Secondgūrdyasva gūrdyethām gūrdyadhvam
Thirdgūrdyatām gūrdyetām gūrdyantām


Future

ActiveSingularDualPlural
Firstgūrdayiṣyāmi gūrdayiṣyāvaḥ gūrdayiṣyāmaḥ
Secondgūrdayiṣyasi gūrdayiṣyathaḥ gūrdayiṣyatha
Thirdgūrdayiṣyati gūrdayiṣyataḥ gūrdayiṣyanti


MiddleSingularDualPlural
Firstgūrdayiṣye gūrdayiṣyāvahe gūrdayiṣyāmahe
Secondgūrdayiṣyase gūrdayiṣyethe gūrdayiṣyadhve
Thirdgūrdayiṣyate gūrdayiṣyete gūrdayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgūrdayitāsmi gūrdayitāsvaḥ gūrdayitāsmaḥ
Secondgūrdayitāsi gūrdayitāsthaḥ gūrdayitāstha
Thirdgūrdayitā gūrdayitārau gūrdayitāraḥ

Participles

Past Passive Participle
gūrdita m. n. gūrditā f.

Past Active Participle
gūrditavat m. n. gūrditavatī f.

Present Active Participle
gūrdayat m. n. gūrdayantī f.

Present Middle Participle
gūrdayamāna m. n. gūrdayamānā f.

Present Passive Participle
gūrdyamāna m. n. gūrdyamānā f.

Future Active Participle
gūrdayiṣyat m. n. gūrdayiṣyantī f.

Future Middle Participle
gūrdayiṣyamāṇa m. n. gūrdayiṣyamāṇā f.

Future Passive Participle
gūrdayitavya m. n. gūrdayitavyā f.

Future Passive Participle
gūrdya m. n. gūrdyā f.

Future Passive Participle
gūrdanīya m. n. gūrdanīyā f.

Indeclinable forms

Infinitive
gūrdayitum

Absolutive
gūrdayitvā

Absolutive
-gūrdya

Periphrastic Perfect
gūrdayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria