Conjugation tables of ?guph

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstguphāmi guphāvaḥ guphāmaḥ
Secondguphasi guphathaḥ guphatha
Thirdguphati guphataḥ guphanti


MiddleSingularDualPlural
Firstguphe guphāvahe guphāmahe
Secondguphase guphethe guphadhve
Thirdguphate guphete guphante


PassiveSingularDualPlural
Firstguphye guphyāvahe guphyāmahe
Secondguphyase guphyethe guphyadhve
Thirdguphyate guphyete guphyante


Imperfect

ActiveSingularDualPlural
Firstagupham aguphāva aguphāma
Secondaguphaḥ aguphatam aguphata
Thirdaguphat aguphatām aguphan


MiddleSingularDualPlural
Firstaguphe aguphāvahi aguphāmahi
Secondaguphathāḥ aguphethām aguphadhvam
Thirdaguphata aguphetām aguphanta


PassiveSingularDualPlural
Firstaguphye aguphyāvahi aguphyāmahi
Secondaguphyathāḥ aguphyethām aguphyadhvam
Thirdaguphyata aguphyetām aguphyanta


Optative

ActiveSingularDualPlural
Firstgupheyam gupheva guphema
Secondgupheḥ guphetam gupheta
Thirdguphet guphetām gupheyuḥ


MiddleSingularDualPlural
Firstgupheya guphevahi guphemahi
Secondguphethāḥ gupheyāthām guphedhvam
Thirdgupheta gupheyātām gupheran


PassiveSingularDualPlural
Firstguphyeya guphyevahi guphyemahi
Secondguphyethāḥ guphyeyāthām guphyedhvam
Thirdguphyeta guphyeyātām guphyeran


Imperative

ActiveSingularDualPlural
Firstguphāni guphāva guphāma
Secondgupha guphatam guphata
Thirdguphatu guphatām guphantu


MiddleSingularDualPlural
Firstguphai guphāvahai guphāmahai
Secondguphasva guphethām guphadhvam
Thirdguphatām guphetām guphantām


PassiveSingularDualPlural
Firstguphyai guphyāvahai guphyāmahai
Secondguphyasva guphyethām guphyadhvam
Thirdguphyatām guphyetām guphyantām


Future

ActiveSingularDualPlural
Firstgophiṣyāmi gophiṣyāvaḥ gophiṣyāmaḥ
Secondgophiṣyasi gophiṣyathaḥ gophiṣyatha
Thirdgophiṣyati gophiṣyataḥ gophiṣyanti


MiddleSingularDualPlural
Firstgophiṣye gophiṣyāvahe gophiṣyāmahe
Secondgophiṣyase gophiṣyethe gophiṣyadhve
Thirdgophiṣyate gophiṣyete gophiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgophitāsmi gophitāsvaḥ gophitāsmaḥ
Secondgophitāsi gophitāsthaḥ gophitāstha
Thirdgophitā gophitārau gophitāraḥ


Perfect

ActiveSingularDualPlural
Firstjugopha juguphiva juguphima
Secondjugophitha juguphathuḥ jugupha
Thirdjugopha juguphatuḥ juguphuḥ


MiddleSingularDualPlural
Firstjuguphe juguphivahe juguphimahe
Secondjuguphiṣe juguphāthe juguphidhve
Thirdjuguphe juguphāte juguphire


Benedictive

ActiveSingularDualPlural
Firstguphyāsam guphyāsva guphyāsma
Secondguphyāḥ guphyāstam guphyāsta
Thirdguphyāt guphyāstām guphyāsuḥ

Participles

Past Passive Participle
guptha m. n. gupthā f.

Past Active Participle
gupthavat m. n. gupthavatī f.

Present Active Participle
guphat m. n. guphantī f.

Present Middle Participle
guphamāna m. n. guphamānā f.

Present Passive Participle
guphyamāna m. n. guphyamānā f.

Future Active Participle
gophiṣyat m. n. gophiṣyantī f.

Future Middle Participle
gophiṣyamāṇa m. n. gophiṣyamāṇā f.

Future Passive Participle
gophitavya m. n. gophitavyā f.

Future Passive Participle
gophya m. n. gophyā f.

Future Passive Participle
gophanīya m. n. gophanīyā f.

Perfect Active Participle
juguphvas m. n. juguphuṣī f.

Perfect Middle Participle
juguphāna m. n. juguphānā f.

Indeclinable forms

Infinitive
gophitum

Absolutive
gupthvā

Absolutive
-guphya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria